समाचारं

उच्चगतिरेलयानं भग्नं भूत्वा द्विवारं रेलयानं परिवर्तयति स्म, परन्तु एकं कारं यात्रिकाणां प्रथमश्रेणीयाः आसनटिकटं स्टेशनटिकटं प्रति परिवर्तितम् आसीत् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अद्यैव उपभोक्ता सुश्री वाङ्ग इत्यनेन द पेपरस्य सार्वजनिकपरस्परक्रियाशीलमञ्चे "servicepai" इत्यस्मै सूचना दत्ता यत् g32 "fuxing" इति रेलयानं सा हाङ्गझौ पूर्वरेलस्थानकात् बीजिंगदक्षिणरेलस्थानकं प्रति गृहीतवती सा 21 सितम्बर् दिनाङ्के भग्नवती, तथा च प्रतिस्थापनीयं harmony रेलयानं केवलं there are 16 गाडयः, येन मूलरेलयानस्य १७ तमे वाहने यात्रिकाः "प्रथमश्रेणीयाः आसनानि" "आसनानि नास्ति" इति परिवर्तन्ते स्म ।

पश्चात् रेलयानं नानजिङ्ग् दक्षिणरेलस्थानकं प्रति गत्वा पुनः रेलयानं परिवर्तयति स्म । वाङ्गमहोदया अवदत् यत् यद्यपि पश्चात् कर्मचारिणः मूल्यान्तरं प्रतिदत्तवन्तः तथापि सा सन्तुष्टा न अभवत् तथा च १२३०६ इत्यस्मै क्षमायाचनां कृत्वा सम्पूर्णं टिकटं प्रतिदातुं पृष्टवती।

२३ सितम्बर् दिनाङ्के १२३०६ शङ्घाई रेलवे ग्राहकसेवाकेन्द्रस्य कर्मचारिणः द पेपर इत्यस्य प्रतिक्रियां दत्त्वा उक्तवन्तः यत् उपर्युक्ताः परिणामाः रेलयाने उपकरणविफलतायाः कारणेन अभवन् अपर्याप्तपरिस्थित्याः कारणात् आपत्काले रेलयानस्य केवलं १६ गाडयः एव प्रतिस्थापयितुं शक्यन्ते . धनवापसीक्षतिपूर्तिविषये कर्मचारिणः प्रत्यक्षतया प्रतिक्रियां न दत्तवन्तः।

सुश्री वाङ्ग इत्यनेन प्रदत्ताः g32 रेलयानटिकटक्रयणस्य अभिलेखाः अस्मिन् लेखे चित्राणि च सर्वाणि साक्षात्कारिभिः प्रदत्तानि सन्ति।

उभयवारं अहं रेलयानं परिवर्तयामि, एकं वाहनम् अदृश्यम् आसीत्।

वाङ्गमहोदया स्मरणं कृतवती यत् २१ सितम्बर् दिनाङ्के प्रातःकाले सा हाङ्गझौ पूर्वरेलस्थानकात् बीजिंगदक्षिणरेलस्थानकं प्रति ७:४८ वादने g32 "fuxing" इति रेलयानं गृहीतवती। रेलयाने आरुह्य बहुकालं न यावत्, यदा रेलयानं आरभ्यत इति, तदा कण्डक्टरः रेलयाने सर्वेभ्यः सूचितवान् यत् रेलयानं विकृतं भवति, चालयितुं न शक्नोति, तथा च समाधानद्वयं प्रस्तावितं यत् एकं यात्रिकाणां कृते स्टेशन काउण्टरं गत्वा रद्दं कर्तुं वा टिकटं परिवर्तयन्ति, अपरः च यत्र सन्ति तत्र प्रतीक्ष्य, एकघण्टायाः अन्तः मूलरेलयानानां स्थाने नूतनाः रेलयानानि भविष्यन्ति, "अधिकांशयात्रिकाः विकल्पद्वयं चिनोति" इति

एकघण्टायाः अपि न्यूनेन समये मञ्चे नूतना रेलयाना आगता यदा यात्रिकाः रेलयाने आरुह्यन्ते तदा तेषां ज्ञातं यत् नूतना रेलयाना एव केवलं १६ वाहनानि सन्ति । "एतत् निष्पन्नं यत् ये यात्रिकाः १७ तमे वाहनं क्रीतवन्तः तेषां उपविष्टस्थानं नासीत्, अतः तेषां १६ तमे गाडीयां निपीडयितुं बाध्यता आसीत् इति अनेके यात्रिकाः कर्मचारिणः पृष्टवन्तः यत् तस्य निवारणं कथं कर्तव्यम् इति .

"रेलसञ्चालकेन आपत्कालीनयोजना प्रस्ताविता, रेलघोषणायां च उक्तं यत् नानजिङ्गदक्षिणस्थानके पुनः रेलयानं प्रतिस्थाप्यते। नूतना रेलयाना मूलमाडलेन सह सङ्गता भविष्यति। हाङ्गझौ पूर्व-नानजिंगदक्षिणखण्डे आसनं विना यात्रिकाः भविष्यन्ति compensated for the 80 yuan seat price difference." ms. wang said , रेलयानं नानजिंग् दक्षिणरेलस्थानकं प्राप्त्वा द्वितीयवारं रेलयानं परिवर्तयति स्म। “अस्मिन् समये नूतनरेलयाने समीचीनः मॉडलः आसीत्, परन्तु अद्यापि तस्य 16 गाडयः आसन्। in अन्ते प्रायः १०० टिकटक्रयणकर्तारः (प्रायः प्रथमश्रेणीयाः यात्रिकाः) एकस्मिन् कारमध्ये "वाहने" निपीडितवन्तः ।

रेलयानस्य स्टेशनं प्राप्तस्य अनन्तरं बीजिंग रेलस्थानकस्य कर्मचारिणः प्रथमश्रेणीयाः द्वितीयश्रेणीयाः च आसनयोः अन्तरं वाङ्गमहोदयाय अन्येभ्यः यात्रिकेभ्यः च प्रत्यागतवन्तः सुश्री वाङ्गः एतेन सन्तुष्टा नासीत्, तस्मात् १२३०६ तः आधिकारिकक्षमायाचनं पूर्णं धनवापसी च आग्रहं कृतवती । वाङ्गमहोदया अवदत् यत् सा क्रीतस्य प्रथमश्रेणीयाः टिकटस्य मूल्यं १०७७ युआन् आसीत् ।

वाङ्गमहोदया अवदत् यत् तदनन्तरं सा १२३०६ इति दूरवाण्याः क्रमेण सम्पर्कं कृतवती परन्तु सकारात्मकप्रतिक्रिया न प्राप्ता।

यात्रिकाः याने सङ्कीर्णाः अभवन्

१२३०६ इत्यनेन उक्तं यत् तस्मिन् समये प्रतिबन्धाः आसन्

पत्रे अवलोकितं यत् सामाजिकमञ्चेषु बहवः नेटिजनाः अपि एतां उच्चगतिरेलयानं गृहीतवन्तः इति अवदन्।

२३ सितम्बर् दिनाङ्के द पेपर इत्यनेन १२३०६ ग्राहकसेवाहॉटलाइनं फ़ोनं कृतम् इति कर्मचारिणः अवदन् यत् ते रेलयानस्य विफलतायाः कारणं, समयनिर्धारणस्य समस्यां च न जानन्ति, परन्तु कार्यदिनत्रयेषु प्रतिक्रियां दास्यन्ति। "अस्माकं कृते अस्याः घटनायाः विषये सूचना न दत्ता, अस्मिन् समये अधिकानि सूचनानि दातुं न शक्नुमः।"

१२३०६ शङ्घाई रेलवे ग्राहकसेवाकेन्द्रस्य कर्मचारिणः पश्चात् द पेपर इत्यस्य प्रतिक्रियारूपेण अवदन् यत् रेलयाने उपकरणविफलतायाः कारणेन उपर्युक्ताः परिणामाः अपर्याप्तपरिस्थित्याः कारणात् आपत्कालीनप्रयोजनार्थं रेलयानस्य केवलं १६ गाडयः एव प्रतिस्थापयितुं शक्यन्ते प्रकरणं प्रासंगिकैः कर्मचारिभिः नियन्त्रितम् अस्ति। धनवापसीक्षतिपूर्तिविषये कर्मचारिणः प्रत्यक्षतया प्रतिक्रियां न दत्तवन्तः।