बीजिंगनगरे मोतीसंस्कृतिः “प्रकाशते”
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
मॉडल् मोती-आभूषणं दर्शयति।
आयोजकेन प्रदत्तं छायाचित्रम्
अस्य वृत्तपत्रस्य (वुजियाङ्ग) प्रतिवेदनम् अद्यैव बीजिंगनगरे २०२४ तमे वर्षे बीजिंग-होङ्गकियाओ-अन्तर्राष्ट्रीय-मोती-संस्कृति-महोत्सवः आयोजितः । अस्य आयोजनस्य मार्गदर्शनं चीन-आभूषण-जेड-आभूषण-उद्योग-सङ्घस्य तथा बीजिंग-अन्तर्राष्ट्रीय-डिजाइन-सप्ताहस्य आयोजन-समित्याः कार्यालयेन क्रियते, यस्य मेजबानी बीजिंग-डोङ्गचेङ्ग-सांस्कृतिक-पर्यटन-समूहेन भवति, तथा च होङ्गकियाओ-बाजारस्य आतिथ्यं भवति
अयं मोती सांस्कृतिक महोत्सवः चतुर्णां प्रमुखेषु विभागेषु विभक्तः अस्ति, यत्र "रचनात्मकविविधतायुक्तः डिजाइनः", "उद्योगस्य उपभोगनवाचारः", "डिजिटलवित्तसशक्तिकरणव्यापारः", "पारम्परिक-उद्योगानाम् पुनर्जन्मः" तथा "हरित-कम-कार्बन-विषयेषु ५ सैलूनानि सन्ति विकासः", तथा च " त्रयः श्रृङ्खलासु १३ क्रियाकलापाः सन्ति: "सेतुतः युन् जेन् फैशनं", "रेशममार्गात् हृदयसेतुपर्यन्तं" तथा "छायासंस्कृतेः सेतुः" इति उद्घाटनसमारोहे "pearls express my love" इति गीतं मोतीभिः वहितं सुन्दरं अर्थं मानवीयभावनाश्च वाक्पटुतया प्रसारितवान्
वर्षेषु, hongqiao market इत्यनेन गहनानां डिजाइनस्य, अनुकूलितप्रक्रियाकरणस्य, गहनानां मूल्याङ्कनस्य, स्थले अनुभवस्य, ऑनलाइन-बहु-मञ्चस्य च व्यापक-औद्योगिक-शृङ्खलायाः निर्माणं कृतम् अस्ति सम्प्रति होङ्गकियाओ-विपण्यं विदेशीय-अतिथिनां प्रिय-विपण्येषु अन्यतमम् अस्ति ।
बीजिंग-अन्तर्राष्ट्रीय-डिजाइन-सप्ताहस्य डिजाइन-भ्रमणस्य शाखास्थलरूपेण, होङ्गकियाओ-बाजारः एकत्रैव अमूर्त-सांस्कृतिक-रचनात्मक-आभूषण-उद्योगानाम् एकीकृत-विकासस्य निरन्तरं संवर्धनार्थं, सुदृढीकरणार्थं च गहनानां श्रृङ्खलां अमूर्त-सांस्कृतिक-रचनात्मक-क्रियाकलापानाम् अङ्गीकारं करोति तेषु एकः उत्कृष्टः आभूषणनिर्माता यः अमेरिकादेशस्य येलविश्वविद्यालयात् स्नातकः अभवत्, सः पुनः आगत्य होङ्गकियाओ-नगरे निवसति स्म चीनीय-आभूषण-निर्मातृणां कार्याणि अपि अद्वितीयाः सन्ति, तेषां कृते घोर-विपण्य-प्रतियोगितायां स्थानं प्राप्तम् अस्ति । होङ्गकियाओ मार्केट् द्वारा संवर्धितस्य बीजिंग डोंगचेङ्ग-जिल्ला-स्तरीयस्य आन्तरिक-चित्रकला-कौशलस्य उत्तराधिकारी लियू डोङ्गः अत्यन्तं कुशलः अस्ति, तस्य आन्तरिक-चित्रकला-निर्माण-कार्यस्य अनावरणं २०२२ तमे वर्षे बीजिंग-शीतकालीन-ओलम्पिक-शीतकालीन-पैरालिम्पिक-क्रीडायां कृतम् आसीत्, अन्तर्राष्ट्रीय-अतिथिभिः च तेषां बहु स्वागतं कृतम्
स्रोतः - पीपुल्स डेली ओवरसीज एडिशन