समाचारं

जापानदेशस्य इशिकावा-प्रान्तस्य नोटो-क्षेत्रे प्रचण्डवृष्ट्या ८ जनाः मृताः, अद्यापि शतशः जनाः निष्कासनं कुर्वन्ति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २५ सितम्बर् (सिन्हुआ) जापानीयानां व्यापकमाध्यमानां व्यापकसमाचारानाम् अनुसारं स्थानीयसमये २४ सितम्बर् दिनाङ्कस्य अपराह्णपर्यन्तं जापानदेशस्य इशिकावाप्रान्तस्य नोटोक्षेत्रे प्रचण्डवृष्ट्या ८ जनाः मृताः, अन्ये च बहवः अदृश्याः सन्ति अथवा तेषां स्थितिः अज्ञाता अस्ति।

चित्रस्रोतः : जापानप्रसारणसङ्घस्य (nhk) प्रतिवेदनस्य स्क्रीनशॉट्

प्रतिवेदनानुसारं इशिकावा-प्रान्तेन उक्तं यत्, प्रचण्डवृष्ट्या द्वौ जनाः अदृश्यौ, अन्येषां पञ्चानां सम्पर्कं कर्तुं न शक्यते, तेषां परिस्थितिः च अज्ञाता। अद्यापि अन्वेषण-उद्धार-कार्यक्रमाः प्रचलन्ति ।

जापानदेशस्य "मैनिची शिम्बुन्" इत्यनेन अपि सूचितं यत् २४ तमे दिनाङ्कपर्यन्तं ६०० तः अधिकाः जनाः अद्यापि अस्मिन् काउण्टी-मध्ये आश्रयस्थानेषु शरणं गच्छन्ति ।

पूर्वसूचनानुसारं इशिकावा-प्रान्तस्य नोटो-क्षेत्रे २१ दिनाङ्के प्रचण्डवृष्टिः अभवत्, येन अनेकेषु स्थानेषु नदीजलप्लावनं, भूस्खलनं च अभवत् जापानस्य मौसमविज्ञानसंस्थायाः कथनमस्ति यत् एषा प्रचण्डवृष्टिः दशकैः स्थानीयक्षेत्रे घटिता प्रमुखा आपदा अस्ति, तथा च वाजिमा-नगरं, सुजु-नगरं, नोटो-नगरं च विशेष-प्रचण्डवृष्टि-चेतावनी जारीकृता अस्ति