समाचारं

नीतिकार्यन्वयनं, स्टॉक्स्, बाण्ड् च तेजीः सन्ति? ——वित्तीयनीतेः “संयोजनमुष्टि” इत्यस्य व्याख्या

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(अस्य लेखस्य लेखकः चेन् ज़िंग्, कैटोङ्ग सिक्योरिटीजस्य मुख्यः मैक्रो विश्लेषकः अस्ति)
मूलविचाराः
उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनविषये राज्यपरिषद्सूचनाकार्यालयस्य पत्रकारसम्मेलने केन्द्रीयबैङ्केन आवश्यके आरक्षितानुपाते व्याजदरेषु च तथा च विद्यमानबन्धकव्याजदरेषु कटौतीं घोषितवती। अतः, शिथिलतां वर्धयितुं केन्द्रीयबैङ्कस्य के विचाराः सन्ति ? अचलसम्पत्सम्बद्धनीतिषु विशेषतया कथं समायोजनं करणीयम्? विद्यमानबन्धकव्याजदरेषु न्यूनीकरणस्य किं प्रभावः भवति ?
रिजर्व रिजर्व रेश्यो, व्याजदराणि च युगपत् कटितानि, मौद्रिकशिथिलीकरणं च तीव्रताम् अयच्छत् ।केन्द्रीयबैङ्केन ७ दिवसीयविपरीतपुनर्क्रयणदरं ०.२ प्रतिशताङ्केन १.५% यावत् न्यूनीकृतम्, तथा च समग्रभण्डारस्य आवश्यकतानुपातं ०.५ प्रतिशताङ्केन न्यूनीकृतम्एकतः, २.घरेलुमाङ्गवृद्धिगतिः दुर्बलतां गच्छति, तथा च न्यूनमूल्यस्तरस्य पृष्ठभूमितः वास्तविकव्याजदराणि उच्चानि सन्ति;अपरं तु .फेडरल् रिजर्वस्य व्याजदरे कटौतीयाः कारणेन देशे विदेशे च मुद्राणां कृते प्रोसाइक्लिक् चक्रं आरब्धम् अस्ति। नीतिव्याजदरेषु तथा विद्यमानबन्धकव्याजदरेषु न्यूनतां गृहीत्वा वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनस्य उपरि दबावः अधिकं वर्धते, तदनन्तरं निक्षेपव्याजदरेषु युगपत् पतनं भवितुम् अर्हति त्रैमासिकस्य अन्ते न्यूनीकरणमापदण्डः मुख्यतया चतुर्णां विचाराणां कारणेन भवति- १.एकंऋणविस्तारः अथवा ऋतुकाले उत्थानम्;द्वितीयः इतिसेप्टेम्बरमासः अद्यापि सर्वकारीयबन्धननिर्गमनस्य शिखरकालः अस्ति, विशेषबन्धननिर्गमनं च मासस्य अन्तिमसप्ताहे केन्द्रीकृतं भवति;तृतीया इतितदनन्तरं मासेषु एमएलएफ-परिपक्वतायाः आकारः वर्धते;चतुर्थःबैंकदेयताव्ययस्य न्यूनीकरणं शुद्धव्याजमार्जिनदबावस्य न्यूनीकरणं च। तदतिरिक्तं यदि तदनन्तरं वृद्धिशीलवित्तसाधनानाम् आरम्भः भवति तथा च सर्वकारीयबन्धकानां गहननिर्गमनं संयुक्तं भवति तर्हि केन्द्रीयबैङ्कस्य रिजर्व-आवश्यकतायां न्यूनीकरणेन पूंजी-उच्च-उतार-चढावः सुचारुः भवितुम् अर्हति, तत्सह, मुक्त-बाजार-आदि समन्वित-वित्त-प्रयत्नाः वर्धयितुं शक्यते सर्वकारीयबन्धकानां क्रयविक्रयः। केन्द्रीयबैङ्केन शेयरबजारस्य स्थिरविकासस्य समर्थनार्थं नूतनानां मौद्रिकनीतिसाधनानाम् निर्माणस्य घोषणा कृता, येन प्रत्यक्षवित्तपोषणस्य विकासः प्रवर्धितः भविष्यति तथा च बीमा इत्यादीनां गैर-बैङ्कसंस्थानां परिचालनदबावः न्यूनीकरिष्यते इति अपेक्षा अस्ति।
विद्यमानं बंधकव्याजदरं कथं समायोजयितव्यम् ?केन्द्रीयबैङ्केन विद्यमानबन्धकव्याजदरेषु बैचसमायोजनं कर्तुं बङ्कानां मार्गदर्शनं कर्तुं प्रस्तावः कृतः, विद्यमानबन्धकव्याजदराणि नूतनऋणव्याजदराणां परितः न्यूनीकृत्य।५०बीपी इत्यस्य समीपे न्यूनता भविष्यति इति अपेक्षा अस्ति ।५ कोटि गृहेषु १५ कोटि जनानां च लाभाय,समासे गृहव्याजस्य कुलराशिः प्रतिवर्षं प्रायः १५० अरब युआन् न्यूनीकरिष्यते ।तस्मिन् एव काले राष्ट्रियस्तरस्य वाणिज्यिकव्यक्तिगतगृहऋणानि प्रथमद्वितीयगृहयोः भेदं न करिष्यन्ति।न्यूनतमं पूर्वभुक्ति-अनुपातः एकरूपेण १५% भवति ।केन्द्रीयबैङ्कस्य अनुमानानुसारंविद्यमानबन्धकव्याजदरेषु एतत् समायोजनं ऋणग्राहकानाम् वार्षिकव्याजदेयतायां प्रायः १५० अरब युआन् न्यूनीकरिष्यति ।२३ वर्षेषु विद्यमानबन्धकव्याजदरेषु प्रायः १७० अरब युआन् व्याजदरसमायोजनस्य तुलने,नीतितीव्रता किञ्चित् न्यूनीकृता अस्ति।एतस्य न्यूनीकरणानन्तरं विद्यमानऋणानां भारितव्याजदरः ४.१७% तः प्रायः ३.६७% यावत् न्यूनीकरिष्यते, तथा च नूतनबन्धकऋणानां वर्तमानभारितव्याजदरेण ३.४५% व्याजदरान्तरं २२बीपीपर्यन्तं न्यूनीकरिष्यते नवीन बंधकव्याजदराणां निम्नसीमायाः निष्कासनेन एलपीआरस्य न्यूनीकरणद्वयेन च प्रभाविताः अस्मिन् वर्षे नूतनानां बंधकऋणानां व्याजदरेषु सञ्चितरूपेण प्रायः ०.७ प्रतिशताङ्काः न्यूनाः अभवन् पश्चात्काले तीव्रक्षयः द्रष्टुं कठिनं भविष्यति कालांशः।विद्यमानबन्धकऋणेषु महत्त्वपूर्णकमीकरणस्य सीमितं स्थानं वर्तते ।
अर्थव्यवस्थायां विपण्येषु च किं प्रभावः भवति ? आर्थिकप्रभावः कः ?२०२३ तः एलपीआर-अवकाशः निरन्तरं भवति, अधुना च विद्यमान-बंधक-व्याज-दरेषु एतस्य न्यूनतायाः सह मिलित्वा, एतस्य कारणेन बङ्कस्य कुल-सम्पत्त्याः प्रतिफलनस्य दरः ५बीपी-पर्यन्तं न्यूनीभवति इति अपेक्षा अस्ति अतः केन्द्रीयबैङ्कः निक्षेपव्याजदराणि अधिकं पतितुं मार्गदर्शनं कर्तुं शक्नोति। विद्यमानबन्धकव्याजदरेषु एतत् समायोजनं पुरातननवबन्धकानां मध्ये प्रसारं निरन्तरं संकुचितं करिष्यति।एतेन शीघ्रं प्रतिदेयस्य घटनायाः अधिकं निवारणं भवितुम् अर्हति ।गतवर्षे उपभोक्तृव्ययस्य आयस्य अनुपातं गृहीत्वा अनुमानं भवति यत् एषा नीतिः १५० अरब युआन् व्याजव्ययस्य मुक्तिं करिष्यति तथा च सामाजिक उपभोगं १०२.५ अरब युआन् वर्धयिष्यति। परन्तु केन्द्रीयबैङ्कस्य आँकडानुसारं२०२३ तमे वर्षे व्याजदरे कटौतीनीतिः नीतेः प्रकाशनस्य एकमासपश्चात् एव उपभोगं उत्तेजयिष्यति ।अपि च, उपभोग-इच्छा-आयस्य च निवासिनः अपेक्षाः २०१९ तः समग्ररूपेण अवनतिप्रवृत्तिं दर्शितवन्तः ।उपभोगस्य उत्तेजनस्य दीर्घकालीनः प्रभावः द्रष्टव्यः अस्ति । विपण्यां किं प्रभावः भवति ? शेयरबजारस्य दृष्ट्या २.पुनःक्रयणस्य समर्थनं वर्धते, धारणा च वर्धते, येन उच्चलाभांशयुक्तानां उद्योगानां लाभः भवति;बन्धकविपणनस्य दृष्ट्या २.अल्पकालीनजोखिमस्य भूखस्य वर्धनेन बन्धकविपण्यस्य अस्थिरता वर्धयितुं शक्यते, तथा च यथा यथा सम्पूर्णसमाजस्य ऋणस्य व्ययः न्यूनः भवति तथा तथा सर्वकारीयबन्धकानां परिपक्वतां यावत् उपजः अद्यापि अधः गच्छति
उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनविषये राज्यपरिषद्सूचनाकार्यालयेन आयोजिते पत्रकारसम्मेलने केन्द्रीयबैङ्केन आवश्यके आरक्षितानुपाते व्याजदरेषु च तथा च विद्यमानबन्धकव्याजदरेषु कटौतीं घोषितवती। अतः, शिथिलतां वर्धयितुं केन्द्रीयबैङ्कस्य के विचाराः सन्ति ? अचलसम्पत्सम्बद्धनीतिषु विशेषतया कथं समायोजनं करणीयम्? विद्यमानबन्धकव्याजदरेषु न्यूनीकरणस्य किं प्रभावः भवति ?
1. रिजर्व रिजर्व रेश्यो तथा व्याजदरेषु एकत्रैव कटौती कृता, मौद्रिकशिथिलीकरणं च वर्धितम्।
व्याजदरे कटौती कार्यान्वितः, न्यूनीकरणस्य दरः च वर्धितः ।केन्द्रीयबैङ्केन ७ दिवसीयविपरीतपुनर्क्रयणदरे ०.२ प्रतिशताङ्कस्य न्यूनीकरणस्य घोषणा कृता, केन्द्रीयबैङ्केन ७ दिवसीयविपरीतपुनर्क्रयणव्याजदरं १.८% तः १.७% यावत् न्यूनीकृतम्, अस्मिन् समये च १.७% तः न्यूनीकृतम् । १.५% पर्यन्तम् ।एकतः, २.द्वितीयत्रिमासिकात् आरभ्य घरेलुमाङ्गस्य वृद्धिगतिः दुर्बलतां प्राप्तवती, तथा च निम्नकोर-सीपीआई-पीपीआई-वृद्धिदराणां पृष्ठभूमितः वास्तविकव्याजदराणि अद्यापि उच्चपक्षे सन्ति, व्याजदरेषु कटौतीं कर्तुं च प्रबलावश्यकता वर्ततेअपरं तु .फेडरल रिजर्वस्य व्याजदरे कटौतीद्वारा देशविदेशेषु मुद्राणां कृते चक्रीयसमर्थकं चक्रं आरब्धम् अस्ति तथा च आरएमबी-विनिमयदरस्य हाले सुदृढीकरणेन सह घरेलुनीतिव्याजदराणां न्यूनीकरणस्य स्थानं वर्तते। नीतिव्याजदरेण विद्यमानबन्धकव्याजदरेण च न्यूनीकरणानन्तरं वाणिज्यिकबैङ्कानां शुद्धव्याजमार्जिनस्य उपरि दबावः अधिकं वर्धते, तदनन्तरं निक्षेपव्याजदरे युगपत् पतति, एलपीआरव्याजदरः अपि 7 इत्यस्य अनन्तरं न्यूनीभवति इति विचार्य -दिनस्य विपरीतपुनर्क्रयणदरः वास्तविक अर्थव्यवस्थायाः वित्तपोषणव्ययस्य न्यूनीकरणं प्रवर्धयितुं .
निधिनिवेशार्थं रिजर्व-आवश्यकता-अनुपातं न्यूनीकरोतु, राजकोषीय-प्रयत्नानाम् समन्वयं कर्तुं च।केन्द्रीयबैङ्केन ०.५ प्रतिशताङ्कस्य व्यापकं आरआरआर-कटौतीं घोषितम्, यत् फरवरी-मासस्य अनन्तरं अस्मिन् वर्षे द्वितीयं आरआरआर-कटौती अस्ति, येन वित्तीय-बाजारे प्रायः १ खरब-युआन्-रूप्यकाणां दीर्घकालीन-तरलता प्रदत्ता अस्ति वर्षे विपण्यतरलतायाः उपरि अपि निर्भरं भविष्यति।" वर्तमानस्थितिं दृष्ट्वा वयं निक्षेप-आरक्षित-अनुपातं ०.२५-०.५ प्रतिशताङ्कैः अधिकं न्यूनीकर्तुं अवसरं ग्रहीतुं शक्नुमः।”. वित्तीयसंस्थानां दृष्ट्या २.प्रथमः,त्रैमासिकस्य अन्ते ऋणप्रदायस्य ऋतुवृद्धिः भवितुम् अर्हति, तथा च बङ्कानां दायित्वपक्षे दबावः वर्धितः;द्वितीयं, २.सेप्टेम्बरमासः अद्यापि विशेषबन्धननिर्गमनस्य शिखरकालः अस्ति, विशेषबन्धननिर्गमनं च मासस्य अन्तिमसप्ताहे केन्द्रीकृतं भवति, यस्य परिणामेण धनस्य अधिका माङ्गलिका भवति;पुनः,वर्षस्य अनन्तरं मासेषु एमएलएफ-परिपक्वता-परिमाणं वर्धितम्, विशेषतः नवम्बर-डिसेम्बर-मासेषु, यदा एमएलएफ-सङ्घस्य १.४५ खरब-युआन्-रूप्यकाणां अवधिः समाप्तः अभवत्अन्ते, २.रिजर्व-आवश्यकता-अनुपातस्य न्यूनीकरणेन बैंक-देयता-व्ययस्य न्यूनीकरणं कर्तुं शक्यते, शुद्धव्याज-मार्जिनस्य उपरि दबावः न्यूनीकर्तुं शक्यते च ।
तदतिरिक्तं वित्तीयराजस्वस्य व्ययस्य च वर्तमानगतेः आधारेण अस्मिन् वर्षे द्वयोः खातायोः मध्ये कुलराजस्वस्य अन्तरं प्रायः १.६ खरब युआन् अस्ति यदि तदनन्तरं वृद्धिशीलं राजकोषीयसाधनं प्रारब्धं भवति, तर्हि सर्वकारीयबाण्ड्-सघन-निर्गमनस्य उपरि आरोपितः, केन्द्रीय-बैङ्कस्य आरआरआर-कटौतिः पूंजीयां उतार-चढावं सुचारुरूपेण कर्तुं शक्नोति, तथा च, तत्सहितं, सर्वकारीय-बाण्ड्-क्रयण-विक्रय-इत्यादीन् समन्वित-वित्तीय-प्रयत्नान् वर्धयितुं शक्नोति मुक्तविपण्ये ।
गैर-बैङ्क-शेयर-बजाराणां समर्थनाय संरचनात्मक-मौद्रिकनीतिः अधिका अभवत् ।केन्द्रीयबैङ्केन शेयरबजारस्य स्थिरविकासस्य समर्थनार्थं नूतनानां मौद्रिकनीतिसाधनानाम् निर्माणस्य घोषणा कृता प्रथमं, योग्यप्रतिभूति, निधि, बीमाकम्पनीनां च समर्थनार्थं स्वैपसुविधाः निर्मास्यति, येन ते तरलतां प्राप्तुं शक्नुवन्ति सम्पत्तिप्रतिज्ञाद्वारा केन्द्रीयबैङ्कः तथा संस्थानां सुधारं कर्तुं क्षमता द्वितीयं, स्टॉकपुनर्क्रयणार्थं विशेषपुनर्ऋणं निर्मातुं तथा धारणावर्धनं कर्तुं, यत्र 1.75% पुनर्ऋणव्याजदरेण सह बङ्काः योजयितुं शक्नुवन्ति 0.5 प्रतिशताङ्काः अस्य आधारेण बङ्कानां मार्गदर्शनाय सूचीकृतकम्पनीनां प्रमुखभागधारकाणां च ऋणं प्रदातुं पुनर्क्रयणस्य समर्थनाय तथा च स्टॉकधारणानां वर्धनार्थम्।एकतः, २.एतत् कदमः प्रत्यक्षवित्तपोषणस्य विकासं प्रवर्धयितुं शक्नोति तथा च शेयरबजारस्य तरलतां वर्धयितुं शक्नोति;अपरं तु .बीमा इत्यादिषु गैर-बैङ्कसंस्थासु परिचालनदबावस्य निवारणं भविष्यति इति अपेक्षा अस्ति।
2.विद्यमानऋणस्य व्याजदरेण कथं समायोजनं करणीयम् ?
विद्यमानं बंधकव्याजदरं 50bp न्यूनीकृतं भविष्यति, द्वितीयगृहऋणस्य न्यूनतमं पूर्वभुगतानानुपातं 15% यावत् न्यूनीकरिष्यते।राज्यपरिषदः सूचनाकार्यालयस्य पत्रकारसम्मेलने केन्द्रीयबैङ्केन प्रस्तावितं यत् ते विद्यमानबन्धकऋणानां व्याजदरेषु बैचसमायोजनं कर्तुं तथा च विद्यमानबन्धकऋणानां व्याजदराणि नूतनऋणानां व्याजदराणां परितः न्यूनीकर्तुं बङ्कान् मार्गदर्शनं कुर्वन्तु।क्षयः ५०बीपी इत्यस्य परितः भविष्यति, येन ५ कोटिगृहेषु १५ कोटिजनानाम् लाभः भविष्यति, तथा च कुलगृहव्याजव्ययस्य औसतेन प्रतिवर्षं प्रायः १५० अरब युआन् न्यूनता भविष्यतिउपभोगं निवेशं च प्रवर्धयितुं शीघ्रं ऋणं पुनर्भुक्तिव्यवहारं न्यूनीकर्तुं, तत्सहकालं विद्यमानस्य बंधकऋणानां अवैधप्रतिस्थापनस्य स्थानं न्यूनीकर्तुं च
तस्मिन् एव काले केन्द्रीयबैङ्केन प्रस्तावितं यत् नगरीयग्रामीणनिवासिनां सुधारितानां आवासानाम् आवश्यकतानां उत्तमसमर्थनार्थंराष्ट्रीयस्तरस्य वाणिज्यिकव्यक्तिगतगृहऋणानि प्रथमद्वितीयगृहयोः मध्ये भेदं न करिष्यन्ति, न्यूनतमं पूर्वभुगतानानुपातं च १५% एकीकृतं भविष्यति।ज्ञातव्यं यत् केन्द्रीयबैङ्केन सूचितं यत् प्रत्येकं स्थानीयता नगरस्य आधारेण नीतयः कार्यान्वितव्यः, स्वतन्त्रतया निर्धारयितव्यः यत् विभेदितव्यवस्थाः स्वीक्रियन्ते वा इति, तथा च न्यायक्षेत्रस्य अन्तः न्यूनतमं पूर्वभुगतानानुपातं निर्धारयितुं वाणिज्यिकबैङ्कानां विशिष्टनिर्धारणाय ग्राहकैः सह वार्तालापस्य आवश्यकता वर्तते ग्राहकस्य जोखिमरूपरेखायाः इच्छायाः च आधारेण पूर्वभुक्तिः।
व्याजनिवृत्तेः परिमाणं गतवर्षस्य अपेक्षया किञ्चित् न्यूनम् अस्ति ।केन्द्रीयबैङ्केन "चीनक्षेत्रीयवित्तीयसञ्चालनप्रतिवेदने (२०२४)" उल्लेखः कृतः यत् २०२३ तमस्य वर्षस्य अन्ते यावत् राष्ट्रव्यापीरूपेण कुलम् २३ खरब युआनतः अधिकस्य विद्यमानस्य आवासऋणस्य व्याजदराणि न्यूनीभवन्ति, यत्र औसतेन ७३बीपी न्यूनता भविष्यति, यत् कर्तुं शक्नोति ऋणग्राहकानाम् व्याजव्ययस्य न्यूनीकरणं प्रतिवर्षं प्रायः १७० अरब युआन् यावत् भवति । विद्यमानऋणव्याजदरेषु एतया न्यूनीकरणेन केन्द्रीयबैङ्केन ऋणग्राहकानाम् वार्षिकव्याजदेयतायां प्रायः १५० अरब युआन् न्यूनता भविष्यति, यत् गतवर्षस्य अपेक्षया न्यूनम् अस्ति, नीतिकार्यन्वयनस्य तीव्रता च किञ्चित् न्यूनीकृता अस्ति
ऋणग्राहकानाम् मासिकं भुक्तिभारं अधिकं न्यूनीकरोतु ।यदि 1 मिलियन युआनस्य बंधकऋणस्य आधारेण गणना क्रियते तथा च समानमूलधनस्य व्याजस्य च पुनर्भुगतानस्य आधारेण भवति तर्हि विद्यमानस्य बंधकव्याजदरे 50bp न्यूनीकरणेन ऋणग्राहकस्य मासिकदेयतायां प्रायः 260 युआन् न्यूनता भविष्यति इति अपेक्षा अस्ति। विशेषतः, २०१९ तः पूर्वं बीजिंग-शङ्घाई-योः मध्ये हस्ताक्षरितस्य २० वर्षाणां कृते समानमूलभूतव्याजयुक्तस्य १० लक्ष-युआन-बंधकस्य पुनर्भुक्ति-स्थितिं उदाहरणरूपेण गृह्यताम् : २०२३ तमस्य वर्षस्य अक्टोबर्-मासे बीजिंग-देशे केषाञ्चन विद्यमान-बंधक-ऋणानां व्याज-दरः एलपीआर+-कार्यं कर्तुं शक्नोति 0bp मानक, तथा समायोजितः न्यूनतमव्याजदरः 4.85% भवति 4.2% यावत् न्यूनीकरोति, ऋणग्राहकस्य मासिकभुगतानस्य प्रायः 350 युआन् रक्षति यदि विद्यमानः बंधकव्याजदरः 4.2% तः 3.4% यावत् न्यूनीकरोति, तर्हि नूतनः बंधकव्याजदरः द्वारा जारीकृतः बीजिंगनगरे मुख्यधारायां बङ्केषु ऋणग्राहकः मासिकदेयतायां प्रायः ४२० युआन्-रूप्यकाणां रक्षणं करिष्यति । शङ्घाई क्षेत्रे, गृहक्रेतारः अक्टोबर् २०१९ तः न्यूनतमं lpr-20bp ऋणव्याजदरं आनन्दयन्ति इति कल्पयित्वा, गतवर्षस्य विद्यमानस्य बंधकव्याजदरे न्यूनीकरणनीतेः प्रभावः अल्पः भविष्यति यदि बंधकव्याजदरः न्यूनतमतः ४.०% यावत् न्यूनीकरोति शङ्घाईनगरे मुख्यधाराबैङ्कैः जारीकृतः नूतनः बंधकव्याजदरः, ३.४% , यः मासिकभुगतानस्य प्रायः ३१० युआन्-रूप्यकाणां रक्षणं कर्तुं शक्नोति ।
तदनन्तरं अधोगतिसमायोजनानां कृते सीमितं स्थानं वर्तते ।केन्द्रीयबैङ्कस्य आँकडानुसारं २०२३ तमस्य वर्षस्य अन्ते विद्यमानस्य आवासऋणानां भारितसरासरीव्याजदरः ४.२७% आसीत् इति विचार्य तस्मिन् वर्षे ५ वर्षीयः एलपीआरः १०बीपी न्यूनीकृतः, ततः परं विद्यमानानाम् आवासऋणानां भारितसरासरीव्याजदरः २०२४ तमे वर्षे पुनः मूल्यनिर्धारणं प्रायः ४.१७% भविष्यति । २०२४ तमे वर्षे द्वितीयत्रिमासे नवनिर्गतानाम् आवासऋणानां भारितसरासरीव्याजदरः ३.४५% यावत् न्यूनीभूतः, तयोः व्याजदरान्तरं च ७२बीपी यावत् अभवत् व्याजदरसमायोजनस्य एषः दौरः गृहक्रेतृभ्यः बङ्केभ्यः च स्वतन्त्रसमायोजनद्वारा विद्यमानबन्धकव्याजदराणि नूतनबन्धकव्याजदरेषु न्यूनीकर्तुं शक्नोति, येन "विद्यमानबन्धकव्याजदराणां नियतपुनर्मूल्यनिर्धारणसमयः" समाप्तः भवतिआवधिक प्रसार”, तथा च तस्मिन् एव काले विद्यमानबन्धकव्याजदराणां समायोजनं कृतवान्बिन्दुपरिधिं योजयन्तु
50bp न्यूनीकरणानन्तरं विद्यमानऋणानां भारितव्याजदरः 4.17% तः प्रायः 3.67% यावत् न्यूनीभवति, तथा च 3.45% नूतनबन्धकऋणानां वर्तमानभारितव्याजदराणां व्याजदरान्तरं 22bp यावत् न्यूनीकरिष्यते। अस्मिन् वर्षे मेमासे नूतनानां बंधकव्याजदराणां निम्नसीमायाः निष्कासनेन तथा च राष्ट्रियस्तरस्य एलपीआरस्य न्यूनीकरणद्वयेन प्रभावितः नूतनानां बंधकऋणानां व्याजदरेषु तीव्रः न्यूनता अभवत् इति सीआरआईसी रिसर्च इत्यनेन उक्तम् बंधकऋणानि प्रथमवारं गृहऋणानां कृते औसतेन ३.२%, द्वितीयगृहऋणानां कृते ३.२% यावत् न्यूनीकृतानि सन्ति, वर्षे प्रायः ०.७ प्रतिशताङ्कानां सञ्चितरूपेण न्यूनता, केषुचित् बंधकव्याजदरेषु सञ्चितरूपेण न्यूनता च अभवत् नगराणि १ प्रतिशताङ्कपर्यन्तं आसीत् । अतः भविष्ये नूतनानां बंधकव्याजदराणां महतीं पतनं अधिकं कठिनं भवितुम् अर्हति ।
3.अर्थव्यवस्थायां, विपण्ये च तस्य किं प्रभावः भविष्यति ?
अर्थव्यवस्थायां प्रभावस्य दृष्ट्या बङ्कानां शुद्धव्याजमार्जिनेषु किञ्चित् दबावः अभवत्, येन निक्षेपव्याजदराणि न्यूनानि अभवन् ।चीनस्य बैंक-उद्योगस्य वर्तमान-प्रदर्शनं अद्यापि चक्रस्य तलभागे अस्ति अधुना १.५४ इति न्यूनतमं स्तरं प्राप्तवान् अस्ति । विद्यमान बंधकव्याजदरेषु वर्तमानकाले न्यूनतायाः कारणेन बङ्काः उपभोक्तृभ्यः प्रायः १५० अरब युआन् लाभं प्रदातुं प्रेरिताः, यत् २०२३ तमे वर्षे वाणिज्यिकबैङ्कानां शुद्धलाभस्य ६.३% भागं भवति ।एतस्य कारणेन बङ्कस्य प्रतिफलने ५बीपी न्यूनता भविष्यति इति अपेक्षा अस्ति कुल सम्पत्ति। न्यूनतरस्य एलपीआरस्य तथा विद्यमानस्य बंधकव्याजदराणां प्रभावस्य प्रतिपूर्तिं कर्तुं केन्द्रीयबैङ्कः बैंकदायित्वव्ययस्य न्यूनीकरणाय निक्षेपदराणि अधिकं पतितुं मार्गदर्शनं कर्तुं शक्नोति। गतवर्षस्य व्याजदरे न्यूनीकरणनीतेः उल्लेखं कृत्वा चत्वारि प्रमुखबैङ्काः चतुर्थे त्रैमासिके क्रमशः ०.१, ०.२५, ०.२५ प्रतिशताङ्कैः स्वस्य १-, ३-, ५-वर्षीय-अवधि-ऋण-व्याजदराणि न्यूनीकृतवन्तः, येन दबावस्य सामना कर्तुं शक्यते पूंजी लाभप्रदता।
ऋणस्य पूर्वभुक्तिः इति घटनाः शिथिलतां प्राप्नुयुः इति अपेक्षा अस्ति ।ऋणस्य पूर्वभुक्तिः वाणिज्यिकबैङ्केषु ऋणस्य हानिः कर्तुं दबावं जनयति, तत्सहकालं निवासिनः दैनिकं उपभोगं दमनं करोति एषः विषयः यस्य समाधानं विद्यमानबन्धकनीतिषु तत्कालं करणीयम् अस्ति गतवर्षस्य बंधकव्याजदरकमीकरणनीतेः प्रभावशीलतायाः केन्द्रीयबैङ्कस्य आकलनानुसारं गतवर्षस्य अगस्तमासे राष्ट्रियव्यक्तिगतगृहऋणस्य पूर्वभुगतानराशिः ४३२.४५ अरबयुआन् यावत् अभवत्, ततः परं सितम्बरमासात् दिसम्बरमासपर्यन्तं औसतमासिकबन्धकपूर्वभुगतानराशिः अस्ति नीतिप्रवर्तनात् पूर्वं तुलने १०.५% न्यूनीकृतः । परन्तु यतः गतवर्षे समायोजितः व्याजदरः यत्र ऋणं निर्गतम् आसीत् तस्य नगरस्य बन्धकव्याजदरनीतेः निम्नसीमातः न्यूनं न भवितुमर्हति, अतः निवासिनः विद्यमानस्य बंधकऋणस्य पुनर्भुक्तिभारः अद्यापि गुरुः अस्ति, तथा च न्यूनीकरणस्य प्रभावः ऋणस्य शीघ्रं परिशोधनस्य घटना सीमितं भवति, तथा च वर्षस्य अन्ते आरएमबीएस शीघ्रं पुनर्भुक्तिदरसूचकः अद्यापि अधिकः अस्ति ।विद्यमानबन्धकव्याजदरेषु एतत् समायोजनं नूतनपुराणबन्धकयोः व्याजदरान्तरं अधिकं संकुचितं करोति, नीतिप्रभावः च अधिकं मुक्तः भवितुम् अर्हति
उपभोगस्य अल्पकालिकं वर्धनं दीर्घकालं यावत् द्रष्टव्यम् अस्ति।राष्ट्रीयनिवासिनां प्रतिव्यक्तिं उपभोगव्ययः गतवर्षे प्रतिव्यक्तिं प्रयोज्य-आयस्य प्रायः ६८.३% भागं कृतवान् इति विचार्य, एषा नीतिः १५० अरब-युआन् व्याजव्ययस्य मुक्तिं कृतवती, सामाजिक-उपभोगं १०२.५ अरब-युआन्-पर्यन्तं वर्धयिष्यति इति अपेक्षा अस्ति गतवर्षे विद्यमानबन्धकव्याजदरेषु न्यूनतायाः अल्पकालीनरूपेण उपभोगं वर्धयितुं महत्त्वपूर्णः प्रभावः अभवत् । केन्द्रीयबैङ्कस्य आँकडानुसारं २०२३ तमस्य वर्षस्य सितम्बरमासस्य २५ दिनाङ्के व्याजदरे कटौतीनीतिः कार्यान्वितस्य अनन्तरं तस्य वर्षस्य अक्टोबर्मासे उपभोक्तृवस्तूनाम् राष्ट्रियकुलखुदराविक्रयः मासे वर्षे ०.४५% आसीत्, यत् पूर्वस्य औसतात् अधिकं आसीत् पञ्चवर्षं ०.२१ प्रतिशताङ्कैः, अति-ऋतु-पुनर्प्राप्तिम् दर्शयति । परन्तु बूस्टिंग् इफेक्ट् केवलं एकमासपर्यन्तं यावत् अभवत्, नवम्बर-डिसेम्बर-मासेषु पुनः खुदराविक्रयः न्यूनः अभवत् । दीर्घकालीनदृष्ट्या उपभोगस्य इच्छायाः आयस्य च निवासिनः अपेक्षाः २०१९ तः समग्ररूपेण अधःप्रवृत्तिं दर्शितवन्तः ।एतस्याः पृष्ठभूमितः उपभोगं उत्तेजितुं दीर्घकालीनः प्रभावः द्रष्टव्यः अस्ति
विपण्यां प्रभावस्य दृष्ट्या पुनःक्रयणस्य, धारणानां च समर्थनं सुदृढं जातम्, येन उच्चलाभांशयुक्तानां उद्योगानां लाभः अभवत् ।
प्रथमं केन्द्रीयबैङ्कः निर्मितवान्स्टॉक पुनर्क्रयणं धारणं च विशेषऋणं वर्धयति, पुनः क्रयणं, स्टॉकधारणानां वर्धनं च समर्थयति । प्रदत्तः वित्तीयसमर्थनानुपातः १००%, पुनः ऋणव्याजदरः १.७५% (व्यापारिकबैङ्कैः ग्राहकेभ्यः निर्गतः ऋणव्याजदरः २.२५% परिमितः), प्रथमचरणस्य कोटा ३०० अरब युआन्, तथा च एतत् प्रयोज्यम् अस्ति स्वामित्वं भेदं विना उद्यमाः, मूल्याङ्कनं च उत्तमं भविष्यति कार्यान्वयनम् निरन्तरं कुर्वन्तु। अस्य अर्थः अस्ति यत् केषाञ्चन उच्चलाभांशयुक्तानां उद्योगानां मूल्यप्रतिफलनं तुल्यकालिकरूपेण पर्याप्तं भविष्यति ।
द्वितीयं, चीनप्रतिभूति नियामकआयोगः बोधयति यत् “निवेशकानां प्रतिगमनस्य स्पष्टदिशां स्थापयन्तु तथा च सूचीबद्धकम्पनीनां गुणवत्तायां निवेशमूल्ये च सुधारं कुर्वन्तु।" बाजारमूल्यप्रबन्धनस्य दृष्ट्याचीनप्रतिभूतिनियामकआयोगेन उक्तं यत् तेन "सूचीकृतकम्पनीनां कृते बाजारमूल्यप्रबन्धनमार्गदर्शिकानां" अध्ययनं कृत्वा सूत्रीकरणं कृतम्, यस्मिन् निदेशकमण्डलेभ्यः निवेशकसंरक्षणं निवेशकप्रतिफलं च महत् महत्त्वं दातुं आवश्यकं भवति, तथा च सूचीबद्धकम्पनीभ्यः सामान्यीकृतपुनर्क्रयणतन्त्रव्यवस्थां स्थापयितुं आवश्यकं भवति . अतिरिक्ते,विपण्यसंरचनायाः दृष्ट्या .निर्गमनस्य सूचीकरणस्य च, लाभांशवितरणस्य, भागधारकस्य न्यूनीकरणस्य, व्यापारस्य इत्यादीनां सर्वेषां पक्षेषु प्रणालीं नियमं च अनुकूलनं निरन्तरं कुर्वन्तु।निवेशकसंरक्षणस्य दृष्ट्या २.वित्तीय-धोखाधड़ी, विपण्य-हेरफेरम् इत्यादीनां अवैध-कार्यक्रमानाम् उपरि दृढतया दमनं कुर्वन्तु।
बन्धकविपण्ये अद्यापि अल्पकालीनपुच्छवायुः अस्ति ।मौद्रिकनीतेः पूर्णबलस्य पृष्ठभूमितः यदि तदनन्तरं वित्तवृद्धिः अपि वर्धिता भवति तर्हि अधोगतमूल्यानां अपेक्षाः, दुर्बलवित्तपोषणं च विपर्यस्तं भविष्यति इति अपेक्षा अस्ति बन्धकबाजारस्य कृते अल्पकालिकजोखिमस्य भूखस्य वृद्धिः बन्धकविपण्यस्य अस्थिरतां वर्धयितुं शक्नोति यद्यपि वित्तपोषणस्य आवश्यकताः अद्यापि महत्त्वपूर्णरूपेण पुनर्स्थापिताः न सन्ति, यतः वास्तविकक्षेत्रस्य, बङ्कानां, गैर-बैङ्कवित्तीयसंस्थानां च दायित्वव्ययः व्यापकरूपेण न्यूनीकृतः अस्ति सरकारीबन्धनानि प्राप्तानि उपजानाम् अद्यापि अधोगतिः अस्ति।
जोखिमचेतावनी : नीतिपरिवर्तनं समायोजनं च अपेक्षां अतिक्रमयति।नीतिस्वरस्य विषये अस्य लेखस्य निर्णयः अद्यतनमहत्त्वपूर्णसमागमानाम् नीतिवक्तव्यानां च आधारेण भवति तथापि यदि आर्थिकपुनर्प्राप्तिप्रक्रिया अपेक्षितापेक्षया अधिकं मन्दं भवति तर्हि तदनुसारं घरेलुमौद्रिकी-वित्त-औद्योगिकनीतिषु अप्रत्याशितसमायोजनं भवितुम् अर्हति
आर्थिकपुनरुत्थानम् अपेक्षितापेक्षया न्यूनम् अभवत् ।अस्य लेखस्य आर्थिकप्रदर्शनस्य निर्णयः सार्वजनिकदत्तांशस्य आधारेण भवति, भविष्ये आर्थिकपरिवर्तनस्य पूर्वानुमानं कर्तुं असम्भवम् ।
ऐतिहासिकः अनुभवः असिद्धः अस्ति।ऐतिहासिकं आर्थिकं वातावरणं परिस्थितयः च वर्तमानस्य समानाः न भवितुम् अर्हन्ति ।
(अयं लेखः केवलं लेखकस्य व्यक्तिगतदृष्टिकोणान् एव प्रतिनिधियति)
प्रतिवेदन/प्रतिक्रिया