अनेकप्रमुखवित्तीयनीतीनां विमोचनेन बहुविधसकारात्मकसंकेताः मुक्ताः
2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
२४ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन चीनस्य जनबैङ्कस्य, राज्यवित्तीयनिरीक्षणप्रशासनस्य, चीनप्रतिभूतिनियामकआयोगस्य च प्रभारी प्रासंगिकव्यक्तिभिः उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनस्य स्थितिः प्रवर्तयितवती। तथा च निक्षेप-आरक्षित-अनुपातस्य नीतीनां च न्यूनीकरणस्य घोषणां कृतवान् यथा व्याजदराणि, विद्यमान-बंधक-व्याजदराणि न्यूनीकर्तुं, तथा च शेयर-बजारस्य स्थिर-विकासस्य समर्थनार्थं नवीन-मौद्रिक-नीति-उपकरणानाम् निर्माणम्।
एतत् महत्त्वपूर्णं पत्रकारसम्मेलनम् अस्ति। चीनस्य जनबैङ्कः, वित्तीयनिरीक्षणस्य राज्यप्रशासनं, चीनप्रतिभूतिनियामकआयोगः अन्ये च वित्तीयनियामकप्राधिकारिणः एकत्र आगत्य ब्लॉकबस्टरवित्तीयनीतीनां श्रृङ्खलां निर्गतवन्तः, येन विपण्यां दृढविश्वासः, जीवनशक्तिः च प्रविष्टा अस्ति।
चीनस्य जनबैङ्केन घोषितं यत् सः निक्षेप-भण्डार-अनुपातं ०.५ प्रतिशताङ्केन न्यूनीकरिष्यति इति । वर्तमानविपण्यपुञ्जस्य अभावं न्यूनीकर्तुं स्थिर आर्थिकवृद्धिं प्रवर्धयितुं च एतस्य महत्त्वम् अस्ति । निक्षेप-आरक्षित-अनुपातस्य न्यूनतायाः अर्थः अस्ति यत् बङ्केषु ऋण-प्रदानार्थं अधिकानि धनराशिः उपलभ्यन्ते, येन वित्तीय-बाजारस्य क्रियाकलापस्य, वित्तपोषण-दक्षतायाः च उन्नयनं कर्तुं साहाय्यं भविष्यति
अचलसम्पत्विपण्यस्य दृष्ट्या चीनस्य जनबैङ्केन पञ्च अनुकूलनीतिपरिपाटाः घोषिताः । एताभिः नीतयः अचलसम्पत्विपण्ये उष्णधारा प्रविष्टाः सन्ति, येन अचलसम्पत्कम्पनीषु वित्तीयदबावः न्यूनीकर्तुं साहाय्यं भवति तथा च अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयितुं साहाय्यं भवति। समायोजनदबावस्य सम्मुखे वर्तमानस्य अचलसम्पत्विपण्यस्य सन्दर्भे एतेषां नीतीनां प्रवर्तनेन विपण्यस्य दृढं समर्थनं प्राप्तम्।
शेयरबजारस्य स्थिरविकासस्य समर्थनार्थं चीनस्य जनबैङ्कः संरचनात्मकमौद्रिकनीतिसाधनद्वयं निर्मास्यति। अस्य उपायस्य उद्देश्यं शेयरबजारस्य कृते अधिकं तरलतासमर्थनं प्रदातुं, बाजारस्य अपेक्षाः स्थिरीकर्तुं, मौद्रिकनीतिसाधनानाम् नवीनतायाः माध्यमेन विपण्यविश्वासं वर्धयितुं च अस्ति शेयरबजारस्य स्थिरसञ्चालनस्य निर्वाहार्थं निवेशकानां हितस्य रक्षणार्थं च एतस्य महत्त्वम् अस्ति ।
ज्ञातव्यं यत् चीनप्रतिभूतिनियामकआयोगः मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशे वेदनाबिन्दून् नाकाबंदीं च अधिकं स्वच्छं करिष्यति, तथा च मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्धयिष्यति। अस्य कृते चीनप्रतिभूतिनियामकआयोगेन अन्यैः प्रासंगिकविभागैः च "बाजारप्रवेशार्थं मध्यमदीर्घकालीननिधिं प्रवर्तयितुं मार्गदर्शकमतानि" निर्मिताः, ये निकटभविष्यत्काले निर्गताः भविष्यन्ति अस्याः नीतेः आरम्भः पूंजीविपण्यस्य कृते अधिकं "दीर्घकालीनधनं" प्रदास्यति तथा च विपण्यस्थिरतां जोखिमप्रतिरोधं च सुधारयितुं साहाय्यं करिष्यति ।
अस्याः प्रमुखवित्तीयनीतिश्रृङ्खलायाः विमोचनेन बहुविधाः सकारात्मकाः संकेताः मुक्ताः ।
एतेन उच्चगुणवत्तायुक्ता आर्थिकविकासाय आर्थिकसमर्थनं दातुं सर्वकारस्य दृढनिश्चयः, प्रबलः इच्छा च दर्शिता अस्ति । वर्तमान आर्थिकस्थितौ वित्तं राष्ट्रिय अर्थव्यवस्थायाः रक्तरेखा इति नाम्ना तस्य सहायकभूमिका उपेक्षितुं न शक्यते । विपण्यं दृढवित्तीयसमर्थनं नीतिप्रतिश्रुतिं च प्रदातुं सर्वकारेण वित्तीयनीतीनां श्रृङ्खला प्रवर्तिता, येन स्थिर-आर्थिक-वृद्धिं प्रवर्तयितुं साहाय्यं भवति
एतेन विपण्यसंस्थानां विषये सर्वकारस्य चिन्ता, समर्थनं च प्रतिबिम्बितम् अस्ति । भवान् अचलसम्पत्कम्पनी, शेयरबजारनिवेशकः वा लघुमध्यम-आकारस्य उद्यमः वा अस्ति वा, एतेषु नीतिषु भवान् स्वस्य कृते उपयुक्तानि समर्थन-उपायान् अन्वेष्टुं शक्नोति । एतेन विपण्यसंस्थासु वित्तीयदबावस्य निवारणे सहायता भविष्यति तथा च तेषां विकासविश्वासः प्रेरणा च वर्धते।
प्रमुखवित्तीयनीतिश्रृङ्खलायाः आरम्भः वित्तीयनवीनीकरणे सर्वकारस्य सक्रियः अन्वेषणः, प्रयासः च अस्ति । नूतनानां मौद्रिकनीतिसाधनानाम् निर्माणं कृत्वा मध्यमदीर्घकालीननिधिनां विपण्यां प्रवेशं प्रवर्धयित्वा च, वित्तीयबाजारस्य स्वस्थविकासे नूतनजीवनशक्तिं प्रविश्य वित्तीयबाजारस्य विस्तारं गभीरतां च निरन्तरं प्रवर्धयति।
अवश्यं नीतीनां परिचयः केवलं प्रथमं सोपानम् अस्ति; अपेक्षा अस्ति यत् सर्वेषु स्तरेषु, प्रासंगिकविभागेषु च सर्वकाराः समन्वयं सहकार्यं च सुदृढं कर्तुं शक्नुवन्ति येन एताः नीतयः यथार्थतया कार्यान्विताः प्रभावी च भवितुम् अर्हन्ति इति सुनिश्चितं भवति। तत्सह, वयम् अपि आशास्महे यत् विपण्यसंस्थाः नीति-आह्वानस्य सक्रियरूपेण प्रतिक्रियां दातुं शक्नुवन्ति, अवसरान् गृह्णीयुः, विकासं च त्वरितुं शक्नुवन्ति |.
(लेखक यु मिंगहुई) २.