समाचारं

पर्वतेषु सुवर्णस्वरं कृत्वा ताइवानदेशस्य बुनुन् बालिका ज़ियामेन्-नगरे स्वप्न-अनुसरण-यात्राम् आरभते

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवानदेशस्य बुनुन् बालिका शानी इत्यस्याः मुखं जीवन्तं, विशालाः उज्ज्वलनेत्राः च सन्ति । यदा प्रथमवारं वयं मिलितवन्तः तदा तस्याः लघुः धूमकेतुः मेकअपः, स्थूलौष्ठौ च आसीत् यत् सा वन्यवराहस्य दन्तहारं धारयति स्म, यत् पर्वतजातीय-अल्पसंख्याकानां प्रतीकं भवति स्म तस्याः गायनं श्रुत्वा वायुः प्रज्वलितः इव अभवत् यत् तस्याः रक्ते पूर्वमेव सङ्गीतं समाकलितम् आसीत् ।

ताइवानस्य जातीय-अल्पसंख्याकगायकस्य स्वस्य सङ्गीतस्वप्नस्य अनुसरणार्थं यात्रा

अधुना एव अहं शानी इत्यनेन सह मिलितवान् यः xiamen huiyuan taiqing base इत्यस्य स्टूडियोमध्ये घबराहटतया पूर्वाभ्यासं कुर्वन् आसीत् । सा अवदत् यत् - "बाल्यकालात् एव मम गायनम् अतीव रोचते, बुनुन्-गीतानि गुञ्जयन् वर्धिता च" इति शनिः पत्रकारैः अवदत् यत् यदा सा १८ वा १९ वर्षीयः आसीत् तदा सा एकं समूहं निर्माय विभिन्नेषु स्थानेषु प्रदर्शनं कर्तुं आरब्धा परन्तु ताइवानदेशस्य लघुसङ्गीतविपणेन एकस्मिन् आलम्बने प्रवेशः कठिनः भवति । "सङ्गीतं मम प्रियं, परन्तु ताइवानदेशे इदं अधिकं सुन्दरस्वप्नवत् अस्ति, जीवनयापनं च कठिनम् अस्ति।"

२०१९ तमे वर्षे सङ्गीतस्य स्वप्नः आसीत् शानी इत्यनेन साहसिकः निर्णयः कृतः यत् विकासाय मुख्यभूमिचीनदेशम् आगन्तुम् । "अहं जानामि यत् मुख्यभूमिचीनदेशे व्यापकः सङ्गीतमञ्चः अस्ति, स्वप्नानां अनुसरणस्य अधिकाः अवसराः च सन्ति यद्यपि महामारी अस्थायीरूपेण तस्याः योजनां बाधितवती तथापि तस्याः सङ्गीतप्रेमः कदापि न स्थगितः भविष्यति। २०२३ तमे वर्षे शनिः पुनः प्रस्थितवान्, अनेकस्थानानि गत्वा अन्ते ज़ियामेन्-नगरे निवसितुं चितवान् ।

"जियामेन् द्वितीयगृहमिव अस्ति। अत्र सर्वं मां मैत्रीपूर्णं उष्णतां च अनुभवति।" परस्परं समर्थयन्ति, स्वप्नानि एकत्र अनुसृत्य, न पुनः एकान्ते भवन्ति ।

एकः मौलिकः सङ्गीतस्य कृतिः यः बुनुन् संस्कृतिः आत्मानं गायति

स्वस्य मौलिककार्यस्य विषये वदन्त्याः शनिः "इन्द्रधनुषसेतुः" इति गीतं live a cappella इति गीतं गायितवती । सा अवदत् यत् एतत् गीतं तस्याः गृहनगरस्य स्वजनस्य च आकांक्षां वहति, अपि च बुनुन् संस्कृतिं उत्तराधिकारं प्राप्तुं तस्याः इच्छां प्रकटयति।

"इन्द्रधनुषसेतुः" ताइवानदेशस्य बुनुन्-जनानाम् पारम्परिक-मान्यताभ्यः उत्पद्यते । "ताइवानस्य जातीय अल्पसंख्याकानां संस्कृतिषु इन्द्रधनुषसेतुः विश्वं स्वर्गं च संयोजयति। इन्द्रधनुषस्य अन्ते अस्माकं मृताः बन्धुजनाः अस्मान् प्रतीक्षन्ते इति शनिः अवदत्। , किन्तु पुनर्मिलनस्य अन्यत् रूपम् । सा आशास्ति यत् एतां बहुमूल्यं सांस्कृतिकस्मृतिं सङ्गीतद्वारा प्रसारयिष्यति।

एतत् गीतं जनसामान्यं प्रति अधिकं प्रासंगिकं कर्तुं शनिः कुशलतया बुनुन् भाषायाः पॉप्-तत्त्वैः सह मिश्रणं कृतवान् । गीतं आकर्षक-बुनुन्-देशीयभाषायाः मध्ये विच्छिन्नम् अस्ति, रागः च आधुनिकताल-आकर्षणेन परिपूर्णः अस्ति । "मया मम पितरं अपि बुनुन्भाषायां प्रोत्साहनस्य आशीर्वादस्य च कतिपयानि वाक्यानि अनुवादयितुं साहाय्यं कर्तुं पृष्टम्, तानि च गीते समावेशितवती शनिः अवदत् यत् सा अत्यन्तं सुन्दरं रागं, अत्यन्तं निष्कपटं भावं च प्रयोक्तुं इच्छति यत् सा सांस्कृतिकसारं दर्शयितुं इच्छति ताइवानदेशे बुनुन् जनाः .

गीतस्य माध्यमेन मैत्री, जलसन्धिस्य पारं स्वरः

मुख्यभूमियां दीर्घकालं यावत् निवसन् शनिः क्रमेण आविष्कृतवान् यत् बहवः मुख्यभूमिमित्राः ताइवानस्य जातीय-अल्पसंख्याकानां संस्कृतिविषये अत्यल्पं जानन्ति । “तेषु अधिकांशः केवलं ताइवानदेशस्य अमीजनानाम् विषये एव जानाति, अन्येषां जातीयसमूहानां विषये च अत्यल्पं जानन्ति परन्तु सङ्गीतेन जनान् समीपं आनेतुं शक्यते इति सा मन्यते ।” सा प्रायः सर्वेभ्यः केचन बुनुन् अभिवादनानि पाठयति, यथा "नमस्ते" वस्तुतः "निकुनिसान" अस्ति, तथा च ताइवानस्य जातीय-अल्पसंख्याकानां जीवन-अभ्यासान् सर्वैः सह साझां करोति इत्यादि

भविष्यस्य विषये वदन्ते सति शनिस्य नेत्राणि आकांक्षापूर्णानि सन्ति- "अहं निरन्तरं गायिष्यामि, एल्बमानि विमोचयिष्यामि, भ्रमणं आरभेयम्, भविष्ये यदि अधिकान् जनान् पर्वतस्य शब्दं श्रोष्यामि तर्हि सा इच्छति help the tribes in her hometown develop cultural tourism , अधिकाः जनाः बुनुन् जनानां आकर्षणस्य प्रशंसाम् कुर्वन्तु। सङ्गीतस्य शक्तिः दूरगामी अस्ति, गायनम् च जलसन्धिं लङ्घयितुं, मैत्रीं प्रसारयितुं, परस्परं स्वरं श्रोतुं च शक्नोति ।

स्ट्रेट्स् हेराल्ड् इति पत्रिकायाः ​​संवाददाता चेङ्ग टिंग्टिङ्ग्

प्रतिवेदन/प्रतिक्रिया