समाचारं

अचलसंपत्तिषु प्रारम्भिकभागीदारी |.केन्द्रीयबैङ्केन वर्षस्य आरम्भस्य तुलने प्रथमाष्टमासेषु सकारात्मकवृद्धिः प्राप्ता अचलसम्पत्विकासऋणानां औसतेन ०.५ प्रतिशताङ्कानां न्यूनीकरणस्य अपेक्षा अस्ति;

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

丨बुधवार, सितम्बर २५, २०२४丨

no.1 केन्द्रीयबैङ्कः विद्यमानबन्धकव्याजदरेषु औसतेन ०.५ प्रतिशताङ्केन न्यूनीकर्तुं शक्नोति इति अपेक्षा अस्ति

२४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन उक्तं यत् आवासऋणस्य दृष्ट्या विद्यमानस्य आवासऋणस्य व्याजदरः, आवासस्य न्यूनतमपूर्वभुगतानानुपातः च ऋणं एकीकृतं भविष्यति, तथा च वाणिज्यिकबैङ्कानां मार्गदर्शनं भविष्यति यत् ते विद्यमानस्य आवासऋणस्य व्याजदराणि नूतनस्तरं प्रति न्यूनीकर्तुं शक्नुवन्ति। प्रथमद्वितीयगृहयोः बंधकऋणानां न्यूनतमं पूर्वभुगतानानुपातं एकीकृतं भविष्यति, तथा च राष्ट्रियस्तरस्य द्वितीयगृहऋणानां न्यूनतमपूर्वभुगतानानुपातः २५% तः १५% यावत् न्यूनीकरिष्यते।

टिप्पणियाँ : १.एतत् नीतिसमायोजनं गृहक्रयणस्य इच्छां वर्धयितुं साहाय्यं करिष्यति, तस्मात् स्थावरजङ्गमविपण्यं किञ्चित्पर्यन्तं वर्धयिष्यति । परन्तु द्रष्टव्यं यत् अल्पकालीनरूपेण विपण्यविश्वासस्य महत्त्वपूर्णं सुधारः कर्तुं शक्यते वा, विशेषतः यतः विपण्यऋणवातावरणं तस्मिन् एव काले कठिनं भवति, एतेन लघुमध्यम-आकारस्य बङ्कानां परिचालनदबावः तीव्रः भवितुम् अर्हति, वर्धमानः च भवितुम् अर्हति वित्तीयव्यवस्थायाः जोखिमाः।

no.2 वर्षस्य आरम्भस्य तुलने प्रथमाष्टमासेषु अचलसम्पत्विकासऋणानां सकारात्मकवृद्धिः अभवत्

२४ सितम्बर् दिनाङ्के वित्तीयनिरीक्षणप्रशासनस्य राज्यप्रशासनस्य निदेशकः ली युन्जे इत्यनेन उक्तं यत् नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रेण अधुना यावत् वाणिज्यिक-बैङ्कैः ५,७०० तः अधिकानि श्वेतसूची-परियोजनानि अनुमोदितानि सन्ति, यत्र वित्तपोषण-राशिः अनुमोदितः अस्ति १.४३ खरब युआन् इत्यस्य, ४०० तः अधिकानां परियोजनानां समर्थनं कृत्वा दशसहस्राणि आवासाः निर्धारितसमये वितरिताः । अगस्तमासस्य अन्ते वर्षस्य आरम्भस्य तुलने अस्मिन् वर्षे अचलसम्पत्विकासऋणानां सकारात्मकवृद्धिः प्राप्ता आसीत्, येन कतिपयवर्षेभ्यः निरन्तरक्षयप्रवृत्तिः विपर्यस्तः अभवत्

टिप्पणियाँ : १.वाणिज्यिकबैङ्कैः “श्वेतसूची” परियोजनानां त्वरितानुमोदनं देशस्य अचलसम्पत्विपण्यस्य आपूर्तिपक्षस्य स्थिरीकरणे बलं दर्शयति एतेन न केवलं अचलसम्पत्कम्पनीनां तरलतायाः दबावस्य निवारणे सहायता भविष्यति, अपितु परियोजनाः समये एव सम्पन्नाः भवन्ति इति सुनिश्चितं भविष्यति, विपण्यविश्वासं च वर्धयिष्यति। परन्तु दीर्घकालीनकठिनतानां निवारणाय एतेषां परियोजनानां निवेशस्य प्रतिफलनस्य विषये ध्यानं दातव्यम् ।

no.3 प्रथमसप्तमासेषु हाङ्गकाङ्गस्य निजीगृहनिर्माणं पूर्णवर्षस्य लक्ष्यस्य ४०% तः न्यूनं भवति स्म

२४ सितम्बर् दिनाङ्के हाङ्गकाङ्ग-एकीकृतभवनविभागस्य आँकडाभिः ज्ञातं यत् हाङ्गकाङ्ग-नगरे जुलै-मासे १,६०८ निजी-आवासीय-एककाः सम्पन्नाः, जून-मासे १,१३६-इकायानां तुलने ४०% अधिकं वृद्धिः मिड्लैण्ड् रियल्टी इत्यस्य मुख्यविश्लेषकः लियू जियाहुई इत्यनेन दर्शितं यत् यदि अस्मिन् वर्षे प्रथमसप्तमासाः कुलम् गृह्यन्ते तर्हि हाङ्गकाङ्गस्य निजीगृहसमाप्तिषु कुलम् ८,४२३ यूनिट्-सङ्ख्याः अभिलेखिताः, येन हाङ्गकाङ्ग-रेटिंग्-रेटिंग्-इत्यस्य केवलं प्रायः ३७.८% भागः अस्ति विभागस्य पूर्वानुमानं यत् सम्पूर्णवर्षस्य कृते २२,२६७ यूनिट्-समाप्तिः, यस्य अर्थः अस्ति यत् लक्ष्यं प्राप्तुं अगस्त-मासतः डिसेम्बर-मासपर्यन्तं १३,८०० तः अधिकाः यूनिट्-समाप्तिः आवश्यकाः सन्ति, अतः अस्मिन् वर्षे लक्ष्यं प्राप्तुं कठिनं भविष्यति इति विश्वासः अस्ति आँकडानुसारं २३ सितम्बर् पर्यन्तं अस्मिन् वर्षे प्रथमसप्तमासेषु सम्पन्नानां ८,४२३ यूनिट्-मध्ये प्रायः ५,१०१ यूनिट्-विक्रयः अभवत्, यस्य अर्थः अस्ति यत् विक्रय-दरः प्रायः ६०.६% अस्ति, शेषेषु प्रायः ३९.४% यूनिट्-विक्रयः अभवत् अद्यापि विक्रयणार्थं न प्रारब्धाः/अद्यापि न विक्रीताः।

टिप्पणियाँ : १.हाङ्गकाङ्ग-देशे आवासीयसमाप्तिषु अपेक्षितापेक्षया न्यूना संख्या परियोजना-अनुमोदनस्य निर्माणचक्रस्य च विलम्बं प्रतिबिम्बयति, यत् विपण्य-आपूर्ति-माङ्गस्य संतुलनं गृहक्रेतृणां चयनस्थानं च प्रभावितं करोति यदि एषा स्थितिः प्रभावीरूपेण सुधारं कर्तुं न शक्यते तर्हि भविष्यस्य विपण्यस्य अपेक्षाः समग्रं आवासस्य आपूर्तिं च प्रभावितं कर्तुं शक्नोति अतः न्यूनानुमोदनस्य निर्माणवेगस्य च समस्यायाः प्रभावी समाधानं विपण्यविश्वासस्य उन्नयनस्य कुञ्जी एव तिष्ठति।

no.4 चीन-ओशन-समूहस्य विदेशीय-ऋण-पुनर्गठन-कम्पनी शुल्कस्य समयसीमायाः विस्तारं कर्तुं सहमतः अस्ति

२४ सितम्बर् दिनाङ्के चीन-महासागरसमूहेन घोषितं यत् पुनर्गठनसमर्थनसम्झौते अधिकान् ऋणदातृन् सम्मिलितुं प्रोत्साहयितुं पुनर्गठनकम्पनी २०२४ तमस्य वर्षस्य सितम्बरमासस्य २४ दिनाङ्के सायं ५:०० वादनात् (हाङ्गकाङ्गसमये) मूलभूतसहमतिशुल्कस्य समयसीमायाः अधिकं विस्तारं कर्तुं सहमतवती ) तः अक्टोबर १८ दिनाङ्कपर्यन्तं सायं ५ वादनपर्यन्तं । २३ सितम्बर् दिनाङ्के चीन-महासागर-समूहेन एकां घोषणां जारीकृतवती यत् तस्य विदेशेषु ऋण-पुनर्गठनं परस्परं सशर्त-आधारेण समानान्तर-प्रक्रियाद्वयेन कार्यान्वितं भविष्यति, अर्थात् कम्पनी-अधिनियमस्य (यूके-पुनर्गठन) भाग-२६ ए-अनुसारं कार्यान्विता चीन-ओशन-समूहस्य पुनर्गठनयोजना योजना), तथा चीन-महासागरसमूहस्य पुनर्गठनयोजना।

टिप्पणियाँ : १.चीन-ओशन-समूहस्य विदेशेषु ऋणपुनर्गठनस्य प्रगतिः दर्शयति यत् अन्तर्राष्ट्रीयविपण्ये वित्तपोषणं ऋणप्रबन्धनं च कम्पनीं कष्टानां सामनां करोति। ऋणपुनर्गठनस्य विस्तारः अधिकं समर्थनं प्राप्तुं भवितुमर्हति, परन्तु तस्य कारणेन निवेशकानां विश्वासस्य अभावः अपि भवितुम् अर्हति, दीर्घकालं यावत्, कम्पनीयाः वित्तीयस्थितेः समायोजने, परिचालनरणनीतिषु च महत् ध्यानं दातव्यं यत् स्थायित्वं सुनिश्चितं भवति निगमसञ्चालनं वित्तपोषणं च।

no.5 सर्वाधिकं औसतक्षेत्रं कुलमूल्यं च युक्ता अपार्टमेण्ट् परियोजना शङ्घाईनगरे जन्म प्राप्नोत्

२४ सितम्बर् दिनाङ्के शुई ऑन रियल एस्टेट् इत्यस्य शङ्घाई विलासिता परियोजना cuihu tiandi liuhe tianji residential project इत्यनेन सप्ताहान्ते सदस्यतां सम्पन्नवती आवेदकानां संख्या ४०० इत्यस्य समीपे आसीत्, सदस्यतायाः अनुपातः च ३७०% यावत् अभवत्, यत् २५०% अंकानाम् ट्रिगर रेखायाः, दूरं अतिक्रान्तवान् । तथा बिन्दवः सफलतया प्रेरिताः अभवन् . इदं ज्ञातं यत् कुइहु तिआण्डी लिउहे इत्यस्य औसत अपार्टमेण्टक्षेत्रं प्रायः ५२८ वर्गमीटर् इत्येव उच्चम् अस्ति, यत् २००६ तमे वर्षे टॉमसन यिपिन् इत्यनेन निर्धारितं प्रायः ५२६ वर्गमीटर् इति अभिलेखं अतिक्रम्य शङ्घाईनगरस्य बृहत्तमं अपार्टमेण्ट् आवासीयं उत्पादं जातम् तस्मिन् एव काले एषा परियोजना शङ्घाईनगरे विक्रयणार्थं प्रारब्धा सर्वोच्चा आवासीयपरियोजना अपि अस्ति , प्रति यूनिट् औसतं कुलमूल्यं 110 मिलियन युआन् इत्यस्य समीपे अस्ति ।

टिप्पणियाँ : १.एतेन ज्ञायते यत् उच्चस्तरीय-आवासीय-विपण्ये विशेषतः प्रथम-स्तरीयनगरेषु माङ्गल्यं प्रबलं वर्तते । परन्तु उच्चसरासरी परियोजनामूल्यानि निवासिनः धनसान्द्रतां व्ययशक्तिं च प्रतिबिम्बयन्ति, परन्तु समग्रविपण्यपुनरुत्थानं निरन्तरं उत्तेजितुं शक्नोति वा इति द्रष्टव्यम् अस्ति तस्मिन् एव काले उच्चस्तरीयपरियोजनानां सफलता अधिकतया अल्पसंख्याकानां उच्चशुद्धसंपत्तियुक्तानां व्यक्तिनां उपरि निर्भरं भवति, सार्वत्रिकं न भवति ।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया