समाचारं

मेजं परिवर्तयतु ? अमेरिकादेशः स्वस्य दमनं वर्धयति, चीनीयवाहनसॉफ्टवेयरं हार्डवेयरं च अवरुद्ध्य योजनां करोति

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखं लिखत / लियू बाओहुआ

सम्पादन / पीतमार्गः

प्ररचन / झाओ हाओरन

स्रोतः / ब्लूमबर्ग, रायटर इत्यादि।

ब्लूमबर्ग्-रायटर्-योः प्रतिवेदनानुसारं राष्ट्रियसुरक्षाचिन्तानां कारणात् अमेरिकी-वाणिज्यविभागेन २३ सितम्बर्-दिनाङ्के अमेरिकी-वाहन-अन्तर्जाल-स्वायत्त-वाहनेषु चीनीय-सॉफ्टवेयर-हार्डवेयर-योः उपयोगः प्रतिबन्धः करणीयः इति प्रस्तावः कृतः

बाइडेन् प्रशासनेन चीनीयकम्पनीभिः अमेरिकीचालकस्य आधारभूतसंरचनायाः च आँकडानां संग्रहणं, अन्तर्जाल-सञ्चार-प्रणालीभिः सह सम्बद्धानां वाहनानां सम्भाव्यविदेशीय-हेरफेरस्य च विषये गम्भीराः चिन्ताः प्रकटिताः सन्ति

सूत्रेषु ज्ञातं यत् प्रस्तावितैः नियमैः चीनदेशात् महत्त्वपूर्णसञ्चारयुक्तानां वाहनानां आयातविक्रये प्रतिबन्धः भविष्यति अथवा स्वायत्तवाहनप्रणालीसॉफ्टवेयरः वा हार्डवेयरः वा। चीनीयकारस्य, सॉफ्टवेयरस्य, भागानां च विषये अमेरिकी-प्रतिबन्धानां प्रमुखं वर्धनं एतत् कदमम् अस्ति । गतसप्ताहे बाइडेन् प्रशासनेन चीनदेशस्य आयातेषु महत्त्वपूर्णशुल्कवृद्धिः ताडितवती, यत्र विद्युत्वाहनेषु शतप्रतिशतम् शुल्कं, विद्युत्वाहनानां बैटरीषु, महत्त्वपूर्णखनिजेषु च शुल्कवृद्धेः नूतनं दौरं च अस्ति।

वाणिज्यसचिवः गिना रैमोण्डो मेमासे अवदत् यत् अमेरिकी-सम्बद्धेषु कार-मध्ये चीनीय-सॉफ्टवेयर-हार्डवेयर-इत्यस्य जोखिमः महत्त्वपूर्णः अस्ति । "सैद्धान्तिकरूपेण यदि भवतः मार्गे कोटिकोटिकाराः सन्ति, सॉफ्टवेयरं च अक्षमं भवति तर्हि भवन्तः अत्यन्तं विनाशकारीं परिणामं कल्पयितुं शक्नुवन्ति" इति सा अवदत् ।

राष्ट्रपतिः जो बाइडेन् फरवरीमासे चीनीयकारस्य आयातेन सम्बद्धकारप्रौद्योगिक्याः कृते राष्ट्रियसुरक्षाजोखिमः भवति वा इति अन्वेषणस्य आदेशः दत्तः तथा च चीनदेशात् सॉफ्टवेयरं हार्डवेयरं च अमेरिकीमार्गेषु सर्वेषु वाहनेषु प्रतिबन्धितव्यं वा इति।

अमेरिकी वाणिज्यविभागः २०२७ तमे वर्षे सॉफ्टवेयर-प्रतिबन्धस्य प्रस्तावः, २०२९ अथवा २०३० जनवरीमासे हार्डवेयर-प्रतिबन्धस्य प्रस्तावस्य योजनां करोति । प्रतिबन्धेषु कतिपयानि ब्लूटूथ, उपग्रह, वायरलेस् नेटवर्किंग् क्षमतायुक्तानि वाहनानि, तथैव अत्यन्तं स्वायत्तवाहनानि च समाविष्टानि भविष्यन्ति ये चालकं विना कार्यं कर्तुं शक्नुवन्ति

अमेरिकी-विधायकानां द्विपक्षीयसमूहेन चीनीय-वाहन-प्रौद्योगिकी-कम्पनीभिः अमेरिका-देशे स्वयमेव चालित-कारानाम् परीक्षणं कुर्वन्तः संवेदनशील-आँकडानां संग्रहणं, संसाधनं च विषये चिन्ता प्रकटिता अस्ति

सूत्रेषु उक्तं यत् चीनदेशः, रूसः, अन्ये षट् देशाः च समाविष्टाः बाइडेन् प्रशासनेन "चिन्तायाः विदेशीयाः संस्थाः" इति परिभाषिताः सर्वे देशाः प्रतिबन्धः लक्ष्यं करोति। परन्तु चीनदेशः एव एकमात्रः देशः यस्य अमेरिकादेशं प्रति कारनिर्यातस्य क्षमता अस्ति, अतः मूलतः चीनदेशं लक्ष्यं कृत्वा प्रतिबन्धः कृतः अस्ति ।

जनरल् मोटर्स् कम्पनी, टोयोटा मोटर कॉर्प, फोक्सवैगन एजी, हुण्डाई मोटर् कम्पनी इत्यादीनां प्रमुखानां वाहननिर्मातृणां प्रतिनिधित्वेन व्यापारसमूहेन चेतावनी दत्ता यत् हार्डवेयरं सॉफ्टवेयरं च परिवर्तयितुं समयः स्यात्। वाहननिर्मातारः टिप्पणीं कुर्वन्ति यत् तेषां प्रणाल्याः "विस्तृतपूर्व-उत्पादन-इञ्जिनीयरिङ्ग-परीक्षण-सत्यापन-प्रक्रियायाः माध्यमेन गच्छन्ति तथा च सामान्यतया भिन्न-भिन्न-विक्रेता-प्रणालीभिः सह सहजतया स्विच् कर्तुं न शक्यन्ते

अमेरिकीवाणिज्यविभागः तस्य विषये किमपि वक्तुं अनागतवान् । चीनदेशे निर्मिताः लघुवाहनानि सम्प्रति अमेरिकादेशे तुल्यकालिकरूपेण अल्पानि आयातानि सन्ति ।

सर्वकारीयजालस्थले प्राप्तानां समाचारानुसारं १९ सितम्बर् दिनाङ्के व्हाइट हाउस् इत्यनेन उपर्युक्तविनियमानाम् अन्तिमप्रस्तावस्य अनुमोदनं कृतम्, यस्य उद्देश्यं अमेरिकी-सम्बद्धस्य वाहन-आपूर्ति-शृङ्खलायाः सुरक्षां सुनिश्चितं कर्तुं आसीत् अमेरिकीमार्गेषु सर्वेषु वाहनेषु एषः नियमः प्रवर्तते, परन्तु कृषिवाहनेषु खननवाहनेषु वा न प्रवर्तते । औपचारिकविनियमानाम् अन्तिमरूपं प्राप्तुं पूर्वं ३० दिवसीयं जनपरामर्शमञ्चं उद्घाटितं भविष्यति।

बाइडेन् इत्यनेन उल्लेखितम् यत् अधिकांशः काराः चक्रेषु स्थिताः स्मार्टफोनाः इव सम्बद्धाः सन्ति, सेलफोनैः, नेविगेशन-प्रणालीभिः, महत्त्वपूर्णैः आधारभूतसंरचनैः, तानि निर्मातृभिः कम्पनीभिः च सम्बद्धाः सन्ति

रायटर्-पत्रिकायाः ​​टिप्पणी अस्ति यत् एतत् कदमः चीनदेशस्य कार-सॉफ्टवेयर-पार्ट्स्-विषये अमेरिका-देशस्य प्रचलितानां प्रतिबन्धानां प्रमुखः वर्धनः अस्ति । अस्मिन् वर्षे फेब्रुवरीमासे बाइडेन् चीनदेशे निर्मितानाम् संबद्धकारानाम् अन्वेषणं आरभेत इति घोषितवान् । १३ सितम्बर् दिनाङ्के अमेरिकीसर्वकारेण अधुना एव चीनीयवस्तूनाम् १८ अरब अमेरिकीडॉलर् मूल्यस्य नूतनस्य धारा ३०१ शुल्कस्य कार्यान्वयनविवरणं अन्तिमरूपेण निर्धारितम्, यत्र चीनीयविद्युत्वाहनानां शुल्कं १००% यावत् वर्धयितुं शक्यते, तेषु अधिकांशः अस्य २७ दिनाङ्के प्रभावी भविष्यति माह। ।

अगस्तमासस्य ४ दिनाङ्के रायटर्-पत्रिकायाः ​​उद्धृत्य अस्य विषये परिचितानाम् उद्धृत्य प्रथमवारं प्रस्तावितानां नियमानाम् केचन विवरणानि प्रकटितानि। यथा, अयं नियमः संयुक्तराज्ये ३ स्तरात् अपि च ततः अधिकेषु स्वयमेव चालितकारयोः चीनीयसॉफ्टवेयरस्य उपयोगं निषिद्धं करिष्यति (अमेरिकादेशे स्वायत्तवाहनचालनं l1 तः l5 पर्यन्तं पञ्चस्तरयोः विभक्तं भवति, l3 च सशर्तस्वचालनं भवति ), तथैव चीनीयकम्पनीभिः निर्मितानाम् उत्पादानाम् परीक्षणं अमेरिकीमार्गेषु भवति ।

अस्मिन् नियमे चीनदेशे विकसितैः उन्नत-वायरलेस्-सञ्चार-कार्य-मॉड्यूलैः सुसज्जितानां वाहनानां अमेरिका-देशे मार्गे भवितुं प्रतिबन्धः अपि कर्तुं योजना अस्ति प्रस्तावस्य अन्तर्गतं वाहननिर्मातृभिः आपूर्तिकर्ताभिः च सत्यापितव्यं भविष्यति यत् तेषां सम्बद्धं वा स्वयमेव चालयति वा कारसॉफ्टवेयरं चीनदेशे इत्यादिषु "विदेशीयचिन्तानां संस्थायां" विकसितं नास्ति इति।

चीनदेशः विद्युत्वाहनानां स्मार्टवाहनानां च घटकानां प्रमुखः आपूर्तिकर्ता अस्ति । अपरपक्षे यद्यपि चीनस्य वाहननिर्माणविक्रयः च १४ वर्षाणि यावत् विश्वे प्रथमस्थानं प्राप्तवान् तथापि चीनस्य मुख्यधाराकारकम्पनयः मूलतः अमेरिकीविपण्ये स्वस्य उपस्थितिं अवहेलितवन्तः यात्रीकारसङ्घस्य आँकडानुसारं २०२३ तमे वर्षे चीनदेशात् अमेरिकादेशं प्रति निर्यातितानां यात्रीकारानाम् कुलसंख्या ७४,८०० भविष्यति, येन कुलनिर्यातस्य केवलं १.४% भागः भविष्यति, यस्य संख्या १८,६०० भविष्यति केवलं ०.४% ।

अमेरिकनमार्गेषु बुद्धिमान् वाहनानां विकासः उद्योगस्य प्रवृत्तिः अभवत् । कोरिया-देशस्य मीडिया-माध्यमेन पूर्वं ज्ञापितं यत् कोरिया-देशस्य वाहन-उद्योगः चिन्तितः अस्ति यत् अद्यतन-प्रक्षेपितानां अधिकांश-वाहनानां दुर्घटना-द्वारा प्रतिबन्धित-परिधि-प्रवेशः भवितुम् अर्हति इति

कोरियादेशस्य कारकम्पन्योः एकः व्यक्तिः द हन्क्योरेह इत्यस्मै अवदत् यत् "संबद्धकाराः महती अवधारणा अस्ति, अनेकानि कार्याणि च सन्ति। यदि प्रौद्योगिकी, भागाः च चीनीयपदार्थानाम् उपयोगं कर्तुं न शक्नुवन्ति तर्हि तस्य अर्थः अस्ति यत् बोल्ट् इत्यादिषु लघुभागेषु अपि चीनीयपदार्थानाम् उपयोगं कर्तुं न शक्यते। अधिकांशवाहनानि करिष्यन्ति।" प्रतिबन्धितः भवतु” इति ।

दक्षिणकोरियासर्वकारः उद्योगश्च एप्रिलमासस्य अन्ते अमेरिकीसर्वकाराय प्रस्तुतिः प्रस्तौति स्म । मतपत्रे उक्तं यत् सुरक्षाधमकीनां निवारणाय अमेरिकादेशेन कृतानि उपायानि अवगच्छति, परन्तु सम्बद्धस्य वाहन-आपूर्ति-शृङ्खलायाः अन्वेषणस्य विस्तृतव्याप्तेः कारणात् अनेकानि सम्भाव्य-अनिश्चिततानि सन्ति, नियन्त्रण-उपायानां कार्यान्वयनसमयः अपि भविष्यति कोरियादेशस्य वाहननिर्माणउद्योगे महत् दबावं जनयति स्म ।

एलायन्स् फ़ॉर् ऑटोमोटिव इनोवेशन (aai) तथा यूरोपीय ऑटोमोटिव इण्डस्ट्री एसोसिएशन (acea) इत्यनेन अपि वाहन उद्योगस्य आपूर्तिशृङ्खलायाः जटिलतायाः उपरि बलं दत्तं तथा च अमेरिकी वाणिज्यविभागेन अस्मिन् विषये पूर्णतया अन्वेषणं अध्ययनं च कर्तुं अनुशंसितम्

अमेरिकी "डेट्रोइट् न्यूज" इति पत्रिकायाः ​​परामर्शदातृकम्पन्योः गेटहाउस् इन्साइट्स् इत्यस्य एकस्य कर्मचारिणः उद्धृत्य उक्तं यत् "यदि भवान् चीनदेशे निर्मितानाम् कारानाम् आयातं त्यक्तुम् इच्छति तर्हि तत् कुरुत। बहानानि मा कल्पयतु... एषा केवलं राजनीतिः एव।