समाचारं

एनआईओ ली बिन् : चीनस्य नूतन ऊर्जावाहन-उद्योगे शुल्कं आरोपयितुं यूरोप-अमेरिका-देशयोः कृते अयुक्तम्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठः शाङ्ग तियानटियन

[चेडी-नगरस्य मूल-उद्योगं अवगत्य] २४ सितम्बर्-दिनाङ्के मीडिया-माध्यमेषु उक्तं यत् एनआईओ-संस्थायाः संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च ली बिन्-इत्यनेन चीनीय-नवीन-ऊर्जा-वाहनानां शुल्क-विषये यूरोपीय-अमेरिकन-दृष्टिकोणानां विषये साक्षात्कारे उक्तं यत् -

अधुना यूरोप-अमेरिका-देशयोः चीनस्य स्मार्ट-विद्युत्-वाहन-उद्योगे केचन शुल्काः वर्धिताः । एकतः खलु एतत् यतोहि चीनदेशस्य स्मार्टविद्युत्वाहन-उद्योगस्य इदानीं उत्पादानाम्, प्रौद्योगिक्याः, व्ययस्य च दृष्ट्या स्वकीयाः लाभाः सन्ति । एतादृशानां विषयाणां राजनीतिकरणं दृष्ट्वा अपि वयं दुःखिताः स्मः।

अहं मन्ये यत् नूतन ऊर्जावाहन-उद्योगे एतादृशं शुल्कं आरोपयितुं अयुक्तम् अस्ति एषः विषयः एव स्थायि-विकासाय, जलवायु-परिवर्तनस्य समस्यायाः समाधानार्थं च सम्पूर्ण-विश्वस्य कृते उत्तमः विषयः अस्ति चीन-सर्वकारः अस्ति the world is very open, whether इदं चीनदेशे टेस्ला अथवा चीनदेशे फोक्सवैगनम् अस्ति।

अस्य विषयस्य पृष्ठभूमिः अस्ति यत् अस्मिन् वर्षे जूनमासे यूरोपीयआयोगेन एकं वक्तव्यं प्रकाशितं यत् चीनदेशात् आयातितेषु विद्युत्वाहनेषु जुलैमासस्य ४ दिनाङ्कात् आरभ्य अस्थायीप्रतिकारशुल्कं आरोपयितुं योजना अस्ति।

तेषु byd, geely तथा saic, ये नमूना अन्वेषणेन सहकार्यं कृतवन्तः, तेषां कृते क्रमशः 17.4%, 20%, 38.1% अतिरिक्तशुल्कं गृहीतं भविष्यति तदतिरिक्तं चीनीयविद्युत्वाहननिर्मातारः ये यूरोपीयसङ्घस्य अन्वेषणेन सहकार्यं कृतवन्तः परन्तु कृतवन्तः अद्यापि नमूनानुसन्धानस्य अधीनः न अभवत्, अन्येषु चीनीयविद्युत्वाहननिर्मातृषु औसतं 21% शुल्कं आरोपितं भविष्यति, ये चीनदेशे विद्युत्वाहनानां उत्पादनं न कुर्वन्ति; , अन्तिमपदे पृथक् गणितं करदरं प्राप्तुं शक्नोति।

यूरोपीयसङ्घः byd, geely, saic इत्यादिभिः चीनीयकम्पनीभिः उत्पादितानां विद्युत्वाहनानां उपरि शुल्कं आरोपितवान् अस्ति प्रस्तावितेषु अन्तिमशुल्केषु यूरोपीयसङ्घस्य २७ सदस्यराज्यैः मतदानं भविष्यति। यावत् खण्डस्य ६५% जनसंख्यायाः प्रतिनिधित्वं कुर्वन्तः १५ यूरोपीयसङ्घस्य सदस्यराज्याः तस्य आरोपणस्य विरुद्धं मतदानं न कुर्वन्ति तावत् अक्टोबर्-मासस्य अन्ते यावत् शुल्काः कार्यान्विताः भविष्यन्ति ।

चीनदेशात् विद्युत्वाहनानां आयातेषु अन्तिमशुल्कं स्थापयितुं यूरोपीयसङ्घः २५ सितम्बर् दिनाङ्के मतदानं कर्तुं योजनां करोति। पूर्वं यूरोपीय-आयोगेन चीनदेशे उत्पादितानां विद्युत्वाहनानां उपरि ३५.३% पर्यन्तं अन्तिमशुल्कं आरोपयितुं प्रस्तावः कृतः, यत् यूरोपीयसङ्घस्य मानकस्य १०% वाहन-आयातशुल्कात् अधिकम् अस्ति गतसप्ताहे यूरोपीयसङ्घः चीनीयविद्युत्कारनिर्मातृभ्यः शुल्कं परिहरितुं न्यूनतमआयातमूल्यानां प्रस्तावान् प्राप्तवान्, परन्तु यूरोपीयसङ्घः तान् सर्वान् अङ्गीकृतवान्।