2024-09-25
한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina
[पाठ/पर्यवेक्षकजालम् xiong chaoran] अस्मिन् वर्षे मेमासे अमेरिकीसर्वकारेण चीनीयविद्युत्वाहनानां इस्पातस्य च उपरि उच्चशुल्कं आरोपयिष्यामि इति घोषितस्य अनन्तरं कनाडासर्वकारः तस्य अनुसरणं कृत्वा चीनविरुद्धं अमेरिकीशुल्कनीतिम् अनुसृत्य। इदानीं अमेरिकादेशेन बुद्धिमान् अन्तर्जाल-स्वचालितकारयोः चीनीयसॉफ्टवेयर-हार्डवेयरयोः उपयोगं प्रतिबन्धयितुं प्रस्तावयित्वा अन्यत् "कृष्णहस्तं" कृत्वा एव कनाडादेशः वस्तुतः "अनुसरणं" कर्तुं सज्जः अस्ति
कनाडा-प्रसारण-निगमस्य (cbc) २४ सितम्बर्-दिनाङ्के स्थानीयसमये प्रकाशितस्य प्रतिवेदनस्य अनुसारं कनाडा-देशस्य उपप्रधानमन्त्री वित्तमन्त्री च क्रिस्टिया फ्रीलैण्ड् (फ्रीलैण्ड्) इत्यनेन तस्मिन् दिने घोषितं यत् सा “बिल्कुलतया” संयुक्तराज्यसंस्थायाः आयातस्य दृष्टिकोणस्य अनुसरणं कर्तुं विचारयति चीनदेशात् रूसदेशात् वा वाहनस्य सॉफ्टवेयरं हार्डवेयरं च निषिद्धम् अस्ति। "अस्माकं सर्वकारेण अतीव स्पष्टं कृतम् यत् वयं चीनस्य अतिक्षमताम् अतीव गम्भीरतापूर्वकं गृह्णामः, चीनदेशात् सुरक्षाधमकीः च अतीव गम्भीरतापूर्वकं गृह्णामः।"
समाचारानुसारं तस्मिन् दिने एकस्य प्रश्नस्य उत्तरे फ्रीलैण्ड् इत्यनेन एतत् टिप्पणं कृतम्, परन्तु कनाडादेशस्य उद्योगैः, श्रमिकसङ्गठनैः च सह परामर्शं कृत्वा एषः निर्णयः कृतः इति अवदत्
फ्रीलैण्ड् इत्यनेन उपर्युक्तानि टिप्पण्यानि कर्तुं केवलं एकदिनपूर्वं अमेरिकी वाणिज्यविभागेन आधिकारिकतया घोषितं यत् सः अमेरिकादेशे बुद्धिमान् सम्बद्धानां कारानाम् चीनदेशस्य प्रमुखहार्डवेयर-सॉफ्टवेयर-उपयोगे प्रतिबन्धं कर्तुं प्रस्तावम् अयच्छत् चीनदेशस्य प्रमुखहार्डवेयर-सॉफ्टवेयरयोः उपयोगात् अमेरिकादेशे स्मार्ट-सम्बद्धानि काराः अन्तिमानि नियमाः अद्यतने एव अन्तिमरूपेण निर्धारिताः सन्ति ।
समाचारानुसारं अमेरिकीवाणिज्यविभागः आशास्ति यत् तस्य उद्योगसुरक्षाब्यूरो (bis) इत्यनेन प्रस्ताविताः नियमाः सार्वजनिकमार्गेषु गच्छन्तीनां कार-ट्रक-बस-इत्यादीनां सर्वेषां चक्रीयवाहनानां कृते प्रवर्तन्ते, परन्तु निजीमार्गेषु गच्छतां वाहनानां प्रभावः न भविष्यति चालकं कृषिवाहनं खननवाहनं वा ।
वक्तव्ये उक्तं यत् चीनस्य बुद्धिमान् संबद्धकारसॉफ्टवेयर-हार्डवेयरयोः प्रतिबन्धः क्रमशः २०२७ मॉडलवर्षे २०३० मॉडलवर्षे च प्रभावी भविष्यति।
प्रस्तावितेन प्रतिबन्धेन चीनदेशस्य कारकम्पनयः अपि अमेरिकादेशे स्वचालककारस्य परीक्षणं कर्तुं न शक्नुवन्ति। पूर्वं baidu, autox (antu), weride इत्यादीनां चीनीयकम्पनीनां कैलिफोर्नियायां प्रासंगिकानि अनुमोदनानि प्राप्तानि, एरिजोना-देशस्य मोटरवाहनविभागेन अपि परीक्षणार्थं अनुमोदितानां कम्पनीनां सूचीयां pony.ai इति .
यद्यपि प्रस्तावितः प्रतिबन्धः रूसदेशेन निर्मितं वाहनसॉफ्टवेयरं हार्डवेयरं च समाविष्टं करिष्यति, अन्यः देशः अमेरिकाद्वारा "चिन्तायाः विदेशीयः संस्था" इति परिभाषितः, तथापि अमेरिकीमाध्यमेन उक्तं यत् वाशिङ्गटन-अधिकारिणां केन्द्रबिन्दुः स्पष्टतया चीनस्य शून्ये अस्ति the "risk " भागैः आनीतं यतोहि अमेरिकादेशं प्रति कारस्य निर्यातं कर्तुं समर्थः एकमात्रः देशः चीनदेशः एव अस्ति।"
अस्मिन् वर्षे मेमासे अमेरिकीराष्ट्रपतिः बाइडेन् इत्यनेन घोषितं यत् सः ट्रम्पप्रशासनकाले चीनदेशे आरोपितं "धारा ३०१" शुल्कं निर्वाहयिष्यति, तत्सहकालं चीनस्य "लक्ष्यरणनीतिकउत्पादानाम्" उपरि शुल्कं महतीं वर्धयिष्यति तेषु चीनीयविद्युत्वाहनानां शुल्कं त्रिगुणं वर्धयित्वा शतप्रतिशतम् भविष्यति।अर्धचालकतथासौरकोशिकाआरोपितशुल्कं द्विगुणीकृत्य ५०% यावत् अभवत्, अन्येषु सामरिकवस्तूनाम् यथा लिथियमबैटरी, इस्पातः च इत्येतयोः उपरि २५% नूतनशुल्कं आरोपितम्
अगस्तमासस्य २६ दिनाङ्के स्थानीयसमये कनाडादेशस्य प्रधानमन्त्री ट्रुडो चीनदेशात् आयातितानां विद्युत्वाहनानां उपरि शतप्रतिशतम् शुल्कं, चीनदेशात् आयातितानां इस्पातस्य एल्युमिनियमस्य च उपरि २५% शुल्कं च आरोपयिष्यति इति घोषितवान् संयुक्तराज्यसंस्था quite. कनाडादेशस्य कोषालयेन उक्तं यत् नूतना शुल्कनीतिः अक्टोबर्-मासस्य प्रथमदिनात् प्रभावी भविष्यति, सा च चीनीयविद्युत्वाहनेषु प्रवर्तते, यत्र यात्रीकाराः, ट्रकाः, बसयानानि, वैनानि च सन्ति। इस्पातस्य एल्युमिनियमस्य च शुल्कं सप्ताहद्वयेन प्रभावी भविष्यति।
यदा कनाडादेशः अन्त्यपर्यन्तं शुल्कदण्डं प्रयोक्तुं निश्चितः इव आसीत् तदा एव चीनस्य प्रतिआक्रमणं सर्वथा स्वच्छं व्यवस्थितं च आसीत् । "चीनदेशः कनाडादेशेन सह वार्तालापं कर्तुम् वा रियायतां वा कर्तुम् इच्छति इति न दृश्यते।" "कनाडादेशस्य कृते ते प्रत्यक्षतया 'शॉक एण्ड् अवे' इति दृष्टिकोणं स्वीकृतवन्तः।"
कनाडादेशेन चीनदेशे अतिरिक्तशुल्कस्य घोषणायाः अनन्तरं चीनदेशः कनाडादेशात् रेपसीड् आयातस्य विषये डम्पिंगविरोधी अन्वेषणस्य शीघ्रमेव घोषणां कृतवान् । अन्येषु प्रतिकार-उपायेषु कनाडा-देशेन कृतानां प्रासंगिकप्रतिबन्धक-उपायानां विषये "भेदभाव-विरोधी-अनुसन्धानं" आरभ्यते इत्यादि। ।
ज्ञातव्यं यत् चीनस्य प्रतिआक्रमणस्य अनन्तरं कनाडादेशः स्वप्रयत्नाः अपि तीव्रं कृत्वा चीनदेशात् आयातितानां बैटरी-बैटरी-भागानाम्, अर्धचालकानाम्, महत्त्वपूर्ण-खनिजानां, धातुनां, सौर-उत्पादानाम् च अतिरिक्तशुल्कं आरोपयितुं सितम्बर्-मासस्य १० दिनाङ्के सम्भाव्य-उपायानां घोषणां कृतवान् a 30-day public परामर्शकालः आरब्धः अस्ति।
६ सितम्बर् दिनाङ्के चीनदेशस्य वाणिज्यमन्त्रालयस्य प्रवक्त्रेण उक्तं यत् चीनेन विद्युत्वाहनानां तथा इस्पात-एल्युमिनियम-उत्पादानाम् उपरि कनाडा-देशस्य अतिरिक्तशुल्क-उपायानां विषये विश्वव्यापारसंस्थायां कनाडा-देशाय परामर्श-अनुरोधः प्रदत्तः
प्रवक्ता दर्शितवान् यत् कनाडा विश्वव्यापारसंस्थायाः नियमानाम् अवहेलनां करोति तथा च चीनीयविद्युत्वाहनानां तथा इस्पात-एल्युमिनियम-उत्पादानाम् उपरि क्रमशः 100% तथा 25% अतिरिक्तशुल्कं आरोपयितुं योजनां करोति नियमाधारितबहुपक्षीयव्यापारव्यवस्थायाः क्षतिं करोति तथा च विद्युत्वाहनानि इत्यादीनां वैश्विक औद्योगिक-आपूर्ति-शृङ्खलानां बाधां जनयति तथा च इस्पात-एल्युमिनियम-देशः चीन-देशः अस्य दृढतया विरोधं करोति । चीनदेशः बहुपक्षीयव्यापारव्यवस्थायाः कट्टरसमर्थकः महत्त्वपूर्णः योगदानदाता च अस्ति वयं कनाडादेशं विश्वव्यापारसंस्थायाः नियमानाम् अनुपालनाय आग्रहं कुर्मः, तत्क्षणमेव तस्य गलतप्रथाः सम्यक् कुर्वन्तु।
अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।