समाचारं

अर्जेन्टिनादेशस्य राष्ट्रपतिः मिलाई संयुक्तराष्ट्रसङ्घस्य "लेवियथन् राक्षसः" इति निन्दितवान्, इजरायलस्य कृते "कुहूकुहू" च कृतवान्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[पाठः/qi qian, observer network] स्थानीयसमये २४ सितम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः सामान्यविमर्शः आरब्धः

रायटर्स् तथा फाइनेन्शियल टाइम्स् इति पत्रिकायाः ​​अनुसारं अर्जेन्टिनादेशस्य राष्ट्रपतिः मिलाई प्रथमवारं संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणं कृतवान् । सः संयुक्तराष्ट्रसङ्घस्य सदस्यराज्येषु स्वस्य कार्यसूचीं आरोपयितुं "लेवियथन-राक्षसः" इति निन्दितवान्, इजरायलस्य रक्षणं च कृतवान्, इजरायल्-देशः मध्यपूर्वे "स्वतन्त्रतायाः लोकतन्त्रस्य च रक्षणं कुर्वन् एकमात्रः देशः" इति उक्तवान्

स्वस्य भाषणस्य समये मिलेयः संयुक्तराष्ट्रसङ्घस्य महासभायाः स्वीकृतस्य "भविष्यस्य सम्झौते" आलोचनायां केन्द्रितः आसीत् । रूस, इरान्, उत्तरकोरिया इत्यादीनां नवदेशानां विरोधस्य अभावे अपि २३ दिनाङ्के मतदानं कृतम् अस्मिन् जलवायुकार्याणि, लैङ्गिकसमानतायाः, कृत्रिमबुद्धिनियमनस्य च प्रमुखाः बिन्दवः समाविष्टाः सन्ति

मिलैस् उक्तवान् यत् - "अर्जेन्टिनादेशः कस्यापि नीतेः समर्थनं न करिष्यति यत् व्यक्तिगतस्वतन्त्रतां वा व्यापारं वा प्रतिबन्धयति तथा च व्यक्तिनां प्राकृतिकाधिकारस्य उल्लङ्घनं करोति। वयं 'स्वतन्त्रविश्वस्य' सर्वान् देशान् आमन्त्रयामः यत् ते अस्माभिः सह मिलित्वा अस्य सम्झौतेः विरोधे अस्य कुलीनस्य कृते नूतनं कार्यसूचीं निर्धारयन्तु institution: freedom agenda” इति सः दावान् अकरोत् यत् संयुक्तराष्ट्रसङ्घेन पूर्वं स्वीकृतः २०३० तमस्य वर्षस्य सततविकासस्य कार्यसूची “समाजवादीप्रकृतेः अतिराष्ट्रीययोजना” अस्ति

मिलेयः स्वभाषणे संयुक्तराष्ट्रसङ्घस्य आलोचनां कृतवान् यत् सः "स्पन्दनयुक्तः लेवियथन्" अभवत् यत् "प्रत्येकं राष्ट्रराज्यं किं कर्तव्यं, विश्वस्य नागरिकाः कथं जीवेयुः इति निर्णयं कर्तुं प्रयतते" इति सः अपि अवदत् यत् संयुक्तराष्ट्रसङ्घः द्वन्द्वनिवारणे स्वस्य प्रमुखभूमिकायां "अक्षमताम्" दर्शितवान्। "लेवियथन्" मूलतः पुरातननियमग्रन्थे अभिलेखितः राक्षसः आसीत् ।

सः संयुक्तराष्ट्रसङ्घस्य उपरि आक्रमणं कृतवान् यत् "वामपक्षः सर्वदा एवम् एव चिन्तयति। ते मनुष्यैः किं कर्तव्यमिति निर्णयार्थं आदर्शानि परिकल्पयन्ति, परन्तु यदा यथानियोजितं न भवति तदा ते जनानां स्वतन्त्रतां दमनं कुर्वन्ति, प्रतिबन्धयन्ति, हरन्ति च।

इजरायलस्य "जेरुसलेम पोस्ट्" इति प्रतिवेदनानुसारं मिले इत्यनेन संयुक्तराष्ट्रसङ्घस्य अपि आरोपः कृतः यत् सः स्वभाषणे इजरायलस्य आलोचनां कृत्वा "अति पाखण्डी" इति । प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमानस्य दौरस्य आरम्भात् आरभ्य संयुक्तराष्ट्रसङ्घः गाजा-पट्ट्यां इजरायलस्य सैन्यकार्यक्रमस्य बहुवारं आलोचनां कृतवान् १८ सेप्टेम्बर् दिनाङ्के संयुक्तराष्ट्रसङ्घस्य महासभायाः पुनः एकवारं प्रचण्डमतेन प्रस्तावः पारितः, यत्र इजरायल्-देशः "कब्जितप्यालेस्टिनी-प्रदेशेषु स्वस्य अवैध-उपस्थितिं विलम्बं विना समाप्तुं" आह्वयति स्म

मिले इत्यस्य मते इजरायल्-देशः "मध्यपूर्वस्य एकमात्रः देशः अस्ति यः उदारप्रजातन्त्रस्य रक्षणं करोति" । इजरायलस्य आलोचनां कुर्वन् क्यूबा-वेनेजुएला- इत्यादीनां देशानाम् कार्येषु संयुक्तराष्ट्रसङ्घस्य महासभायाः "नेत्रं अन्धं कृत्वा" सः आक्षेपं कृतवान् ।

तस्मिन् दिने पश्चात् संयुक्तराष्ट्रसङ्घस्य इजरायलराजदूतः डैनी डैनन् संयुक्तराष्ट्रसङ्घस्य महासभायां भाषणं दत्त्वा इजरायलस्य रक्षणार्थं मिले इत्यस्य धन्यवादं दत्तवान्, तस्य भाषणकाले मिली इत्यस्य आलिंगनं कृत्वा हस्तं च कृतवान् सः एकस्मिन् वक्तव्ये अवदत् यत् - "धन्यवादः राष्ट्रपतिः मिलाई! भवान् इजरायल-राज्यस्य सच्चा मित्रम् अस्ति। अस्मिन् सभागृहे ते सर्वं दिवसं इजरायलस्य निन्दां कुर्वन्ति, परन्तु भवान् साहसं दर्शयति, इजरायलस्य समर्थनं च करोति!

गतवर्षस्य दिसम्बरमासे कार्यभारं स्वीकृत्य "शॉक थेरेपी" इति केन्द्रीकृतानां नाराणां, उपायानां च श्रृङ्खला बहिः जगतः ध्यानं आकर्षितवती अस्ति। सः अर्थव्यवस्थायाः मरम्मतार्थं, महङ्गानि नियन्त्रयितुं मुद्रा-डॉलरीकरणं, विपण्य-विनियमन-विनियमनं, तपस्य-उपायान् च प्रस्तावितवान्, तथैव मानवकारणात् जलवायुपरिवर्तनस्य अस्तित्वं नकारयति, अर्जेन्टिनादेशे गर्भपातस्य वैधानिकीकरणस्य च घोरविरोधं कृतवान्

रायटर्-पत्रिकायाः ​​कथनमस्ति यत् अर्जेन्टिना-देशस्य आर्थिकस्थिरतां पुनः स्थापयितुं मिले इत्यस्य प्रयत्नाः अपि तस्य कठोरतपः-उपायैः आर्थिक-मन्दी अपि अधिका अभवत्

मिले प्रायः "आश्चर्यजनक" टिप्पण्यानि करोति, अनेकेषां विश्वदेशानां नेतारणाम् च सह संघर्षं करोति सम्प्रति ब्राजील्, वेनेजुएला इत्यादिभिः समीपस्थैः देशैः सह सम्बन्धाः तनावपूर्णाः सन्ति । तस्मिन् एव काले सः स्वं इजरायलस्य मित्रपक्षं दृष्ट्वा तस्य समर्थनं करोति । अस्मिन् वर्षे फेब्रुवरीमासे मिली इजरायल्-देशं गत्वा इजरायल्-देशस्य दूतावासं तेल अवीव-नगरात् जेरुसलेम-नगरं स्थानान्तरयिष्यति इति घोषितवान् । राष्ट्रपतिपदं स्वीकृत्य मिल्ली इत्यस्य प्रथमा आधिकारिकयात्रा विदेशयात्रा अस्ति ।

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।