समाचारं

ए-शेयर्स् "विस्फोटः" अभवत्, शङ्घाई-शेन्झेन्-स्टॉक-एक्सचेंजयोः अर्धघण्टायाः कारोबारः ४०० अरब-युआन्-अधिकः अभवत्, शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः च २,९०० बिन्दुषु स्थितः

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२५ सितम्बर् दिनाङ्के ए-शेयर्स् उद्घाटने उच्छ्रिताः, शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः २,९०० अंकं पुनः प्राप्तवान्, मार्केट्-मध्ये ५,२०० तः अधिकाः शेयर्स् रक्तवर्णाः च अभवन्

१०:०४ वादने, विपण्यस्य उद्घाटनस्य अर्धघण्टायाः अनन्तरं,शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारयोः कुल-व्यवहारस्य परिमाणं ४०० अरब-युआन्-अधिकं जातम्

१०:१३ वादने त्रयः प्रमुखाः स्टॉकसूचकाङ्काः स्वस्य ऊर्ध्वगामी आक्रमणं निरन्तरं कृतवन्तः, सत्रस्य समये सर्वेषां ३% अधिकं वृद्धिः अभवत् । शङ्घाई समग्रसूचकाङ्कः ३.०१%, शेन्झेन् समग्रसूचकाङ्कः ३.२८%, चिनेक्स्ट् सूचकाङ्कः ३.५१% च वर्धितः । विविधवित्तक्षेत्रं, अचलसम्पत्, दलालीक्षेत्रं च शीर्षलाभकारिणां मध्ये आसीत्, यत्र द्वयोः नगरयोः ५,२०० तः अधिकाः स्टॉकाः वर्धिताः । अचलसम्पत्, बैंकिंग् इत्यादीनि क्षेत्राणि उत्तमं प्रदर्शनं कृतवन्तः ।

हाङ्गकाङ्गस्य स्टॉक्स् अपि प्रेससमयपर्यन्तं वर्धितः, हैङ्ग सेङ्ग् सूचकाङ्कः प्रायः ३% वर्धितः, १९,००० बिन्दुभ्यः अतिक्रान्तवान्, हाङ्ग सेङ्ग् प्रौद्योगिकी सूचकाङ्कः च ३% अधिकं वर्धितः

विपण्यां विविधवित्तं, बीमा, अचलसम्पत्, प्रतिभूतिसंस्थाः, बङ्काः, इस्पातः, तैलक्षेत्रं च शीर्षलाभकारिषु अन्यतमाः आसन्, चीनविशेषमूल्यांकनम्, अन्तर्जालवित्तीयसंकल्पना च सक्रियः आसीत्

समाचारस्य दृष्ट्या २४ सितम्बर् दिनाङ्के प्रातःकाले "बैङ्क, ब्यूरो, सम्मेलनस्य" प्रमुखाः सामूहिकरूपेण राज्यपरिषद् सूचनाकार्यालयस्य पत्रकारसम्मेलने उपस्थिताः, विपण्यविश्वासं वर्धयितुं बहुविधाः अनुकूलनीतयः प्रकाशितवन्तः। संस्थाः सामान्यतया मन्यन्ते यत् आरआरआर-व्याजदरे कटौतीनां कार्यान्वयनेन विद्यमानस्य बंधकव्याजदराणां समायोजनेन सह मिलित्वा, शेयरबजारस्य समर्थनार्थं नवीननीतिसाधनानाम् आरम्भेण सह, नीतितीव्रतायाः गतिस्य च दृष्ट्या अपेक्षां अतिक्रान्तम् अस्ति

डोङ्गगुआन सिक्योरिटीज विश्लेषणस्य अनुसारं वर्तमानसमये पूर्वस्य दुर्बलस्थित्याः विशेषतः तीक्ष्णबाजारस्य पुनरुत्थानात् विपण्यं क्रमेण उद्भूतम् अस्ति, येन केन्द्रीयबैङ्कः, चीनप्रतिभूतिनियामकआयोगः इत्यादयः विभागाः करिष्यन्ति इति विचार्य launch a number of incremental policy measures, which may drive fundamentals बाजारविश्वासस्य सुधारः पुनर्स्थापनं च, ए-शेयरमूल्यांकनलाभादिभिः लाभैः सह मिलित्वा, आघातस्य मध्यं विपण्यं स्थिरं भविष्यति, उदयं च अपेक्षितम् अस्ति।

एवीआईसी सिक्योरिटीज इत्यनेन सूचितं यत् ऐतिहासिक-अनुभवस्य आधारेण एकतः अर्ध-स्तरीय-निधिः अल्पकालीनरूपेण विपण्यं स्थिरं कर्तुं पुनः प्राप्तुं च सहायं कर्तुं शक्नोति तथा च बाजारस्य जोखिमस्य भूखं सुधारयितुम् अर्हति अनेकाः क्रमशः दिवसाः, ऐतिहासिकरूपेण च "भूमिमात्रा" तदनन्तरं "भूमिमूल्यानि" प्रायः दृश्यन्ते अस्मिन् समये विपण्यव्यापारस्य परिमाणं पुनः सक्रियं भवति, तथा च "भूमिमूल्यानि" पुष्टीकृतानि भवेयुः

एवरब्राइट सिक्योरिटीज इत्यस्य मतं यत् मात्रायां उल्लासस्य अनन्तरं शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः गतसप्ताहे निम्न-निर्धारित-स्थानात् दूरं गतः, ततः परं "द्विगुण-तलम्" आकारं गृहीतवान् इति संभावना वर्तते।

अपतटीय आरएमबी ७.० अङ्कं पुनः प्राप्नोति

२५ सितम्बर् दिनाङ्के प्रारम्भिकव्यापारे अपतटीय आरएमबी गतवर्षस्य मेमासात् परं प्रथमवारं अमेरिकी-डॉलरस्य विरुद्धं ७.० इति चिह्नं पुनः प्राप्तवान्, एकदा ६.९९५२ यावत् वर्धितः

२४ सितम्बर् दिनाङ्के प्रातःकाले राज्यपरिषदः सूचनाकार्यालयेन चीनदेशस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः "चीनस्य मौद्रिकनीतिविदेशीयविनिमयबाजारे फेडरल रिजर्वस्य व्याजदरे कटौतीयाः प्रभावः" इति विषये एकस्य प्रश्नस्य उत्तरं दत्तवान् ". सः अवदत् यत् १८ सितम्बर् दिनाङ्के फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० आधारबिन्दुभिः कटौती कृता। विगतकेषु वर्षेषु दरवृद्धेः चक्रस्य मध्ये फेडरल् रिजर्व् इत्यनेन प्रथमं दरकटाहः कृतः। यथा यथा व्याजदरेषु कटौतीः प्रवर्तन्ते स्म तथा तथा अमेरिकी-डॉलर-सूचकाङ्कस्य न्यूनता अभवत् तथा च आरएमबी-अवमूल्यनस्य दबावः न्यूनः अभवत् ।

वर्तमान समये जापानस्य बैंकं विहाय प्रमुखानां अर्थव्यवस्थानां मौद्रिकनीतयः व्याजदरेषु कटौतीचक्रे प्रविष्टाः सन्ति, अमेरिकीडॉलरस्य सूचकाङ्कः च समग्रतया पश्चात् पतितः अस्ति डॉलर सूचकाङ्कः ३% न्यूनीकृतः अस्ति, सम्प्रति १०१ परितः भ्रमति । २३ सितम्बर् दिनाङ्के अमेरिकीडॉलरस्य विरुद्धं आरएमबी इत्यस्य विनिमयदरः ७.०५ युआन् इत्यस्य समीपे आसीत्, अगस्तमासात् आरभ्य तस्य मूल्यं २.४% वर्धितम् अस्ति ।

पान गोङ्गशेङ्ग् इत्यनेन एतत् बोधितं यत् विनिमयदरः मुद्राणां मध्ये मूल्यतुलनासम्बन्धः अस्ति, तस्य प्रभावकारिणः कारकाः च अतीव विविधाः सन्ति, यथा आर्थिकवृद्धिः, मौद्रिकनीतिः, वित्तीयबाजाराः, भूराजनीतिः, अप्रत्याशितजोखिमघटना इत्यादयः, येषां सर्वेषां प्रभावः भविष्यति विनिमयदरः । बाह्यस्थितिं दृष्ट्वा विभिन्नेषु देशेषु आर्थिकप्रवृत्तीनां विचलनात्, अमेरिकीनिर्वाचनादिभूराजनैतिकपरिवर्तनानां कारणात्, अन्तर्राष्ट्रीयवित्तीयविपण्ये उतार-चढावस्य कारणात्, बाह्यवातावरणे अनिश्चितताः, अमेरिकीडॉलरस्य प्रवृत्तिः च अद्यापि विद्यन्ते चीनस्य आन्तरिकस्थितेः आधारेण सः अवदत् यत् आरएमबी-विनिमयदरस्य अद्यापि तुल्यकालिकं स्थिरं ठोसमूलं च अस्ति।

पान गोङ्गशेङ्ग् इत्यनेन त्रयः स्तराः अधिकव्याख्याः कृताः - १.

स्थूलस्तरात् आर्थिकस्थिरीकरणस्य सुधारस्य च प्रवृत्तिः अधिकं समेकिता, सुदृढा च भविष्यति। चीनस्य जनबैङ्केन अस्मिन् समये प्रवर्तिता तुल्यकालिकरूपेण सशक्तः मौद्रिकनीतिः वास्तविक-अर्थव्यवस्थायाः समर्थने, निवासिनः उपभोगं प्रवर्धयितुं, विपण्यविश्वासं च वर्धयितुं साहाय्यं करिष्यति |.

अन्तर्राष्ट्रीयदेयतातुलनस्य दृष्ट्या अन्तर्राष्ट्रीयदेयतातुल्यता मूलतः स्थिरः एव तिष्ठति । वर्षस्य प्रथमार्धे चालूखातेः अधिशेषस्य सकलराष्ट्रीयउत्पादस्य अनुपातः १.१% आसीत्, यत् उचितपरिधिमध्ये अस्ति ।

विदेशीयविनिमयविपण्यनिर्माणस्य दृष्ट्या चीनस्य जनबैङ्कः विदेशीयविनिमयराज्यप्रशासनं च विदेशीयविनिमयविपण्यनिर्माणाय महत् महत्त्वं ददति विपण्यभागिनः अधिकं परिपक्वाः सन्ति, तेषां व्यापारव्यवहाराः अधिकं तर्कसंगताः सन्ति, विपण्यस्य लचीलापनं च महत्त्वपूर्णतया वर्धितम् अस्ति । अस्मिन् वर्षे प्रथमार्धे आयातनिर्यातकम्पनीनां हेजिंग्-अनुपातः २७% यावत् अभवत्, मालव्यापारे आरएमबी-मध्ये सीमापारनिपटनस्य अनुपातः ३०% अस्ति समग्रतया, विदेशव्यापारनिर्यासे विनिमयदरजोखिमेन न्यूनप्रभावितानां उद्यमानाम् ५०% समकक्षम् अस्ति ।

पान गोङ्गशेङ्गः स्मरणं कृतवान् यत् आरएमबी-विनिमयदरस्य द्विपक्षीय-प्लवनस्य सन्दर्भे प्रतिभागिभिः विनिमयदरस्य उतार-चढावम् अपि तर्कसंगतरूपेण द्रष्टव्यं, जोखिम-तटस्थतायाः अवधारणां सुदृढं कर्तव्यं, न तु "विनिमयदरस्य दिशि दावः" अथवा "दावः" इति the unilateral trend." उद्यमानाम् मुख्यव्यापारेषु ध्यानं दातव्यम्, वित्तीयसंस्थाः च वास्तविक अर्थव्यवस्थायाः सम्यक् सेवां कर्तुं पालनम् अवश्यं कुर्वन्ति।

सः अपि अवदत् यत् चीनस्य जनबैङ्कस्य विनिमयदरनीतेः वृत्तिः स्पष्टा पारदर्शी च अस्ति।

प्रथमं अस्माभिः विनिमयदरस्य निर्माणे विपण्यस्य निर्णायकभूमिकायाः ​​समर्थनं करणीयम्, विनिमयदरस्य लचीलापनं च निर्वाहयितव्यम् ।

द्वितीयं, अपेक्षाणां मार्गदर्शनं सुदृढं कर्तुं, विदेशीयविनिमयविपण्यस्य एकपक्षीयसहमतेः अपेक्षाः निर्माय तान् स्वयमेव पूरयितुं च निवारयितुं, विनिमयदरस्य अतिक्रमणस्य जोखिमात् रक्षणं कर्तुं, आरएमबी-विनिमयदरस्य मूलभूतस्थिरतां यथोचितरूपेण निर्वाहयितुम् आवश्यकम् अस्ति तथा सन्तुलितस्तर।

सिक्योरिटीज डेली इत्यस्य अनुसारं १९ सितम्बर् दिनाङ्के फेडरल् रिजर्व् इत्यनेन व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कृत्वा मार्केट् अपेक्षां अतिक्रान्तं कृत्वा आधिकारिकतया मौद्रिकनीतिषु परिवर्तनं कृतम् अस्य प्रभावेण आरएमबी-विनिमयदरः पुनः सुदृढः अभवत् । इदानीं यदा फेडरल् रिजर्वः सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं पर्याप्तरूपेण गतवान् अस्ति तथा च अस्मिन् वर्षे व्याजदरेषु द्विगुणं अधिकं कटौतीं कर्तुं शक्नोति तदा अमेरिकीडॉलरस्य विरुद्धं आरएमबी विनिमयदरस्य मूल्याङ्कनमार्गः अपि उद्घाटितः अस्ति।

चीनस्य सम्पत्तिविस्फोटः

२४ सितम्बर्, स्थानीयसमये, त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः क्रमशः चतुर्थदिनस्य कृते अभिलेख-समाप्ति-उच्चतां प्राप्तवन्तः, एस एण्ड पी ५००-इत्यनेन च द्वितीयदिनस्य कृते अभिलेख-समापनस्य उच्चतमं स्तरं प्राप्तम् ज्ञातव्यं यत् चीनीय-अवधारणा-समूहेषु उछालः अभवत्, यत्र नास्डैक-चाइना-गोल्डन्-ड्रैगन-सूचकाङ्कः (hxc) ९.१३% अधिकः अभवत्, यत् २०२२ तमे वर्षात् परं एकदिवसीयं बृहत्तमं वृद्धिः अभवत्

बिलिबिली १७% अधिकं, tencent music १६% अधिकं, iqiyi १४% अधिकं, jd.com १३% अधिकं, xpeng motors, weibo, weilai, li auto, futu holdings, pinduoduo च वर्धितम् rose ११% तः अधिकं, मानबङ्ग् १०% तः अधिकं, विप्शॉप्, नेटईज् च ८% तः अधिकं, अलीबाबा, बैडु च ७% तः अधिकं वर्धितौ ।

3-गुणां दीर्घं ftse चीन etf-direxion प्रायः 30%, 2-गुणं दीर्घं csi china internet stock etf-direxion 20% अधिकं, kraneshares china overseas internet etf 10% अधिकं, चीनीयं च बृहत् -cap stock etf-ishares 9% अधिकं वर्धितः।

चीन सिक्योरिटीज जर्नल् इत्यस्य अनुसारं सूचोव सिक्योरिटीज इत्यनेन उक्तं यत् इदानीं यदा फेडरल् रिजर्वस्य ब्याजदरे कटौती कार्यान्वितं जातम्, तदा घरेलुवित्तीयनीतिपैकेजेन कार्यवाही कृता, तथा च मार्केट् जोखिमस्य भूखः महत्त्वपूर्णतया पुनर्स्थापिता अस्ति, तदा हाङ्गकाङ्गस्य स्टॉक्स् ए-शेयर्स् च करिष्यन्ति क्रमेण अधः क्षेत्रात् बहिः गच्छन्तु।

(लेखस्य सामग्रीः आँकडाश्च केवलं सन्दर्भार्थं सन्ति, निवेशपरामर्शं न भवन्ति। निवेशकाः तदनुसारं स्वस्य जोखिमेन कार्यं कुर्वन्ति।)