2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयस्य पत्रकारसम्मेलने बैंकेन, ब्यूरो, परिषदेन च उच्चगुणवत्तायुक्तस्य आर्थिकविकासाय वित्तीयसमर्थनस्य उपहारपैकेज् शीघ्रमेव पूर्णं जातम्। प्रातःकाले आयोजिते पत्रकारसम्मेलने चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् इत्यनेन उक्तं यत् विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च प्रवर्धनार्थं षट् उपायाः प्रकाशिताः भविष्यन्ति। तस्मिन् एव दिने सायं ८ वादने चीनप्रतिभूतिनियामकआयोगेन आधिकारिकतया "सूचीकृतकम्पनीनां एम एण्ड ए तथा पुनर्गठनबाजारस्य गभीरीकरणस्य विषये रायाः" इति प्रकाशितम् निगमविलयेषु, अधिग्रहणेषु, पुनर्गठनेषु च मुख्यमार्गरूपेण स्वस्य भूमिकां श्रेष्ठतया निर्वहति।
सूचीकृतकम्पनीनां एम एण्ड ए सुधारस्य पुनर्गठनस्य च विषये चीनप्रतिभूतिनियामकआयोगस्य रायाः
"सूचीकृतकम्पनीनां विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च विपण्यसुधारस्य गभीरीकरणस्य विषये रायाः" प्रायः १४०० शब्दाः सन्ति, तथा च मुख्यतया नूतनानां उत्पादकशक्तीनां विकासं प्रवर्धयितुं, औद्योगिकैकीकरणस्य समर्थनं वर्धयितुं, नियामकसमावेशतायां सुधारं कर्तुं, भुगतानलचीलतां सुधारयितुम्, समीक्षादक्षतायां च अन्तर्भवति , तथा मध्यस्थसेवास्तरं सुधारयितुम्, तथा च कानूनानुसारं पर्यवेक्षणं सुदृढं कर्तुं। "प्रौद्योगिकीनवाचारस्य सेवां कर्तुं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य सुधारस्य गभीरीकरणाय अष्ट-उपायानां नूतन-उत्पादकता-विकासस्य च" तथा "विज्ञान-प्रौद्योगिक्याः कृते अष्ट-उपायानां" अनुसरणं कृत्वा, एषः "विविध-उत्पादनस्य कृते षट्-उपायाः" अस्ति यः स्पष्टतया केन्द्रितः अस्ति m&a तथा पुनर्गठनविपण्ये। निम्नलिखितविषयाणि मुख्यतया ध्यानस्य योग्यानि सन्ति- १.
1. औद्योगिकशृङ्खलायां अपस्ट्रीम-डाउनस्ट्रीम-सम्पत्त्याः अधिग्रहणाय विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले तथा जीईएम-मध्ये सूचीकृतानां कम्पनीनां समर्थनं करणीयम्, तथा च "कठिन-प्रौद्योगिक्याः" तथा "त्रीणि नवीनतानि चत्वारि नवीनतानि च" इति गुणाः वर्धन्ते
2. औद्योगिकपरिवर्तनस्य उन्नयनस्य च परितः व्यावसायिकतर्कस्य अनुरूपं पार-उद्योगविलयनं अधिग्रहणं च कर्तुं मानकीकृतसञ्चालनयुक्तानां सूचीकृतकम्पनीनां समर्थनं, द्वितीयवृद्धिवक्रं अन्येषां आवश्यकतानां च अन्वेषणं कृत्वा, नूतनगुणवत्तायुक्तोत्पादकतायां परिवर्तनस्य गतिं त्वरितुं च।
3. सूचीकृतकम्पनीनां समर्थनं उच्चगुणवत्तायुक्तानि अलाभकारीसम्पत्तयः प्राप्तुं शक्नुवन्ति ये श्रृङ्खलानां सुदृढीकरणे सहायतां कर्तुं शक्नुवन्ति तथा च स्वस्य औद्योगिकविकासस्य आवश्यकतानां अनुरूपं प्रमुखतांत्रिकस्तरं सुधारयितुम्, तेषां क्षमतां निरन्तरं न प्रभावितं कुर्वन्ति तथा च लघु तथा च हितस्य रक्षणार्थं प्रासंगिकव्यवस्थाः स्थापयन्ति मध्यम आकारस्य निवेशकाः।
4. "उत्थापनं, निवेशं, प्रबन्धनं, निर्गमनं च" इति सद्चक्रं प्रवर्धयितुं निजीइक्विटीनिवेशनिधिनां निवेशकालस्य पुनर्गठनद्वारा प्राप्तानां शेयरानां तालाबन्दीकालस्य च मध्ये "विपरीतसम्बन्धं" कार्यान्वितुं
5. प्रमुखसूचीकृतकम्पनीनां प्रोत्साहनं मार्गदर्शनं च यत् ते स्वमुख्यव्यापारेषु ध्यानं ददतु तथा च औद्योगिकशृङ्खलायां सूचीबद्धकम्पनीनां एकीकरणं वर्धयन्तु।
6. शेयर-लॉक-अप-काल-आदि-नीति-विनियम-सुधारं कर्तुं, तथा च एकस्मिन् उद्योगे सूचीकृत-कम्पनीनां तथा एकस्मिन् नियन्त्रणे न विद्यमानानाम् अपस्ट्रीम-डाउनस्ट्रीम-कम्पनीनां मध्ये विलय-अधिग्रहणयोः समर्थनं कर्तुं, तथा च समान-अन्तर्गतं सूचीकृत-कम्पनीनां मध्ये विलयस्य अधिग्रहणस्य च समर्थनं कर्तुं नियंत्रणं।
7. पारम्परिक-उद्योगेषु सूचीकृत-कम्पनीनां समर्थनं कुर्वन्तु यत् ते एकस्मिन् एव उद्योगे वा अपस्ट्रीम-डाउनस्ट्रीम-सम्पत्त्याः अधिग्रहणं कुर्वन्ति, संसाधन-एकीकरणं वर्धयन्ति, उद्योग-सान्द्रतां च यथोचितरूपेण वर्धयन्ति।
8. औद्योगिकसमायोजनस्य प्रवर्धनार्थं कानूनानुसारं सूचीकृतकम्पनीनां अधिग्रहणार्थं निजीइक्विटीनिवेशनिधिनां समर्थनं करणीयम्।
9. व्यवहारे द्वयोः पक्षयोः समर्थनं कृत्वा सम्पत्ति-आधारित-विधि, आय-विधि, विपण्य-विधि इत्यादिषु विविधमूल्यांकन-विधिषु आधारितं व्यवहार-मूल्यं निर्धारयितुं वार्तालापं कर्तुं निर्धारयितुं च।
10. लक्ष्यसम्पत्त्याः परिचालनप्रतिरूपस्य, अनुसंधानविकासनिवेशस्य, कार्यप्रदर्शनवृद्धेः, एकस्मिन् उद्योगे तुलनीयकम्पनीनां तथा तुलनीयव्यवहारस्य मूल्यनिर्धारणस्य इत्यादीनां विषये व्यापकरूपेण विचारं कुर्वन्तु, तथा च बहुपक्षीयदृष्टिकोणात् m&a लक्ष्यस्य मूल्यनिर्धारणस्य निष्पक्षतायाः मूल्याङ्कनं कुर्वन्तु।
11. यदा सूचीकृतकम्पनी तृतीयपक्षतः सम्पत्तिं क्रयति तदा व्यवहारस्य पक्षद्वयं स्वतन्त्रतया वार्तालापं कर्तुं शक्नोति यत् प्रतिबद्धताव्यवस्थां स्थापयितव्या वा इति।
12. सूचीकृतकम्पनीभ्यः प्रोत्साहयन्तु यत् ते लेनदेनस्य लचीलापनं वर्धयितुं विलयनं तथा अधिग्रहणं पुनर्गठनं च कार्यान्वितुं शेयर्स्, दिशात्मकपरिवर्तनीयबाण्ड्, नकदं इत्यादीनां भुगतानसाधनानाम् व्यापकरूपेण उपयोगं कुर्वन्तु।
13. पुनर्गठित-शेयर-विचारार्थं किस्त-भुगतान-तन्त्रं स्थापयन्तु, तथा च उद्धृत-निधि-कृते सहायक-आरक्षित-निर्गमन-प्रणालीं प्रायोगिकं कुर्वन्तु।
14. पुनर्गठनार्थं सरलीकृतसमीक्षाप्रक्रिया स्थापयन्तु, तथा च मानकीकृतसञ्चालनयुक्तानां उच्चगुणवत्तायुक्तानां कम्पनीनां कृते सम्पत्तिक्रयणार्थं भागं निर्गन्तुं, यस्य विपण्यमूल्यं 10 अरब युआनतः अधिकं भवति, तथा च ए इत्यस्य सूचनाप्रकटीकरणगुणवत्तामूल्यांकनं क्रमशः वर्षद्वयं यावत् (एतत् भवति सूचीकृतकम्पनीनां मध्ये प्रमुखसंपत्तिपुनर्गठनस्य गठनं न कुर्वन्ति।
15. समीक्षा तंत्रों का सदुपयोग बनाएं जैसे "लघु राशि" जैसे "लघु राशि" तथा प्रौद्योगिकी-आधारित कम्पनियों के विलय एवं अधिग्रहण एवं पुनर्गठन के लिए "हरित चैनल" को लागू करते हैं जो समीक्षा प्रगति को त्वरित करने के लिए प्रमुख मूल प्रौद्योगिकियों में ब्रेकथ्रू बनाई विलयानि अधिग्रहणानि च।
16. प्रतिभूतिसंस्थानां मार्गदर्शनं कृत्वा वित्तीयपरामर्शसेवासु निवेशं वर्धयितुं, नियमितरूपेण बकायाविलय-अधिग्रहणप्रकरणानाम् प्रकाशनं, प्रतिभूतिकम्पनीनां वर्गीकृतमूल्यांकने वित्तीयपरामर्शसेवानां अनुपातं वर्धयितुं, मूल्याङ्कनमानकानां परिष्कारं च करणीयम्।
17. "धोखा" पुनर्गठनानां सख्तीपूर्वकं निरीक्षणं करणीयम्, विलय-अधिग्रहण-पुनर्गठनयोः अवैध-निर्गमनस्य, वित्तीय-धोखाधडस्य, अन्तःस्थव्यापारस्य अन्येषां च अवैधक्रियाकलापानाम् घोरदण्डः, तथा च विभिन्नानां अवैध-"शैल-संरक्षण"-व्यवहारानाम् उपरि दमनं करणीयम्।
तस्मिन् एव काले 6 m&a अनुच्छेदानां कार्यान्वयनार्थं चीनप्रतिभूति नियामकआयोगेन तथा च स्टॉक एक्सचेंजेन "सूचीकृतकम्पनीनां प्रमुखसम्पत्त्याः पुनर्गठनार्थं प्रशासनिकपरिहाराः" अन्यनियमाश्च संशोधिताः, तथा च सार्वजनिकरूपेण एकत्रैव मतं याचितवन्तः प्रगतिः अनुवर्तनात्मकं ध्यानं अर्हति।
ए-शेयर-विपण्ये विलयस्य अधिग्रहणस्य च तरङ्गः निरन्तरं भवितुं शक्नोति
विलयः, अधिग्रहणं, पुनर्गठनं च औद्योगिकसमायोजनं, परिवर्तनं, उन्नयनं च प्राप्तुं, संसाधनविनियोगं अनुकूलितुं, सूचीकृतकम्पनीनां उच्चगुणवत्तायुक्तविकासं प्राप्तुं च सहायतां कर्तुं च वर्तमाननवीनस्थितौ नूतनानां उत्पादकशक्तीनां संवर्धनाय, विकासाय च प्रभावी साधनम् अस्ति . नवीन "राष्ट्रीयनवलेखाः" उल्लेखं कुर्वन्ति यत् सूचीबद्धकम्पनयः स्वमुख्यव्यापारेषु ध्यानं दत्तुं प्रोत्साहिताः भवन्ति तथा च विकासस्य गुणवत्तां सुधारयितुम् विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य, इक्विटीप्रोत्साहनस्य इत्यादीनां पद्धतीनां व्यापकरूपेण उपयोगं कुर्वन्ति। विलय, अधिग्रहण, पुनर्गठन, संगठनात्मक नवीनता इत्यादीनां माध्यमेन अग्रणीसंस्थानां मूलप्रतिस्पर्धां वर्धयितुं समर्थनं कुर्वन्तु। विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च पर्यवेक्षणं सुदृढं कुर्वन्तु, मुख्यव्यापारस्य प्रासंगिकतां सुदृढां कुर्वन्तु, इन्जेक्शन् कृतसम्पत्त्याः गुणवत्तां सख्यं नियन्त्रयन्तु, "पृष्ठद्वारसूचीनां पर्यवेक्षणं वर्धयन्तु, तथा च विभिन्नानां अवैध "शैलसंरक्षण"व्यवहारानाम् सटीकरूपेण दमनं कुर्वन्तु।
संवाददातृणां अनुवर्तनप्रतिवेदनानुसारं नियामकप्राधिकारिणः वास्तविक अर्थव्यवस्थायाः पुनरुत्थानस्य सेवायां उच्चगुणवत्तायुक्तस्य आर्थिकविकासस्य च विषये निरन्तरं ध्यानं ददति, यत्र नूतनगुणवत्तायुक्ता उत्पादकतासेवा, विविधपूञ्जीबाजारसाधनानाम् सदुपयोगः इत्यादिषु प्रमुखक्षेत्रेषु केन्द्रीक्रियते स्टॉक्स्, बाण्ड्स्, फ्यूचर्स च, विलयनं, अधिग्रहणं, पुनर्गठनं च विपण्यं सक्रियं कर्तुं बहुविधाः उपायाः करणीयाः। उदाहरणार्थं, चीनप्रतिभूति नियामकआयोगस्य m&a तथा पुनर्गठनसंगोष्ठी अस्मिन् वर्षे फरवरीमासे “m&a तथा पुनर्गठनबाजारं सक्रियं कर्तुं बहुविधाः उपायाः” प्रस्ताविताः तथा च m&a तथा पुनर्गठनव्यापारस्य समर्थनार्थं प्रमुखकार्यं नियोजितवान् तदनन्तरं, पूंजीबाजारस्य “1+n” policy document optimized the specific institutional rules for m&a and reorganization , यत्र विज्ञान तथा प्रौद्योगिकी नवीनता बोर्डस्य विलयस्य, अधिग्रहणस्य पुनर्गठनस्य च समर्थनार्थं विज्ञानं प्रौद्योगिकीनवाचारमण्डले अष्टलेखाः सन्ति, तथा च "सूचीविच्छेदनप्रणाल्याः सख्तकार्यन्वयनविषये रायाः" इति सूचीकृतकम्पनीनां मध्ये विलयनं अधिग्रहणं च प्रोत्साहयति।
दत्तांशतः न्याय्यं चेत्, ए-शेयर-विपण्यं सम्प्रति विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च नूतन-परिक्रमे प्रविशति, तथा च एषः "सक्रियकालः" अस्ति अस्मिन् वर्षे मेमासात् सितम्बरमासस्य आरम्भपर्यन्तं एव ए-शेयरसूचीकृतकम्पनीभिः कुलम् ४६ प्रमुखसम्पत्त्याः पुनर्गठनपरियोजनानां प्रकटीकरणं कृतम्, तथा च ७ शेयरनिर्गमनप्रकारस्य पुनर्गठनानि पञ्जीकरणार्थं चीनप्रतिभूतिनियामकआयोगाय प्रस्तुतानि।
अधुना यावत्, विण्ड्-दत्तांशैः ज्ञायते यत् ए-शेयर-सूचीकृतैः सर्वैः कम्पनीभिः अस्मिन् वर्षे कुलम् १५५ पुनर्गठन-कार्यक्रमाः प्रकटिताः, येषु १३७ पुनर्गठन-परियोजनानि सन्ति, परियोजनानां संख्या २०२३ तमस्य वर्षस्य सम्पूर्णवर्षस्य तुलने प्रायः १३% वर्धिता अस्ति
२०२४ तमे वर्षे चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधारस्य औद्योगिकपरिवर्तनमार्गस्य च व्यापकरूपेण गभीरीकरणस्य दिशां स्पष्टं भविष्यति, यत्र नूतनानां उत्पादकता, निर्माणं, राज्यस्वामित्वयुक्तोद्यमसुधारस्य अन्यक्षेत्राणां च समर्थने केन्द्रितं भविष्यति। एसोसिएटेड् प्रेसस्य तथा उद्योगशृङ्खलानां, सूचीकृतकम्पनीनां, मध्यस्थनिवेशबैङ्कानां च संवाददातृणां मध्ये हाले प्राप्तसाक्षात्कारस्य संचारस्य च आधारेण अधिकांशसाक्षात्कारिणः मन्यन्ते यत् नीतिलाभांशस्य विमोचनेन, विपण्यपारिस्थितिकीशास्त्रस्य अनुकूलनेन, स्थूलवातावरणस्य सुधारेण च, तरङ्गः ए-शेयर-विपण्ये विलयः अधिग्रहणं च निरन्तरं भवितुं शक्नोति। मुख्यतया अपेक्षितानि दिशः त्रीणि सन्ति- १.
प्रथमं, वर्तमानविलयनं अधिग्रहणं च तत्कालवित्तीयप्रतिफलनस्य अपेक्षया भविष्ये केन्द्रीक्रियते इति अपेक्षा अस्ति, तथा च अलाभकारीसम्पत्त्याः अधिग्रहणस्य समर्थनं करिष्यति यत् मूलप्रौद्योगिकीस्तरं सुधारयितुम् अर्हति
द्वितीयं, नीतयः मुख्यतया पारम्परिक-उद्योगानाम् औद्योगिक-सान्द्रतां तर्कसंगतरूपेण वर्धयितुं पुनर्गठनस्य माध्यमेन संसाधन-विनियोग-दक्षतायां सुधारं कर्तुं च केन्द्रीकृताः सन्ति, पारम्परिक-उद्योगानाम् कृते उद्योगस्य अग्रणी-कम्पनीनां सामर्थ्यं अधिकं वर्धयितुं अपेक्षितम् अस्ति
तृतीयम्, वर्तमानकाले योग्यतमानां जीवितस्य विपण्यमूल्यनिर्धारणं अद्यापि पर्याप्तं नास्ति, तथा च केचन कम्पनयः येषु विलय-अधिग्रहण-पुनर्गठनयोः माध्यमेन स्वशक्तिः न प्रदर्शिता, तेषां भविष्ये अद्यापि वृद्धेः स्थानं वर्तते पटलस्य विशिष्टरूपेण, अस्मिन् नवीनाः उत्पादकशक्तयः, विशेषतः विज्ञान-प्रौद्योगिकी-संवर्धनक्षेत्रं (टीएमटी/राष्ट्रीयरक्षा-उद्योगः इत्यादि); उपकरण/वाहन आदि)। तदतिरिक्तं राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारः अपि ध्यानं अर्हति ।
उल्लेखनीयं यत् पूंजीबाजारे विलयस्य, अधिग्रहणस्य, पुनर्गठनस्य च मुख्यमार्गस्य भूमिकां उत्तमरीत्या कर्तुं, विलय-अधिग्रहण-पुनर्गठन-विपण्यस्य जीवन्ततां उत्तेजितुं, सूचीकृत-कम्पनीनां, प्रासंगिक-विपण्य-संस्थानां च नियमानाम् अवगमने सहायतां कर्तुं च तथा नवीनतमं नियामकमार्गदर्शनं गृह्णन्ति, शङ्घाई-स्टॉक-एक्सचेंजेन "सूचीकृतकम्पनीनां विलय-अधिग्रहण-पुनर्गठनयोः नियमाः, नीतयः, विनियमाः च "एकः व्यापकः प्रकरण-अध्ययनः" संकलितः अस्ति तथा च विलयानां योजनां कार्यान्वयनञ्च सुलभं कर्तुं जनसामान्यं प्रति विमोचितम् अस्ति , सूचीकृतकम्पनीभिः अधिग्रहणं पुनर्गठनं च।
हाइलाइट् १: सूचीकृतानां कम्पनीनां परिवर्तनस्य उन्नयनस्य च समर्थनं नूतनगुणवत्तायुक्तस्य उत्पादकतायां दिशि
चीन प्रतिभूति नियामकआयोगः रणनीतिक-उदयमान-उद्योगानाम्, भविष्य-उद्योगानाम् च परितः विलय-अधिग्रहण-पुनर्गठनयोः सूचीकृत-कम्पनीनां सक्रियरूपेण समर्थनं करिष्यति, यत्र परिवर्तन-उन्नयन-आदि-लक्ष्य-आधारित-उद्योग-पार-विलय-अधिग्रहणं च, तथा च अलाभकारी-सम्पत्त्याः अधिग्रहणं च समाविष्टम् अस्ति, यत् श्रृङ्खलानां सुदृढीकरणे सहायकं भविष्यति तथा च प्रमुखप्रौद्योगिकीस्तरं सुधारयितुम्।तथा औद्योगिकशृङ्खलायां इत्यादिषु अपस्ट्रीम-डाउनस्ट्रीम-सम्पत्तयः प्राप्तुं "द्वौ नवीनता"क्षेत्रे कम्पनीनां समर्थनं कुर्वन्तु, तथा च नूतनानां उत्पादकशक्तीनां दिशि एकत्रितुं अधिकसंसाधनतत्त्वानां मार्गदर्शनं कुर्वन्ति।
अधुना यावत् उदयमानाः उद्योगाः विलयस्य अधिग्रहणस्य च मुख्यलक्ष्याः अभवन्, विशेषतः सक्रियरूपेण स्थापितानां केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् विलयस्य अधिग्रहणस्य च पुनर्गठनस्य च संवाददातृणां आँकडानां अनुसारं शेनवान्-नगरस्य प्रथमस्तरीय-उद्योगेषु २०२४ तमे वर्षात् विलय-अधिग्रहण-लक्ष्यस्य शीर्ष-पञ्च-उद्योगाः इलेक्ट्रॉनिक्स, कम्प्यूटर्, सामाजिकसेवा, औषधजीवविज्ञानं, विद्युत्-उपकरण-उद्योगाः च सन्ति तदतिरिक्तं २०२४ तः प्रकटितानां पुनर्गठनपरियोजनानां मध्ये ये उद्यमाः केन्द्रीयराज्यस्वामित्वयुक्तैः उद्यमैः विलीनाः अधिग्रहीताः च भूत्वा पुनर्गठनस्य समाप्तेः अनन्तरं राज्यस्वामित्वयुक्ताः धारणाः अभवन्, ते मुख्यतया मूलभूतरासायनिक-उद्योगे, परिवहने, राष्ट्रियरक्षे च वितरिताः सन्ति तथा च सैन्यउद्योगाः ।
अस्मिन् वर्षे सितम्बर्-मासस्य १९ दिनाङ्के चीन-जहाजनिर्माण-उद्योग-निगमस्य, चीन-भार-उद्योग-निगमस्य च स्टॉक्-मध्ये पुनः व्यापारः आरब्धः । पूर्वं द्वयोः कम्पनयोः घोषणा अभवत् यत् चीन-जहाजनिर्माण-उद्योग-निगमः चीन-राष्ट्रीय-भार-उद्योग-कम्पनी-लिमिटेड्-इत्यस्य अधिग्रहणं विलयं च कर्तुं योजनां करोति, यत् शेयर्-विनिमयरूपेण ए-शेयर-निर्गमनस्य माध्यमेन, चीन-राष्ट्रीय-जहाज-निर्माण-उद्योग-निगमः च अवशोषक-पक्षः भविष्यति उद्योग कम्पनी लिमिटेड अवशोषित पक्ष भविष्यति। शेयर-विनिमय-विलयस्य समाप्तेः अनन्तरं चाइना हेवी इण्डस्ट्रीजः स्वस्य सूचीकरणं समाप्तं करिष्यति तथा च स्वस्य कानूनी व्यक्तिस्य स्थितिं रद्दं करिष्यति चाइना हेवी इत्यस्य सर्वाणि सम्पत्तिः, देयताः, व्यवसायाः, कार्मिकाः, अनुबन्धाः च अन्ये सर्वे अधिकाराः दायित्वं च उत्तराधिकारं प्राप्स्यति उद्योगाः ।
८ सितम्बर् दिनाङ्के साल्ट लेक होल्डिङ्ग्स् इत्यनेन घोषितं यत् कम्पनीयाः वास्तविकनियन्त्रकः किङ्ग्हाई प्रान्तीयसर्वकारस्य राज्यस्वामित्वयुक्तः सम्पत्तिपर्यवेक्षणप्रशासनआयोगः, नियन्त्रकः भागधारकः किङ्घाईराज्यस्वामित्वयुक्तः निवेशनिगमः च चाइना मिनमेटल्स् इत्यनेन सह तस्य सहकार्यसम्झौते हस्ताक्षरं कृतवन्तः सहायक कम्पनी संयुक्त रूप से स्थापित चीन साल्ट लेक औद्योगिक समूह कं, लिमिटेड।
बिन्दुः २ : सूचीकृतकम्पनीः औद्योगिकसमायोजनं सुदृढं कर्तुं प्रोत्साहयन्तु
उदयमान-उद्योगानाम् विकासाय समर्थनं कुर्वन् पूंजी-बाजारः पुनर्गठनस्य माध्यमेन पारम्परिक-उद्योगानाम् औद्योगिक-सान्द्रतां तर्कसंगतरूपेण वर्धयितुं संसाधन-विनियोग-दक्षतायां सुधारं कर्तुं च सहायतां करिष्यति |. सूचीकृतकम्पनीनां मध्ये एकीकरणस्य आवश्यकताः तालाबन्दीकालविनियमानाम् उन्नतिं कृत्वा समीक्षाप्रक्रियासु महतीं सरलीकरणं कृत्वा समर्थिताः भविष्यन्ति। तस्मिन् एव काले निजीनिवेशकोषाः तालाबन्दीकालस्य मध्ये "विपरीतलिङ्केज" इत्यादिव्यवस्थानां माध्यमेन विलयेषु, अधिग्रहणेषु, पुनर्गठनेषु च सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहिताः भवन्ति
अस्मिन् वर्षे प्रकटितानां विलय-अधिग्रहण-प्रकरणानाम् आधारेण औद्योगिकशृङ्खला-एकीकरणं अनेकानां सूचीकृत-कम्पनीनां विलय-अधिग्रहण-पुनर्गठनयोः कृते महत्त्वपूर्णा "मुख्यरेखा" अभवत् संवाददाता अवलोकितवान् यत् सितम्बरमासस्य मध्यभागपर्यन्तं १३६ ए-शेयरसूचीकृतकम्पनीभिः अस्मिन् वर्षे पुनर्गठनपरियोजनानां प्रकटीकरणं कृतम्, यत् २०२३ तमस्य वर्षस्य सर्वेषां अपेक्षया अधिकम् अस्ति । उद्योगवितरणस्य दृष्ट्या टीएमटी, सामाजिकसेवाः, चिकित्साजीवविज्ञानं च इत्यादयः उदयमानाः उद्योगाः विलयस्य अधिग्रहणस्य च मुख्यलक्ष्यउद्योगाः सन्ति तदतिरिक्तं, अनेकाः सूचीकृताः कम्पनयः व्यय-कमीकरणं दक्षतासुधारं च प्रवर्धयितुं क्षैतिज-एकीकरणं कर्तुं योजनां कुर्वन्ति तथा च विपण्य-प्रतिस्पर्धासु सुधारं कुर्वन्ति
बिन्दुः ३ : नियामकसहिष्णुतायाः अधिकं सुधारः
नियमानाम् आदरं कुर्वन् चीन-प्रतिभूति-नियामक-आयोगः विपण्य-कायदानानां, अर्थव्यवस्थायाः नियमानाम्, नवीनतायाः च नियमानाम् अपि आदरं करिष्यति , तथा सम्बन्धितव्यवहाराः, येन संसाधनविनियोगस्य अनुकूलनार्थं विपण्यस्य भूमिकायाः उत्तमः उपयोगः भवति । बिन्दुः ४ : विपण्यव्यवहारस्य पुनर्गठनस्य दक्षतायां सुधारः
चीन प्रतिभूति नियामकआयोगः सूचीकृतकम्पनीनां समर्थनं करिष्यति यत् ते किस्तेषु शेयर्स् तथा परिवर्तनीयबाण्ड् इत्यादीनां भुगतानसाधनानाम् निर्गमनं करिष्यन्ति, किस्तयोः लेनदेनविचारं दातुं, लेनदेनस्य लचीलतां पूंजीप्रयोगदक्षतां च सुधारयितुम् लेनदेनव्यवस्थायाः आधारेण किस्तेषु समर्थनवित्तपोषणं प्रदास्यति। तस्मिन् एव काले पुनर्गठनार्थं सरलीकृतसमीक्षाप्रक्रिया स्थापिता भविष्यति यत् समीक्षाप्रक्रियायाः महत्त्वपूर्णतया सरलीकरणाय, समीक्षासमयसीमायाः लघुकरणाय, योग्यसूचीकृतकम्पनीनां पुनर्गठनदक्षतायां सुधारः च भविष्यति।
संवाददाता अवलोकितवान् यत् उपर्युक्तानि आवश्यकतानि कार्यान्वितुं शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः "सूचीकृतकम्पनीनां प्रमुखसम्पत्त्याः पुनर्गठनानां कृते शांघाई-स्टॉक-एक्सचेंज-समीक्षा-नियमाः (टिप्पण्याः मसौदा)" इत्यस्य अध्याय-५ मध्ये सरलीकृत-समीक्षा-प्रक्रियाणां विशेष-प्रावधानं कृतम् अस्ति । , अपि च अन्येषां कृते विशेषव्यवस्थाः कृताः व्यक्तिगतप्रावधानाः अनुकूलिताः सन्ति। विशिष्टा सामग्री यथा भवति ।
(1) सरलीकृतसमीक्षाप्रक्रियायाः प्रयोज्यपरिस्थितयः स्पष्टीकरोतु। अनुप्रयोगस्य व्याप्तौ द्वौ प्रकारौ व्यवहारौ समाविष्टौ स्तः, एकः सूचीकृतकम्पनीनां मध्ये स्टॉक एक्स्चेन्जविलयः, अपरः उच्चगुणवत्तायुक्ताः सूचीकृतकम्पनयः सम्पत्तिक्रयणार्थं भागं निर्गच्छन्ति तथा च प्रमुखसम्पत्त्याः पुनर्गठनं न भवति उच्चगुणवत्तायुक्ताः सूचीबद्धकम्पनयः तान् कम्पनीन् निर्दिशन्ति येषां कुलबाजारमूल्यं १० अरब युआन् अधिकं भवति तथा च येषां सूचनाप्रकटीकरणगुणवत्तामूल्यांकनं शङ्घाई-स्टॉक-एक्सचेंजद्वारा विगतवर्षद्वये ए अभवत्
(2) सरलीकृतसमीक्षाप्रक्रियायाः कृते नकारात्मकसूचीं स्थापयन्तु। प्रथमं, सूचीकृतकम्पनी, तस्याः नियन्त्रकभागधारकः, वास्तविकनियन्त्रकः, मध्यस्थः एजेन्सी वा तस्य सम्बन्धितकर्मचारिणः चीनप्रतिभूतिनियामकआयोगात् प्रशासनिकदण्डस्य वा व्यापारस्थलात् अनुशासनात्मकप्रतिबन्धानां वा अधीनाः भवन्ति, अथवा अन्येषु प्रमुखेषु अविश्वसनीयेषु संलग्नाः भवन्ति आचरणं द्वितीयं, लेनदेनयोजनायां प्रमुखाः अनियमिताः, प्रमुखाः जनमताः अन्ये च प्रमुखाः जटिलाः च परिस्थितयः सन्ति।
(3) सरलीकृतसमीक्षाप्रक्रियाभिः सम्बद्धानां तन्त्राणां प्रावधानम्। सरलीकृतसमीक्षाप्रक्रियाणां शर्ताः पूरयन्ति इति लेनदेनस्य पुनर्गठनार्थं, आदानप्रदानं मध्यस्थसंस्थायाः सत्यापनमतानाम् आधारेण २ कार्यदिनानां अन्तः लेनदेनं स्वीकुर्यात्, स्वीकारस्य अनन्तरं ५ कार्यदिनानां अन्तः समीक्षामतं निर्गमिष्यति च। विनिमयस्य पुनर्गठनसमीक्षा एजेन्सी समीक्षापरीक्षां न करिष्यति, तथा च समीक्षायै एतत् लेनदेनं m&a पुनर्गठनसमित्याः समक्षं प्रस्तुतुं आवश्यकता नास्ति।
(4) सरलीकृतसमीक्षाप्रक्रियायां सर्वेषां पक्षानाम् उत्तरदायित्वं सुदृढं कुर्वन्तु। सूचीकृतकम्पनयः तेषां सम्बन्धिनो पक्षाः च प्रतिबद्धतां कुर्वन्तु यत् एषः व्यवहारः प्रयोज्यसरलीकृतसमीक्षाप्रक्रियाणां आवश्यकतानां अनुपालनं करोति। मध्यस्थानां सत्यापनस्य नियन्त्रणस्य च उत्तरदायित्वं सख्तीपूर्वकं कठिनं कुर्वन्तु, तथा च स्वतन्त्रवित्तीयसल्लाहकाराः स्पष्टानि सकारात्मकानि च सत्यापनमतानि निर्गन्तुं शक्नुवन्ति यत् एषः लेनदेनः प्रयोज्यसरलीकृतसमीक्षाप्रक्रियाणां अनुपालनं करोति वा इति। तस्मिन् एव काले सरलीकृतसमीक्षाप्रक्रियाणां दुरुपयोगं परिहरितुं आदानप्रदानेन प्रासंगिकपुनर्गठनव्यवहारस्य पूर्वनिरीक्षणं सुदृढं कृतम् अस्ति यदि सरलसमीक्षाप्रक्रियाणां प्रासंगिकप्रावधानानाम् किमपि उल्लङ्घनं लभ्यते तर्हि तस्य निवारणं भविष्यति प्रासंगिकविनियमानाम् अनुरूपं तीव्ररूपेण।
बिन्दुः ५ : मध्यस्थानां सेवास्तरं सुधारयितुम्
सक्रियः m&a पुनर्गठन-विपण्यं मध्यस्थानां कार्येभ्यः अविभाज्यम् अस्ति । चीन प्रतिभूति नियामक आयोगः प्रतिभूतिकम्पनीनां अन्यसंस्थानां च सेवाक्षमतासु सुधारं कर्तुं मार्गदर्शनं करिष्यति, लेनदेनमेलनस्य व्यावसायिकसेवानां च भूमिकां पूर्णतया क्रीडति, सूचीबद्धकम्पनीभ्यः उच्चगुणवत्तायुक्तविलयनं, अधिग्रहणं, पुनर्गठनं च कार्यान्वितुं साहाय्यं करिष्यति।
व्यापक उद्योगनिरीक्षणस्य समूहसाक्षात्कारस्य च आधारेण प्रतिभूतिसंस्थानां ग्राहकानाम् अधिकसटीकपरामर्शसेवाः प्रदातुं उद्योगसंशोधनं सुदृढं कर्तुं उद्योगस्य विषये स्वस्य अवगमनं च सुधारयितुम् आवश्यकम् अस्ति। तस्मिन् एव काले प्रतिभूतिसंस्थाभिः स्वस्य मूल्यनिर्धारणं, निर्गमनं, अण्डरराइटिंग् च क्षमतासु सुधारः करणीयः येन कम्पनीनां विलयेषु, अधिग्रहणेषु, पुनर्गठनेषु च इष्टतमं सम्पत्तिमूल्यनिर्धारणं धनसङ्ग्रहं च प्राप्तुं साहाय्यं भवति तदतिरिक्तं प्रतिभूतिसंस्थाभिः जोखिमप्रबन्धनं सुदृढं कर्तव्यं तथा च वित्तीयजोखिमानां निवारणाय समाधानाय च सम्पूर्णं जोखिमनियन्त्रणप्रणालीं स्थापयितव्या तथा च विलय-अधिग्रहण-पुनर्गठन-प्रक्रियायाः सुचारु-प्रगतिः सुनिश्चिता भवेत्
बिन्दुः ६ : कानूनानुसारं पर्यवेक्षणं सुदृढं कुर्वन्तु
चीन प्रतिभूति नियामक आयोगः विलयस्य, अधिग्रहणस्य पुनर्गठनक्रियाकलापस्य मानकीकरणाय, सूचनाप्रकटीकरणस्य अन्यकानूनीदायित्वस्य च सख्तीपूर्वकं निष्पादनार्थं, कानूनविनियमानाम् विभिन्नानां उल्लङ्घनानाम् उपरि दमनं कर्तुं, पुनर्गठनबाजारस्य क्रमं प्रभावीरूपेण निर्वाहयितुं, तथा च लेनदेनस्य सर्वेषां पक्षानाम् मार्गदर्शनं करिष्यति लघु-मध्यम-निवेशकानां वैध-अधिकारस्य हितस्य च प्रभावीरूपेण रक्षणं भवति ।
संवाददाता अवलोकितवान् यत् प्रतिभूतिनियामकव्यवस्थायाः कारणात् कानूनविनियमानाम् उल्लङ्घनस्य दण्डस्य तीव्रता वर्धयित्वा प्रमुखानां अवैध-आपराधिक-प्रकरणानाम् घटनां प्रभावीरूपेण नियन्त्रितम् अस्ति, तथा च कानूनस्य निवारणं वर्धितम् अस्ति अधिग्रहणानि च ।