समाचारं

वायुसेनायाः उपसेनापतिः : वायुसेनायाः नूतनानि युद्धविमानानि झुहाई वायुप्रदर्शने दृश्यन्ते

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के १५ तमे चीन-अन्तर्राष्ट्रीय-वायु-अन्तरिक्ष-प्रदर्शने पत्रकारसम्मेलने जनमुक्तिसेना-वायुसेनायाः उपसेनापतिः यू किङ्ग्जियाङ्ग् इत्यनेन उक्तं यत् शस्त्राणां उपकरणानां च स्थिरप्रदर्शने बहवः उपकरणाः पदार्पणं कृतवन्तः उड्डयनप्रदर्शनस्य दृष्ट्या वायुसेनाद्वारा विगतवर्षेषु विकसिताः नूतनाः युद्धविमानाः दीर्घदूरपर्यन्तं सामरिकवितरणं, वायुप्रहारं, अन्यक्षमतां च दृग्गतरूपेण प्रदर्शयितुं सार्वजनिकरूपेण प्रकटिताः भविष्यन्ति येन सर्वेषां सर्वदा इष्टं उपकरणं अपि बहिः आनयिष्यति पश्यन्तु, अस्मिन् स्तरे सर्वेभ्यः दर्शयितुं शक्यते च।

झुहाई-वायुप्रदर्शने पूर्वं जे-२०-विमानस्य दर्शनं व्यापकं ध्यानं आकर्षितवान्

१५ तमे चीनवायुप्रदर्शनं झुहाई अन्तर्राष्ट्रीयवायुप्रदर्शनकेन्द्रे नवम्बर् १२ तः १७ पर्यन्तं भविष्यति। समाचारानुसारं जनवायुसेना ऐतिहासिकरूपेण सामरिकवायुसेनायाः सीमां लङ्घितवती अस्ति, तस्य शस्त्राणि उपकरणानि च पुनरावर्तनीयरूपेण विकसितानि, तस्य बाह्यविनिमयाः च अधिकं विस्तृताः अभवन् वायु-अन्तरिक्षक्षेत्रस्य अग्रभागः । चीनवायुसेनायाः आत्मविश्वासं शैलीं च विश्वे प्रदर्शयितुं महत्त्वपूर्णः मञ्चः अस्ति यतः १९९८ तमे वर्षे प्रथमवारं चीनवायुप्रदर्शने वायुसेना भागं गृहीतवती, अतः अयं आकाशः चीनीयवायुसेनायाः वीरविमानस्य साक्षी अभवत् एकैकं अद्भुतं रोमाञ्चकं च घटनां त्यक्त्वा वारं वारं अविस्मरणीयक्षणाः।

“अविस्मरणीयं उच्चस्तरीयं अन्तर्राष्ट्रीयव्यावसायिकवायुप्रदर्शनं स्वदेशीयविदेशीयदर्शकानां समक्षं प्रस्तुतुं अस्माभिः सावधानीपूर्वकं योजना कृता, सज्जता च कृताः, शस्त्रेषु उपकरणेषु च नूतनानि मुखानि, आदानप्रदानक्रियासु नूतनानि क्षेत्राणि, प्रदर्शनीसामग्रीषु नूतनानि विस्ताराणि च सन्ति new elements in cultural displays सेनायाः" इति यु किङ्ग्जियाङ्गः अवदत् ।

यु किङ्ग्जियाङ्ग इत्यनेन परिचयः कृतः यत् एतत् शस्त्र-उपकरण-प्रदर्शनं पूर्व-वायु-प्रदर्शनानां आधारेण वायु-भू-उपकरण-प्रदर्शनानां, उड्डयन-प्रदर्शन-विषयाणां च संख्यां निरन्तरं वर्धयिष्यति |. प्रथमं स्थिरप्रदर्शनस्य दृष्ट्या चतुर्णां खण्डेषु विभक्तं भविष्यति: "वायुश्रेष्ठताकार्यक्रमाः वायुप्रहाराः च, मानवरहिताः मानवरहिताः च कार्याणि, सामरिकवितरणं तथा वायुबिन्दुः, पूर्वचेतावनीपरिचयः तथा वायुरक्षा तथा च क्षेपणास्त्रविरोधी" इति व्यवस्थितरूपेण प्रदर्शयितुं वायुसेनायाः शक्तिः अनेके उपकरणानि पदार्पणं कुर्वन्ति द्वितीयं, वायुसेनाद्वारा हालवर्षेषु विकसिताः नवीनाः युद्धविमानाः सार्वजनिकरूपेण प्रकटिताः भविष्यन्ति, येन दीर्घदूरपर्यन्तं सामरिकवितरणं, वायुः च दृग्गतरूपेण प्रदर्शिताः भविष्यन्ति प्रहारादिसामर्थ्यम् । वयं तानि उपकरणानि बहिः निष्कास्य यत् सर्वे सर्वदा द्रष्टुम् इच्छन्ति स्म, अस्मिन् स्तरे सर्वेभ्यः दर्शयितुं शक्नुवन्ति च, चीनीयवायुसेनायाः विकासपरिणामान् च समाजस्य सर्वैः क्षेत्रैः सह साझां करिष्यामः |. तदतिरिक्तं सेना, नौसेना इत्यादयः भ्रातृसैनिकाः अपि प्रदर्शन्यां भागं ग्रहीतुं उपकरणानि प्रेषयिष्यन्ति।