समाचारं

एप्पल् मुख्यकार्यकारी कुक् : यदा iphone 16 प्रदर्शितं तदा प्रशंसकानां उत्साहः मां "शरीरात् बहिः" इति अनुभूतवान्।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन २४ सितम्बर् दिनाङ्के ज्ञापितं यत् यस्मिन् दिने iphone 16 श्रृङ्खला प्रदर्शिता तस्मिन् दिने apple ceo tim cook न्यूयॉर्कस्य मार्गेषु प्रसिद्धेन talk show host jimmy fallon इत्यनेन सह चलित्वा वार्तालापं कृतवान्, " tonight show .

फैलोन् एप्पल्-इत्यस्य दीर्घकालीनः उपयोक्ता अस्ति यस्मिन् दिने iphone 16 इत्यस्य विमोचनं जातम्, तस्मिन् दिने सः fifth avenue इत्यत्र apple-भण्डारम् आगतः । कुक् तस्मै नूतनं आईफोन्-इत्येतत् उपस्थापयत्, तौ च एकत्र एकमाइलपर्यन्तं गत्वा अपर ईस्ट्-साइड्-नगरस्य एप्पल्-भण्डारं गतवन्तौ ।

आईटी हाउस् इत्यनेन अवलोकितं यत् कुक् इत्यनेन फैलोन् इत्यनेन सह वार्तालापे उक्तं यत् "प्रत्येकवारं नूतनं उत्पादं मुक्तं भवति तदा अहं पञ्चम एवेन्यू आगच्छामि यतोहि एतत् विश्वस्य केन्द्रम् अस्ति। अत्र उत्साहः अविश्वसनीयः अस्ति। पञ्चम एवेन्यू इत्यत्र भवितुं मम रोचते। न्यूयोर्क वाक्” इति ।

फॅलोन् कुक् पृष्टवान्, .यदा प्रशंसकाः तं रॉकस्टार इव क्रन्दन्ति तदा सः कथं भवति, कुक् प्रत्युवाच - " .एषः शरीरात् बहिः अनुभवः अस्ति. अहं केवलं स्मरामि यत् तेषां अनुरागः एप्पल् प्रति अस्ति, अहं च केवलं संयोगेन यस्य श्रेयः ते ददति। " " .

नूतन-आइफोन्-सम्बद्धे फैलोन् कुक्-इत्येतत् पृष्टवान् यत् तस्य विषये किं सर्वाधिकं रोचते, कुक् च अवदत् यत्, "ईमानदारीपूर्वकं, आगामिमासे प्रारम्भं भविष्यति इति एप्पल्-इंटेलिजेन्स्-इत्येतत् ईमेल-सदृशानां विशेषतानां सारांशेन आरभ्यते, यस्य कृते महान् अस्ति मम कृते बहु अर्थः अस्ति यतोहि प्रतिदिनं शतशः ईमेल-पत्राणि प्राप्यन्ते” इति ।