समाचारं

स्वतन्त्राः ब्राण्ड्-संस्थाः संकुचित-एसयूवी-बाजारे प्रतिस्पर्धां वर्धयन्ति, byd-इत्यनेन २ अधिकानि नवीनकाराः प्रक्षेपणं कृतम्

2024-09-25

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा नूतन ऊर्जावाहनानां प्रवेशदरः क्रमेण वर्धते तथा तथा संकुचित-एसयूवी-विपण्ये प्रतिस्पर्धा अधिकाधिकं तीव्रा अभवत्, विशेषतः स्वतन्त्रब्राण्ड्-मध्ये
यात्रीकारसङ्घस्य आँकडानुसारम् अस्मिन् वर्षे अगस्तमासे कॉम्पैक्ट् एसयूवी-वाहनानां विपण्यभागः २०.६% यावत् अभवत्, सर्वेषु वाहनवर्गेषु प्रथमस्थानं प्राप्तवान् अगस्तमासे मार्केट्-मध्ये संकुचित-एसयूवी-वाहनानां शीर्ष-१० विक्रयेषु ७ स्वस्वामित्वयुक्ताः ब्राण्ड्-माडलाः आसन्, यदा तु संयुक्त-उद्यम-ब्राण्ड्-मध्ये केवलं ३ टोयोटा-संयुक्त-उद्यम-माडलाः अवशिष्टाः आसन्, अन्ये च संयुक्त-उद्यम-माडलाः शीर्ष-१० मध्ये पतिताः . तस्मिन् मासे संकुचित-एसयूवी-वाहनानां शीर्षत्रयविक्रयणं byd-इत्यस्य स्वामित्वे एव आसीत्, यत्र प्रायः ४०,००० यूनिट्-विक्रयः आसीत्
अद्यतने byd इत्यनेन द्वौ अपि संकुचितौ suv - द्वितीय-पीढीयाः song pro dm-i तथा hiace 05dm-i इति द्वयोः मॉडलयोः प्रारम्भिकमूल्यानि 110,000 युआन-परिधिषु सन्ति, तथा च द्वयोः अपि पञ्चम-पीढीयाः dm-प्रौद्योगिक्याः सज्जता अस्ति, यत् product-इत्येतत् प्रकाशयति इति बोधयति यथा प्रति १०० किलोमीटर् विद्युत् हानिः ३.७९ लीटरस्य ईंधनस्य उपभोगः तथा च पूर्णइन्धनस्य पूर्णबैटरी इत्यस्य च १४०० किलोमीटर् इत्यस्य व्यापकपरिधिः अस्मिन् खण्डे byd इत्यस्य विपण्यभागं अधिकं समेकयितुं उद्दिष्टः अस्ति
एकदा एव द्वौ एसयूवी-वाहनौ प्रक्षेपणानन्तरं byd-सङ्घः संकुचित-एसयूवी-विपण्ये अनेकेषां प्रबल-प्रतियोगिनां सामनां कुर्वन् अस्ति । दीर्घकालं यावत् एकलक्षतः १५०,००० युआन्-पर्यन्तं मूल्यं विद्यमानाः संकुचित-एसयूवी-वाहनानि कार-कम्पनीनां कृते महत्त्वपूर्णविक्रयस्रोतेषु अन्यतमानि अभवन् । अगस्तमासस्य आँकडानि दर्शयन्ति यत् geely xingyue l, geely galaxy e5, changan cs75 plus, aion y इत्यादीनां दशाधिकानां कॉम्पैक्ट्-एसयूवी-वाहनानां विक्रयः सर्वेषां 10,000 यूनिट्-अधिकः अभवत्
उल्लेखनीयं यत् जुलैमासे aion y इत्यस्य विक्रयमात्रा अस्मिन् खण्डे चतुर्थस्थानं प्राप्तवान्, अगस्तमासे च geely xingyue l इत्यस्य विक्रयमात्रा चतुर्थस्थानं प्राप्तवान् शीर्ष ३ पर्यन्तं विक्रयक्रमाङ्कनं प्रतिमासं परिवर्तते, तथा च मॉडल् मध्ये बहु अन्तरं नास्ति ।
विद्यमानस्य कॉम्पैक्ट् एसयूवी मॉडलस्य अतिरिक्तं, saic-gm-wuling इत्यस्य अन्तर्गतं baojun ब्राण्ड् yunhai तथा jietu shanhai l6 सहितं नूतनानां कॉम्पैक्ट suv मॉडल् इत्यस्य संख्या अद्यतने प्रक्षेपणं कृतम् अस्ति, यत् विक्रयस्य दृष्ट्या byd इत्यस्य शीर्षत्रयस्य कॉम्पैक्ट suv इत्यनेन सह प्रत्यक्षतया प्रतिस्पर्धां कुर्वन्ति, प्रतिस्पर्धां कुर्वन्ति संकुचित एसयूवी मार्केट् शेयर् कृते।
योजनानुसारं byd इत्यनेन २०२४ तमे वर्षे ३६ लक्षं वाहनानां वार्षिकविक्रयस्य लक्ष्यं निर्धारितम् अस्ति । अस्मिन् वर्षे जनवरीतः अगस्तमासपर्यन्तं byd इत्यनेन कुलम् २३२८४ मिलियनं नवीनकारं विक्रीतम्, येन पूर्णवर्षस्य विक्रयलक्ष्यस्य ६४% भागः सम्पन्नः । अस्मिन् वर्षे शेषचतुर्मासेषु byd इत्यस्य वार्षिकविक्रयलक्ष्यं प्राप्तुं प्रायः १२९ लक्षं नूतनानि काराः अथवा प्रतिमासं औसतेन ३२३,००० नवीनकाराः विक्रेतुं आवश्यकाः सन्ति अतः byd इत्यस्य विक्रयणं सुनिश्चित्य अद्यापि सामूहिकरूपेण उत्पादितानां उत्पादानाम् प्रसारणस्य आवश्यकता वर्तते।
अगस्तमासे byd इत्यस्य नूतन ऊर्जावाहनानां विक्रयः ३७३,००० यूनिट् आसीत्, तथा च त्रयः संकुचिताः suvs song plus new energy, yuan plus, song pro new energy च कुलविक्रयस्य प्रायः २३.०९% भागं कृतवन्तः नवप्रक्षेपितयोः कॉम्पैक्ट् एसयूवी-वाहनयोः चालितः byd स्वस्य वार्षिकविक्रयलक्ष्यं पूर्वमेव प्राप्तुं समर्थः भवितुम् अर्हति ।
(अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया