समाचारं

हैरिस् इत्यस्य प्रचारकार्यालये कथितं यत् अनेकानि गोलानि अभवन्! कतिपयेभ्यः सप्ताहेभ्यः पूर्वं एतादृशी एव घटना अभवत्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बन्दुकस्य गोलिकाभिः गोलिकाच्छिद्राः

अमेरिकादेशस्य एरिजोना-राज्यस्य टेम्पे-नगरे पुलिसैः ज्ञातं यत् स्थानीयसमये २३ सितम्बर्-दिनाङ्के विलम्बेन रात्रौ डेमोक्रेटिक-राष्ट्रीय-समितेः अभियानकार्यालयेन शङ्कितायाः गोलीकाण्डस्य कारणेन क्षतिः ज्ञाता कर्मचारिणां कृते आह्वानं प्राप्य कार्यालयस्य अग्रभागस्य खिडक्याः माध्यमेन शङ्कितानां गोलीकाण्डानां गोलीच्छिद्राणि अपि अवलोकितवन्तः पुलिसैः प्रतिक्रिया दत्ता। एरिजोना-डेमोक्रेटिक-पक्षस्य, हैरिस्-अभियानस्य, काङ्ग्रेस-अभियानस्य च कर्मचारिभिः एतत् कार्यालयं साझां भवति । एरिजोना-नगरस्य डेमोक्रेटिक-पक्षस्य अभियाननिदेशकः मैक्नेर्नी इत्यनेन पुष्टिः कृता यत्, "टेम्पे-नगरे अस्माकं प्रचारकार्यालये रात्रौ एव अनेकवारं गोलिकापातः अभवत् ।

टेम्पे-नगरस्य जनसूचनाधिकारी रायन् कुक् इत्यनेन विज्ञप्तौ उक्तं यत्, "एषा घटना रात्रौ एव अभवत्, कार्यालयस्य अन्तः कोऽपि घातितः नास्ति, परन्तु भवने समीपस्थेषु च श्रमिकाणां सुरक्षायाः चिन्ता उत्पद्यते।

टेम्पे-पुलिसः अवदत् यत् अन्तिमेषु सप्ताहेषु कार्यालये अयं शङ्कितः गोलीकाण्डः द्वितीयः अपराधः अस्ति। पूर्वं १६ सेप्टेम्बर् दिनाङ्के अर्धरात्रे कार्यालयस्य अग्रभागस्य खिडक्यां बीबी-बन्दूकत्वस्य शङ्कायाः ​​वस्तुनः आघातः अभवत् ।

▲टेम्पे-पुलिसः घटनास्थलस्य घेराबंदीं कृतवान्

"अत्यन्तं दुःखदं यत् एरिजोना-डेमोक्रेटिक-पक्षस्य कार्यालयेषु एतादृशानां हिंसा-कर्मणां लक्ष्यं कृतम् यत् एरिजोना-नगरस्य वा अमेरिकन-जनाः वा वयं के स्मः इति न सङ्गतम्" इति एरिजोना-डेमोक्रेटिक-पक्षस्य अध्यक्षा योलाण्डा-इत्यनेन सा विज्ञप्तौ उक्तम् कानूनप्रवर्तकैः सह कार्यं कृत्वा एतत् खतरा गम्भीरतापूर्वकं गृह्यते, कार्ये स्थित्वा अस्माकं कर्मचारीः सुरक्षिताः भवन्ति इति सुनिश्चितं भवति।"

▲हैरिस्

टेम्पे एरिजोना-देशस्य डेमोक्रेटिक-पक्षस्य मूल-युद्धक्षेत्रम् अस्ति पर्यावरणीय-आप्रवासनीति-स्थितौ डेमोक्रेटिक-पक्षे अधिकं प्रवृत्ताः सन्ति । टेम्पे-नगरस्य एतत् कार्यालयं एरिजोना-देशे हैरिस्-इत्यस्य अभियानस्य समन्वयनार्थं मुख्यं स्थलम् अपि अस्ति

समाचारानुसारं हैरिस् निकटभविष्यत्काले कैलिफोर्निया-एरिजोना-देशस्य सीमाक्षेत्रेषु गत्वा एकस्मिन् सभायां आप्रवासनविषयेषु चर्चां कर्तुं शक्नोति, परन्तु हैरिस्-अभियानेन एतस्याः यात्रायाः पुष्टिः न कृता

रेड स्टार न्यूज रिपोर्टर झेंग झी

सम्पादक पान ली सम्पादक वी कोंगमिंग