समाचारं

byd इत्यस्य योजना जापानदेशे "tang" इति मॉडल्-प्रवर्तनस्य योजना अस्ति, ततः हान-किन्-माडलयोः प्रारम्भः भविष्यति इति कथ्यते ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house news on september 24, फ्यूचर ऑटो डेली इत्यस्य समाचारानुसारं,byd जापानदेशे ७ सीटर् मॉडल् - ताङ्ग् इति प्रक्षेपणं करिष्यति, जापानदेशे वर्तमानकाले विक्रयणार्थं स्थापितानां उत्पादानाम् आकृतिं समृद्धीकर्तुं।

इदं byd जापानस्य चतुर्थं मॉडल् अस्ति यत् कॉम्पैक्ट् एसयूवी, लघुकार, सेडान् च इत्येतयोः पश्चात् अस्ति । अपिbyd han and qin इत्येतयोः अपि क्रमेण जापानदेशे प्रक्षेपणं भविष्यति

▲ byd तांग dm-i सम्मान संस्करण

जापानीविपण्ये स्वबलानाम् व्यवस्थापनस्य byd इत्यस्य तर्कः तस्य यूरोपीयरणनीत्या सह सङ्गतः अस्ति । किन् इत्येतत् विहाय उपर्युक्तानि सर्वाणि मॉडल् byd europe इत्यस्य आधिकारिकजालस्थले प्रक्षेपणं कृतम् अस्ति ।

byd इत्यस्य जापानीवितरणप्रणाल्याः एकः आन्तरिकः कर्मचारी प्रकटितवान् यत्, "वयं सम्प्रति सीलस्य लक्षितदर्शकान् प्रभावितं न कर्तुं नूतनस्य 7-सीटरस्य मॉडलस्य (byd tang) प्रक्षेपणस्य आन्तरिकरूपेण सज्जतां कुर्मः अद्यैव 2025 byd tang शुद्धविद्युत्संस्करणं प्रथमवारं प्रारब्धम् यूरोपे, मूल्यनिर्धारणेन ७२,००० यूरो (it home’s note: वर्तमानकाले प्रायः ५६५,००० युआन्), विलासिता उच्चस्तरीयमार्गं स्वीकृत्य ।

आईटी हाउस् इत्यस्य अनुसारं २०२४ तमस्य वर्षस्य अगस्तमासे byd इत्यनेन विदेशेषु कुलम् ३१,४५१ नवीन ऊर्जायात्रीवाहनानि विक्रीताः, येषु ३०,४५१ निर्यातिताः ।

किन्तु,जापानदेशे byd tang, qin, han इत्येतयोः प्रक्षेपणस्य तिथिः अद्यापि अनिश्चिता अस्ति. जापानी-वाहन-विपण्ये byd-विकासे अनेके चराः सन्ति, येषु नीतयः, योग्यताः, स्थलानि च सन्ति । आयातितकारानाम् योग्यतायाः दृष्ट्या जापानसर्वकारस्य अतीव कठोर आवश्यकताः सन्ति । सूत्रेषु उक्तं यत् byd seal इति मूलतः गतवर्षे जापानदेशे विमोचनस्य योजना आसीत्, परन्तु परीक्षणस्य प्रमाणीकरणस्य च विषयेषु स्थगितम्, अस्मिन् वर्षे जूनमासपर्यन्तं विलम्बितम्।