समाचारं

अनेकाः स्थावरजङ्गमकम्पनयः स्वस्य बन्धकानां पुनर्भुक्तिं स्थगयितुं योजनां कुर्वन्ति, स्वऋणानां पुनर्गठनस्य नूतनानि उपायानि च अन्वेषयन्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना बीमा-अचल-सम्पत्-कम्पनीनां ऋण-पुनर्गठने बहवः नूतनाः परिवर्तनाः अभवन् ।
सितम्बरमासस्य अन्ते युझोउ-कैसा-योः विदेशेषु ऋणपुनर्गठनयोजनाभिः क्रमशः अधिकांशऋणदातृणां समर्थनं प्राप्तम्, विदेशेषु ऋणसमस्यायाः समाधानस्य एकं पदं समीपं गतं परन्तु अधिकानि स्थावरजङ्गमकम्पनयः ऋणस्य अन्यस्य विस्तारस्य सामनां कुर्वन्ति ।
अधुना एव, आर एण्ड एफ, सुनाक, कण्ट्री गार्डन् इत्यादीनि अचलसम्पत्त्याः कम्पनीः सहितं ऋणपुनर्गठनं वा विस्तारं वा सम्पन्नवन्तः अनेके बीमायोग्याः अचलसम्पत्कम्पनयः ऋणस्य रोलओवरस्य नूतनपरिक्रमस्य प्रचारं कर्तुं आरब्धाः अथवा पुनर्गठनयोजनानि अपि पुनः आरब्धवन्तः।
स्थावरजङ्गमकम्पनीनां केचन जनाः अवदन् यत् विक्रयः न्यूनः अभवत्, वित्तपोषणं अवरुद्धम्, तरलता निरन्तरं दबावेन वर्तते, ऋणस्य पुनर्गठनं सम्पन्नं चेदपि कम्पनीनां पर्याप्तं सम्मुखीभवति आव्हानानि। उद्योगेन उक्तं यत् ऋणपुनर्गठनस्य अथवा विस्तारस्य नूतनचक्रस्य प्रचारः अचलसम्पत्कम्पनीनां परिचालनदबावं वर्धयितुं शक्नोति, परन्तु यदि अन्यः विस्तारः सफलः भवति तर्हि अल्पकालीनरूपेण ऋणस्य परिशोधनस्य दबावः अपि न्यूनीकर्तुं शक्नोति।
उल्लेखनीयं यत् नियामकाः नीतिस्तरात् उद्योगाय अधिकं समर्थनं दातुं अपि परिश्रमं कुर्वन्ति तथा च विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणस्य अतिरिक्तं द्वितीयगृहानां कृते पूर्वभुगतानानुपातस्य न्यूनीकरणस्य अतिरिक्तं तेषां "16 वित्तीयविनियमाः" अपि प्रवर्तन्ते परिचालनसम्पत्त्याः ऋणम् अस्याः चरणबद्धनीतेः वैधताकालः २०२६ तमस्य वर्षस्य अन्त्यपर्यन्तं विस्तारितः अस्ति ।
तृतीयपक्षस्य शोधसंस्थाः अवदन् यत् द्वयोः अचलसम्पत्वित्तीयनीतियोः विस्तारः वित्तीयसंस्थानां मार्गदर्शने सहायकं भविष्यति यत् ते अचलसम्पत्कम्पनीनां कृते निरन्तरं स्थिरं च वित्तीयसमर्थनं प्रदातुं शक्नुवन्ति, उच्चगुणवत्तायुक्तानां अचलसम्पत्कम्पनीनां कृते विद्यमानसम्पत्त्याः पुनः सजीवीकरणे, वित्तीयदबावस्य न्यूनीकरणे, एवं च अचलसम्पत्विपण्यस्य स्थिरविकासं प्रवर्धयन्ति .
ऋणपुनर्गठनं पुनः आरभत
अद्यैव "h16 r&f 5", "hi8 r&f 8" तथा "h18 r&f 1" इत्येतयोः निगमबन्धनयोः व्यापारः प्रायः अर्धमासपर्यन्तं निलम्बितः अस्ति, तेषां व्यापारस्य पुनः आरम्भस्य घोषणा अभवत्
पुनः आरम्भघोषणायां ज्ञायते यत् आर एण्ड एफ रियल एस्टेट् इत्यनेन उपर्युक्तत्रयेषु बन्धकेषु व्याजस्य भागः १६ सितम्बर् दिनाङ्के दातव्यः आसीत् तथापि तस्य पूंजी तथा परिचालनस्थितेः कारणात् व्याजस्य अस्य भागस्य अनुग्रहकालः षड्मासान् अपि वर्धितः २०२५ तमस्य वर्षस्य मार्चमासपर्यन्तं ।
इयं अनुग्रहकालः वस्तुतः आर एण्ड एफ प्रॉपर्टीज तथा बन्धकधारकाणां कृते व्यवहार्यनवीनऋणपुनर्गठनयोजनायाः वार्तायां आवश्यकं संचारसमयं प्रदातुं भवति।
वस्तुतः आर एण्ड एफ रियल एस्टेट् इत्यनेन २०२२ तमे वर्षे घरेलुविदेशीयऋणपुनर्गठनं सम्पन्नम्, परन्तु अधुना पुनः ऋणस्य चूकस्य वार्ता अभवत् । अगस्तमासस्य मध्यभागे आर एण्ड एफ प्रॉपर्टीजस्य सहायककम्पनीभिः निर्गतानाम् नोट्-मध्ये ४.५ अब्ज-अमेरिकीय-डॉलर्-अधिकस्य व्याजं देयम्, अदत्तं च आसीत् ।
एतस्याः समस्यायाः समाधानार्थं आर एण्ड एफ इत्यनेन उक्तं यत् सः धारकैः सह समाधानविषये चर्चां कुर्वन् अस्ति तथा च सर्वेषु सम्भाव्यकार्येषु विचारं कुर्वन् अस्ति, यत्र अपतटीयऋणस्य समग्रऋणप्रबन्धनयोजनायाः विकासः अपि अस्ति किन्तु एतेषु एव सीमितः नास्ति।
कण्ट्री गार्डन् इत्यस्य अपि एतादृशी स्थितिः अभवत् । २०२३ तमस्य वर्षस्य सितम्बरमासे कण्ट्री गार्डन् इत्यनेन एकस्मिन् एव समये ९ घरेलुऋणानां समग्रविस्तारः सम्पन्नः, यस्मिन् प्रायः १५ अरब युआन्-रूप्यकाणां राशिः सम्मिलितवती । परन्तु अस्मिन् वर्षे सितम्बरमासस्य आरम्भपर्यन्तं कण्ट्री गार्डन् इत्यनेन उपर्युक्तानां घरेलुनिगमबन्धकानां किस्तभुगतानं षड्मासान् यावत् विस्तारितं, भुक्तिसमयं च मार्च २०२५ यावत् समायोजितम्
अस्मिन् विषये कण्ट्री गार्डन् इत्यनेन उक्तं यत् उद्योगविक्रये समग्रदबावस्य, पूंजीविनियोगस्य च प्रतिबन्धानां इत्यादीनां बहुविधकारकाणां प्रभावात् अद्यापि निगमबन्धनेषु देयस्य मूलधनस्य व्याजस्य च कृते पर्याप्तं धनं संग्रहीतुं न शक्तवान् अग्रिमः अनुग्रहकालस्य अन्तः उपयुज्यते निवेशकैः सह पूर्णतया संवादं कुर्वन्तु तथा च अग्रिम-चरणस्य संकुलयोजनां व्यापकरूपेण निर्मायन्तु।
विशालतरलतायाः दबावेन अचलसम्पत्कम्पनयः प्रत्येकं मुद्रां रक्षितुं प्रयतन्ते । सुनाक् उदाहरणरूपेण गृहीत्वा कम्पनी २०२३ तमस्य वर्षस्य आरम्भे घरेलुबन्धानां समग्रविस्तारं सम्पन्नवती, यत्र कुलम् १० लेनदेनं कृतम्, यस्य कुलपरिमाणं प्रायः १६ अरब युआन् आसीत् मूलयोजनायाः अनुसारं चतुर्णां बन्धकानां कृते सुनाक् अस्मिन् वर्षे जूनमासे व्याजस्य भागं, सितम्बरमासे मूलधनस्य प्रथमकिस्तस्य ५% च परिशोधयेत्।
परन्तु यथा यथा पुनर्भुक्तिनोड् समीपं गच्छति स्म तथा तथा सुनाक् पुनः अवधिं विस्तारयितुं चयनं कृतवान् तथा च मूलधनस्य व्याजस्य च भुक्तिसमयं डिसेम्बरमासपर्यन्तं समायोजितवान् एतेषां चतुर्णां बन्धकानां विद्यमानः परिमाणः प्रायः ९.५ अरब युआन् अस्ति ।
फूजियान्-आधारितस्य अचल-सम्पत्-कम्पन्योः झेन्ग्रोङ्ग-रियल एस्टेट्-इत्यस्य ऋणपुनर्गठनयोजना मूलतः ७५% तः अधिकानां ऋणदातृणां समर्थनं प्राप्तवती तथापि ऋणपुनर्गठनस्य समाप्त्यर्थं केवलं एकं पदं दूरम् आसीत् तथापि कम्पनी सक्रियरूपेण सुनवायीम् स्थगयितुं चयनं कृतवती नूतनं पुनर्गठनयोजनां अन्वेष्टुम्।
अद्यापि ऋणपुनर्गठनस्य प्रचारं कुर्वत्याः एकस्याः अचलसम्पत्कम्पन्योः अन्तःस्थः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् ये बहवः ऋणपुनर्गठनयोजनाः पारिताः सन्ति, तेषां कृते यदि ते परिश्रमेण कार्यान्वितुं शक्यन्ते तथापि ते आक्रोशजनकाः भवितुम् अर्हन्ति इति अनुमानितम् वर्तमानस्थितेः लाभं लभत स्थितिः पुनः वार्तालापस्य आवश्यकता वर्तते।
परन्तु ऋणस्य अन्यस्य विस्तारस्य स्थावरजङ्गमकम्पनीनां कृते लाभः हानिः च भवति । चीनसूचकाङ्कसंशोधनसंस्थायाः निगमसंशोधननिदेशकः लियूशुई इत्यस्य मतं यत् ऋणपुनर्गठनस्य अथवा विस्तारस्य नूतनपरिक्रमस्य प्रचारेन अचलसम्पत्कम्पनीनां परिचालनदबावः वर्धते, येन तेषां ऋणदातृभिः सह वार्तायां अधिकं समयं ऊर्जां च व्ययितुं आवश्यकं भविष्यति, येन सामान्यस्य पुनर्प्राप्तिः बाधिता भवति अचलसम्पत्कम्पनीनां संचालनं, तथा च अचलसम्पत्कम्पनीनां सामान्यसञ्चालनं पुनः आरभ्यतुं न अनुमन्यते। अपरपक्षे यदि पुनः विस्तारं कर्तुं शक्यते तर्हि अल्पकालीनरूपेण ऋणस्य परिशोधनस्य दबावस्य अपि निवारणं कर्तुं शक्नोति ।
नगदप्रवाहं शिथिलं कर्तुं आवश्यकम् अस्ति
यत् पुनः स्थावरजङ्गमकम्पनयः ऋणस्य भंवरस्य मध्ये निमज्जितवन्तः तत् सम्पत्तिविपण्यम्, यत् अद्यापि गहनसमायोजनं कुर्वन् अस्ति ।
आर एण्ड एफ रियल एस्टेट् इत्यनेन २०२४ तमस्य वर्षस्य अन्तरिमप्रतिवेदने स्पष्टतया उल्लेखः कृतः यत्, "गतवर्षे अनुबन्धितविक्रये महती न्यूनता अभवत्, तत्सहितं पुनर्भुक्तिक्षमतायाः अभावः, ऋणपरिपक्वतायां त्वरितता। एतासां असामान्यस्थितीनां कारणेन नकदप्रवाहस्य अधिका अनिश्चितता, असमर्थता च अभवत् रणनीतिकनियोजनं तथा ऋणस्य परिशोधनदायित्वस्य पूर्तये तरलतायाः प्रबन्धनस्य कठिनता” इति ।
२०२४ तमे वर्षात् समग्ररूपेण अचलसम्पत्विपण्यं अद्यापि दुर्बलसमेकनपदे अस्ति प्रथमाष्टमासेषु अचलसम्पत्कम्पनीनां विक्रयः वर्षे वर्षे ३६% अधिकं न्यूनः अभवत्, तथा च सञ्चितप्रदर्शनस्य प्रायः ९०% न्यूनता अभवत् शीर्ष १०० रियल एस्टेट् कम्पनीषु वर्षे वर्षे न्यूनता अभवत् । सुनाक् इत्यनेन अपि उक्तं यत् स्थावरजङ्गमविपण्यसमायोजनस्य गभीरता, अवधिः च अपेक्षां अतिक्रान्तवती ।
तृतीयपक्षस्य शोधसंस्था cric इत्यस्य मतं यत् वर्षस्य प्रथमार्धे गृहक्रेतृविश्वासः अपेक्षा च न्यूनस्तरस्य आसीत्, पूंजीबाजारे अचलसम्पत्कम्पनीषु विश्वासस्य अभावः आसीत्, शुद्धवित्तपोषणराशिः च नकारात्मकपरिधिषु पतिता दीर्घकालं यावत् ।
आँकडानुसारं अस्मिन् वर्षे प्रथमाष्टमासेषु ६५ विशिष्टानां अचलसम्पत्कम्पनीनां सञ्चितवित्तपोषणराशिः ३०९.४७७ अरब युआन् आसीत्, यत् वर्षे वर्षे ३२.२% न्यूनता अभवत्, तेषु अधिकांशः केन्द्रीयद्वारा प्रवर्धिताः घरेलुबन्धननिर्गमनाः आसन् राज्यस्वामित्वयुक्ताः उद्यमाः। समग्रतया स्थावरजङ्गमकम्पनयः कठिनतरवित्तीयदबावानां सामनां कुर्वन्ति।
यथा यथा विपण्यं दुर्बलं भवति, विक्रयसङ्ग्रहः न्यूनीकृतः, समग्रवित्तपोषणं च मन्दं जातम्, अचलसम्पत्कम्पनयः हस्ते नगदं महत्त्वपूर्णतया न्यूनीकृतवन्तः, येन समूहस्तरस्य महती वित्तीयदबावः अभवत्
सीआरआईसी-आँकडानां अनुसारं २०२१ तमे वर्षे प्रथमवारं ५० नमूना-अचल-सम्पत्-कम्पनीनां नगद-धारणासु नकारात्मकवृद्धिः अभवत्, ततः परं वर्षे वर्षे न्यूनतायाः प्रवृत्तिः अस्ति २०२२ तः २०२३ पर्यन्तं क्रमशः २२%, १४% च अधिकस्य न्यूनता अभवत् ।, २०२४ तमस्य वर्षस्य प्रथमार्धे ९.६% इत्येव अपि न्यूनता अभवत् । २०२३ तमस्य वर्षस्य अन्ते ८६% स्थावरजङ्गमकम्पनीनां नगदं न्यूनं भवति ।
अस्मिन् एव काले उपर्युक्तनमूना-अचल-सम्पत्-कम्पनीनां कुलव्याज-धारक-देयतासु केवलं ०.६५% किञ्चित् न्यूनता अभवत्, यदा तु अल्पकालिक-व्याज-धारक-देयतासु १.८७% वृद्धिः अभवत् सीआरआईसी अनुमानं करोति यत् समायोजितः अप्रतिबन्धितः नगदः अल्पकालीनऋणानुपातः वर्षस्य आरम्भात् किञ्चित् न्यूनः अभवत्, यत् ०.४८ यावत् अभवत्, यत् सूचयति यत् अचलसम्पत्कम्पनयः अद्यापि महता अल्पकालिकदबावेन सन्ति।
"अस्मिन् समये यदि वयं २०२३ तमे वर्षे दत्तानि ऋणपुनर्गठनशर्ताः पश्यामः तर्हि वयं आशावादीः स्मः" इति उपर्युक्तस्य स्थावरजङ्गमकम्पन्योः अन्तःस्थः अवदत्। लियू शुई इत्यनेन उक्तं यत् यथा यथा अचलसम्पत्विपण्यस्य गहनसमायोजनं दीर्घकालं यावत् स्थास्यति तथा च अचलसम्पत्कम्पनीनां तरलतायां महत्त्वपूर्णं सुधारं न भवति तथा अधिकानि अचलसम्पत्कम्पनयः पुनः स्वऋणानि रोल करिष्यन्ति।
पूर्वानुभवेन एतत् वार्ता-चक्रं सुलभं भविष्यति वा ?
घरेलुऋणस्य विस्तारस्य प्रचारं कुर्वन्त्याः अचलसम्पत्कम्पन्योः एकः व्यक्तिः पत्रकारैः अवदत् यत् विस्तारः वार्तालापं कर्तुं सुकरः अस्ति वा इति बहुविधकारकाणां उपरि निर्भरं भवति। "यदि पूर्वबन्धानां सदृशशर्तैः सह विस्तारः अस्ति तर्हि तस्य पारणं सुकरं भविष्यति। तत्सहकालं एकाग्रऋणदातृभिः सह बन्धनानां वार्तालापः सुकरः भविष्यति, परन्तु यदि धारकाः अधिकं विकीर्णाः सन्ति तर्हि वार्तालापः कठिनः भविष्यति ."
“अधुना ऋणदातृणां मुख्यभूमि-अचल-सम्पत्-विपण्यस्य, उद्यमानाम् अग्रे स्थितानां कष्टानां च विषये उत्तमः उत्तमः च अवगतिः अस्ति ।” न्यूनीकरणपदानि अद्यापि सावधानीपूर्वकं संप्रेषितव्यानि सन्ति।"
यिहान थिंक टैंकस्य शोधनिदेशकः यू जिओयुः अपि अवदत् यत् ऋणदातृणां वर्तमानस्वीकारः अपि वर्धमानः अस्ति, परन्तु विस्तारस्य कठिनता अस्ति यत् निवेशकानां विश्वासः कथं भवति यत् कम्पनीयां धनं प्रतिदातुं क्षमता अस्ति वर्तमानं विपण्यं आदर्शं नास्ति , तथा च बीमितानि आवासकम्पनयः दीर्घकालं यावत् नूतनानि ऋणानि न प्राप्तवन्तः भूमिः, वित्तपोषणं अवरुद्धम् अस्ति, ऋणदातृभिः कम्पनीयां किमर्थं विश्वासः करणीयः? "अनुमानं भवति यत् समयस्य स्थानस्य आदानप्रदानं भविष्यति इति महती सम्भावना अस्ति। पक्षद्वयं मिलित्वा कार्यं कुर्वन् अन्ते सम्झौतां करिष्यति।"
उल्लेखनीयं यत् नियामकाः अपि नीतिस्तरात् अचलसम्पत्कम्पनीभ्यः अधिकं समर्थनं दातुं परिश्रमं कुर्वन्ति येन कम्पनीषु तरलतायाः दबावः न्यूनीकर्तुं शक्यते। २४ सितम्बर् दिनाङ्के केन्द्रीयबैङ्केन घोषितं यत् सः द्वयोः अचलसम्पत्वित्तीयनीतिदस्तावेजयोः वैधताकालस्य विस्तारं करिष्यति, "वित्तीय १६ अनुच्छेदस्य" वैधताकालस्य विस्तारं करिष्यति तथा च परिचालनसंपत्तिऋणस्य विषये द्वयोः चरणबद्धनीतियोः ३१ दिसम्बर् २०२४ तः दिसम्बर २०२६ पर्यन्तं विस्तारयिष्यति ३१ तमः ।
केरुई इत्यनेन दर्शितं यत् "१६ वित्तीयविनियमानाम्" विस्तारः वित्तीयसंस्थानां मार्गदर्शने सहायकः भविष्यति यत् ते अचलसम्पत्विकासकम्पनीनां कृते निरन्तरं स्थिरं च वित्तीयसमर्थनं प्रदातुं शक्नुवन्ति, अचलसम्पत्कम्पनीषु वित्तीयदबावं न्यूनीकर्तुं शक्नुवन्ति, तत्सहकालं च, एतत् उत्तमं साहाय्यं कर्तुं शक्नोति भवनानां गारण्टीकृतवितरणस्य लक्ष्यं प्राप्तुं तथा च अचलसम्पत्बाजारस्य विकासं प्रवर्तयितुं। परिचालनसंपत्तिऋणानां समर्थननीतिविलम्बेन उच्चगुणवत्तायुक्तानि अचलसम्पत्कम्पनयः स्वस्य विद्यमानसम्पत्त्याः पुनः सजीवीकरणे, परिचालनसंपत्तिऋणद्वारा तरलतासुधारं कर्तुं, ऋणपुनर्भुक्तिदबावं च न्यूनीकर्तुं साहाय्यं करिष्यति।
तदतिरिक्तं नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रम् अपि निरन्तरं प्रगतिशीलं वर्तते । एतावता वाणिज्यिकबैङ्काः ५,७०० तः अधिकानि "श्वेतसूची" परियोजनानि अनुमोदितवन्तः, यत्र अनुमोदिता वित्तपोषणराशिः १.४३ खरब युआन् यावत् अभवत्, यत् ४० लक्षं तः अधिकानां आवास-एककानां समयनिर्धारित-वितरणस्य समर्थनं करोति
अचलसम्पत्कम्पन्योः एकः अन्तःस्थः प्रकटितवान् यत् वर्तमानस्य मुख्यकार्यस्य एकं कार्यं अधिकं पूंजीप्रतिफलं प्राप्तुं परियोजनायाः पुनः सजीवीकरणम् अस्ति। तेषु परियोजनायाः पुनः आरम्भार्थं वित्तीयसंस्थाभिः सामान्यठेकेदारैः इत्यादिभिः ऋणदातृभिः सह योजनानां वार्तालापस्य अतिरिक्तं "श्वेतसूचीकरणं अपि एकः उपायः अस्ति
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया