2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
स्पेनदेशस्य "एल मुण्डो" इति जालपुटे २२ सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं स्पेनदेशः आशास्ति यत् तस्य रक्षाउद्योगः उपकरणनिर्माणे अग्रणीस्थानं गृह्णीयात् एतत् लक्ष्यं प्राप्तुं स्पेनसर्वकारः स्वस्य द्वारा क्रियमाणानां बृहत्परियोजनानां समर्थनं प्रदाति स्वकीयाः सैन्य औद्योगिक उद्यमाः। परन्तु स्पेनदेशं रक्षाउद्योगे सामरिकस्थानं दातुं उद्दिश्य योजनाद्वयं विलम्बं प्राप्नोत्, येन योजनाकृतलक्ष्याणां प्राप्तिः कठिना अभवत्
स्पेनदेशस्य एस-८० पनडुब्ब्याः निर्माणप्रक्रियायां "टनभारगणने त्रुटिः" इत्यादीनि प्रमुखाणि त्रुटयः अभवन् ।
कार्टाजेनानगरस्य नवन्टिया शिपयार्ड् इत्यनेन निर्मितानाम् एस-८० वर्गस्य पनडुब्बीनां विषये नवीनतमाः समस्याः उत्पद्यन्ते । रक्षासचिवः मार्गारिटा रोबल्सः अस्मिन् सप्ताहे स्वचिन्ताम् प्रकटयितुं व्यापारस्य भ्रमणं कृतवती।
समाचारानुसारम् एतां समस्यां अवगन्तुं २० वर्षाणि पश्चात् गन्तव्यम् । तस्मिन् समये स्पेनदेशः नवीनतमप्रौद्योगिक्याः उपयोगेन पनडुब्बीनिर्माणस्य आशां कृतवान् । रक्षामन्त्रालयेन नवन्तिया-शिपयार्डेन च चतुर्णां बहुउद्देश्यीनां पनडुब्बीनां निर्माणार्थं अनुबन्धः कृतः, यत्र प्रथमा पनडुब्बी २०११ तमे वर्षे वितरितव्या इति नियमः कृतः
२०११ तमे वर्षे पनडुब्बीनां स्थापनार्थं गोदीषु परिवर्तनं कर्तुं शिपयार्डः बाध्यः अभवत् । यथा यथा परियोजना प्रगच्छति स्म तथा तथा पनडुब्ब्याः परिमाणं परिवर्तयितव्यम् आसीत् । पनडुब्ब्याः परिमाणस्य वृद्ध्या तस्य भारः वर्धते, येन पनडुब्ब्याः प्लवनक्षमतायाः समस्याः भवन्ति ।
२०२३ तमे वर्षे प्रथमा एस-८० वर्गस्य पनडुब्बी अन्ततः स्पेन्-नौसेनायाः कृते प्रदत्ता अस्ति नौसेना अद्यापि तस्य परीक्षणं कुर्वती अस्ति, अद्यापि पूर्णतया उपयोगे न स्थापिता ।
समाचारानुसारं अस्याः पनडुब्ब्याः वितरणेन एकदा स्पेनदेशस्य नौसेनायाः आशाः प्रज्वलिताः । परन्तु द्वितीयं एस-८० वर्गस्य पनडुब्बी मूलतः अस्मिन् वर्षे अन्ते वितरितुं निश्चिता आसीत्, परन्तु अधुना समये एव न प्रदास्यति इति पुष्टिः अभवत् मूलतः योजनायाः अपेक्षया एकवर्षं पश्चात् प्रसवः भवति इति कथ्यते । अनेन नौसेनायाः अन्तः परिभ्रमणस्य प्रशिक्षणस्य च कष्टानि अभवन् ।
अन्यत् प्रमुखं परियोजना यत् रोबल्स-नगरस्य स्पेन्-सेनायाः च असहजतां जनयति तत् अस्ति ड्रैगन ८×८ चक्रयुक्तं बख्रिष्टं वाहनम् ।
२०१५ तमे वर्षे टायस् डिफेन्स कम्पनी इत्यनेन सह एतादृशस्य युद्धवाहनस्य उत्पादनार्थं सर्वकारेण सम्झौता कृता । स्पेन्-सेना एतादृशप्रकारस्य ३४८ बख्रिष्टवाहनानां आदेशं दत्तवती, येषां वितरणं पूर्वं प्रयुक्तानां पुरातन-टङ्कानां समानप्रकारस्य स्थाने वर्षत्रयस्य अन्तः वितरितुं निश्चितम् अस्ति परन्तु २०२२ तमस्य वर्षस्य डिसेम्बरमासपर्यन्तं केवलं ७ टङ्कयः एव वितरिताः भविष्यन्ति । सेनास्रोताः अस्य वृत्तपत्राय पुष्टिं कृतवन्तः यत् तेषां कृते एतादृशं युद्धवाहनं अधिकं न प्राप्तम्, निकटभविष्यत्काले एतादृशस्य युद्धवाहनस्य वितरणस्य विषये कोऽपि वार्ता नास्ति