2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
अन्तरफलक समाचार संवाददाता |
अन्तरफलक समाचार सम्पादक | लू किन्किन्
२०२४ तमस्य वर्षस्य सितम्बरमासस्य प्रवेशेन बहिः क्रीडाब्राण्ड्-सम्बद्धानां शरद-शीतकाल-विक्रय-युद्धं आरब्धम् अस्ति ।
सेप्टेम्बरमासस्य उत्तरार्धे कोलम्बिया, या व्यावसायिकरूपेण बहिः कम्पनीरूपेण स्थिता अस्ति, सः पादचारी-उत्पादानाम् एकं नूतनं ऋतुम् अवाप्तवान्, तथा च, मुख्यभूमि-चीन-देशस्य प्रथमस्य राष्ट्रिय-उद्यानस्य पुडाकुओ-इत्यस्य परितः अनेकाः पादचारी-मार्गाः निर्मातुं स्केरेक्रो-ट्रैवल् इत्यनेन सह मिलित्वा अनेके पादचारी-मार्गाः निर्मितवन्तः उच्चस्तरीयव्यावसायिकक्रीडाब्राण्ड् descente इत्यनेन २०२४ तमस्य वर्षस्य शरदऋतु-शीतकालयोः कृते नूतनं स्नोबोर्डिंग्-सूट् विमोचितम् अस्ति । नॉर्थ् फेस्, यः व्यावसायिकः बहिः क्रीडाब्राण्ड् इति अपि स्थापितः अस्ति, सः न केवलं जैकेट्-प्रचारं करोति, अपितु नॉर्थ् फेस् हिमालयन-डाउन जैकेटस्य ३० वर्षस्य प्रदर्शनं अपि आयोजितवान्
आर्क'टेरिक्स् सहितं विश्वस्य प्रायः सर्वे प्रसिद्धाः बहिः क्रीडाब्राण्ड् उत्तरगोलार्धस्य उच्चाक्षांशेषु मुख्यतया उत्तरयुरोप-उत्तर-अमेरिकादेशयोः जन्म प्राप्नुवन्
यथा यथा शरदः उत्तरगोलार्धे प्रविशति तथा तथा मुख्यतया हिमहिमयोः उपविभक्ताः बहिः क्रीडाः, पदयात्रा, शिलारोहणं च नूतनं ऋतुम् आगच्छन्ति सर्वेषां व्यावसायिकानां बहिः ब्राण्ड्-समूहानां कृते बहिः क्रीडायाः मूलभूताः वस्तूनि, यथा जैकेट्, प्रतिवर्षं विक्रयस्य शिखर-ऋतौ प्रविष्टाः सन्ति । प्रमुखानां बहिः क्रीडाब्राण्ड्-समूहानां वार्षिकप्रतिवेदनात् एतत् द्रष्टुं न कठिनं यत् वर्षस्य उत्तरार्धे वार्षिकराजस्वस्य प्रायः ६०% भागः भवति
तस्मिन् एव काले चीनस्य विपण्यं यत्र २०२० तमस्य वर्षस्य अनन्तरं बहिः क्रीडाः वर्धन्ते, तत्र प्रमुखानां बहिः क्रीडाब्राण्ड्-समूहानां विकासस्य चालकः भवति ।
कोलम्बिया चीनस्य महाप्रबन्धकः पियरे लायन् जिमियन न्यूज इत्यस्मै अवदत् यत् "अहं विशिष्टानि सङ्ख्यानि प्रकटयितुं न शक्नोमि। अहं यत् वक्तुं शक्नोमि तत् अस्ति यत् चीनीयविपण्यस्य प्रदर्शनेन सर्वे अतीव सन्तुष्टाः सन्ति। वैश्विकमुख्यालये अस्माकं दलं बहु सन्तुष्टम् अस्ति and very interested in the chinese market , ते अवगन्तुं इच्छन्ति यत् चीनीयग्राहकाः कीदृशाः बहिः क्रीडाः रोचन्ते तथा च ते कीदृशाः उत्पादाः इच्छन्ति, यतः विश्वविपण्ये बहिः क्रीडाप्रवृत्तयः चीनीयविपण्ये बहिः क्रीडाप्रवृत्तिभ्यः किञ्चित् भिन्नाः सन्ति ” इति ।
कोलम्बिया इति व्यावसायिकः बहिः क्रीडाब्राण्ड् १९३८ तमे वर्षे स्थापितः ।अस्य जन्मस्थानं मुख्यालयः च पोर्ट्लैण्ड्, ओरेगन-राज्यम् अस्ति ।
सहकारिणां नाइक-सङ्घस्य तुलने कोलम्बिया-देशस्य राजस्व-परिमाणं बहु विशालं नास्ति । २०२३ तमे वर्षे वार्षिकप्रतिवेदने कम्पनीयाः वैश्विकराजस्वं ३.४८७ अरब अमेरिकीडॉलर् (प्रायः २४.७७५ अरब आरएमबी) आसीत्, यत् वर्षे वर्षे १% वृद्धिः अभवत् । वृद्धिं निर्वाहयितुम् कोलम्बिया चीनीयविपण्ये निर्भरं भवति डबल इलेवेन् प्रचारसहितं चतुर्थे त्रैमासिके कोलम्बिया चीनीयविपण्ये उच्चानि द्विअङ्कीयलाभानि अभिलेखितवन्तः। २०२४ वित्तवर्षस्य आरम्भानन्तरं कोलम्बियादेशे नूतनवित्तवर्षस्य प्रथमत्रिमासे चीनीबाजारे २०% उच्चवृद्धिः अभवत् ।
कोलम्बिया समूहस्य अध्यक्षः, अध्यक्षः, मुख्यकार्यकारी च टिम बॉयल् प्रथमत्रिमासे त्रैमासिकप्रतिवेदनसम्मेलन-कौले चीनीय-बाजारस्य वृद्धि-गतिविषये चर्चां कृतवान् यत्, "अस्माकं वृद्धिः ई-वाणिज्य-विक्रयेण चालिता अस्ति, तथा च ब्राण्ड् सर्वाधिकं द्रुततरं वर्धमानः अभवत् the douyin platform of the outdoor brands one of the outdoor brands, चीनीयविपण्यस्य कृते अस्माभिः निर्मितः पारगमनश्रृङ्खला प्रथमत्रिमासे उत्तमं प्रदर्शनं कृतवती, यत् गतवर्षस्य समानकालं अतिक्रान्तवती २०२४ तमस्य वर्षस्य मध्यभागे अस्माकं व्यवसायाय क्षेत्रम्।"
चीनीयविपण्यस्य वृद्धिप्रवृत्तिं निर्वाहयितुम्, अन्येभ्यः व्यावसायिकबाह्यक्रीडाब्राण्ड्भ्यः किञ्चित् भिन्नं भवितुं च। चीनदेशस्य बहिः क्रीडाविपण्ये कोलम्बियादेशेन पादचालनं मुख्यविभागः इति चिन्तितम् ।
पियरे लायन् जिमियन न्यूज इत्यस्मै अवदत् यत् "प्रकृतेः बहिः क्रीडायाः च सम्पर्कं प्राप्तुं जनानां कृते पादचालनं प्रथमं सोपानम् अस्ति। भवान् भिन्नान् मार्गान् चिन्वतु, (आरम्भः) च तावत् कठिनः नास्ति।
वैश्विकदृष्ट्या कोलम्बिया, नॉर्थ् फेस् इत्येतयोः द्वयोः अपि गतवर्षे प्रायः ३.५ अब्ज अमेरिकीडॉलर्-रूप्यकाणां राजस्वः अभवत् । अस्य वर्षस्य आरम्भे अण्टा समूहेन अधिग्रहीतस्य न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये सूचीकृतस्य अमेर-समूहस्य गतवर्षे वैश्विक-आयः ४.३७ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि आसीत् तथा च शिखरप्रदर्शनम्, एकस्य ब्राण्डस्य आकारः वस्तुतः तावत् उत्तमः नास्ति यथा द्वयोः स्थापितयोः बहिः ब्राण्ड्, नॉर्थ् फेस् तथा कोलम्बिया इति ।
परन्तु कोलम्बिया-देशस्य सम्मुखे प्रतिस्पर्धात्मकः दबावः लघुः नास्ति, विशेषतः चीनीय-विपण्ये सावधान-उपभोगस्य प्रवृत्तिः क्रीडा-उपभोक्तृ-विपण्ये प्रतिस्पर्धां तीव्रं कृतवती अस्ति
उदाहरणरूपेण जैकेट्-पत्राणि गृह्यताम्, चीन-विपण्ये अस्य पटलस्य कृते केवलं क्रीडा-ब्राण्ड्-संस्थाः एव स्पर्धां न कुर्वन्ति । डाउन जैकेट्-विशेषज्ञः घरेलु-ब्राण्ड् बोसिडेङ्ग्, लघु-बहिः-जीवनशैलीं लक्ष्यं कृत्वा घरेलु-ब्राण्ड् जिआओक्सिया च विगत-वर्षद्वये जैकेट-पट्टिकायां सम्मिलितौ २०२३ तमे वर्षे डबल इलेवेन् इत्यस्य समये बहिः क्रीडाब्राण्ड्-सूचौ शीर्षस्थाने स्थितस्य कैमल् इत्यस्य विषये तस्य उत्पादविन्यासः मूल्यश्रेणी च जैकेट्-क्षेत्रे अत्यन्तं पूर्णः अस्ति
अन्तर्राष्ट्रीयबाह्यक्रीडाब्राण्ड्-समूहानां कृते जैकेट-त्रि-एक-इत्यादिषु एकल-उत्पादेषु मूल्य-लाभः नास्ति प्रतिस्पर्धा मुख्यतया बहिः-उत्पादानाम् तकनीकी-बाधाभिः आनयित-उत्पाद-शक्तौ अस्ति तथापि तकनीकी-बाधानां निर्वाहस्य अर्थः दीर्घकालीनः , उच्च अनुसंधान एवं विकास निवेश।
"आम्, अनुसंधानविकासनिवेशः अतीव अधिकः अस्ति। अनेके बहिः क्रीडाब्राण्ड् सन्ति ये बहिः प्रौद्योगिकीम् क्रेतुं चयनं कुर्वन्ति" इति पियरे लायन् स्पष्टीकरोति "वयं सर्वदा स्वकीयं उपयुक्तं स्थानं अन्वेष्टुं प्रयत्नशीलाः स्मः। स्वकीयप्रौद्योगिक्याः विकासे बहवः लाभाः सन्ति, यथा more freedom, product स्थितिनिर्धारणं वर्षेषु वयं स्वकीयानि पेटन्ट-प्रौद्योगिकयः अपि बहु विकसितवन्तः, यत्र अन्तरिक्ष-स्थानके, चन्द्र-अवरोहणं च प्रयुक्तानि प्रौद्योगिकीनि अपि सन्ति, यत् अतीव प्रत्ययप्रदम् अस्ति
जैकेट् इत्यादिषु कोर-बहिः-उत्पादेषु प्रयुक्तस्य वस्त्र-प्रौद्योगिक्याः द्वौ कार्यौ भवितुमर्हति - इन्सुलेशनं जलरोधकं च । अतः आर्क'टेरिक्स् सहितं बहवः बहिः क्रीडाब्राण्ड्-संस्थाः गोर्-टेक्स् इत्यनेन सह बहुवर्षेभ्यः सहकार्यं कृतवन्तः । परन्तु बहिः मूलप्रौद्योगिकीक्रयणे सदैव जोखिमाः भवन्ति अन्तिमेषु वर्षेषु अधिकाधिकाः बहिः ब्राण्ड् स्वतन्त्रवस्त्रप्रौद्योगिक्याः विकासं कर्तुं चयनं कृतवन्तः ।
प्रौद्योगिकीसंशोधनविकासस्य उच्चव्ययस्य अर्थः अस्ति यत् एते अन्तर्राष्ट्रीयबाह्यक्रीडाब्राण्ड् चीनीयविपण्ये मूल्ययुद्धेषु भागं ग्रहीतुं असमर्थाः सन्ति। अन्ते बहिः क्रीडापदार्थानाम् अभिनवप्रौद्योगिकी, डिजाइनं च मौलिकं भवति कार्यक्षमता, आरामः, सौन्दर्यशास्त्रं च चीनीयग्राहकानाम् विजयस्य कुञ्जी अस्ति।
पियरे लायनः जिमियन न्यूज इत्यस्मै अवदत् यत्, "चीनीविपण्यं चीनीयग्राहकानाम् आवश्यकतां च अवगन्तुं अतीव महत्त्वपूर्णम्। चीनस्य उपभोक्तृविपण्यं अतीव तीव्रगत्या परिवर्तते, अस्माभिः एतादृशानां आवश्यकतानां मेलनं कर्तव्यम्।