समाचारं

हेनान् प्रान्ते xinmi बसचालकः निवेदयति यत् यदि बैटरी न प्रतिस्थाप्यते तर्हि बसयानं स्थगितम् भविष्यति? अनेकाः प्रतिक्रियाः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव हेनान् प्रान्तस्य सिन्मी सिटी बस कम्पनीयाः बहवः बसचालकाः अवदन् यत् कम्पनीयाः बैटरी प्रतिस्थापनस्य अथवा वारण्टी नवीकरणस्य आवश्यकता वर्तते, अन्यथा बसयानं निलम्बनस्य सामनां करिष्यति। तदतिरिक्तं बसचालकाः अपि केचन अनुदानाः न सन्ति इति अवदन् । एतस्याः स्थितिः प्रतिक्रियारूपेण स्थानीयबसकम्पनीकार्यालयेन एतत् "असत्यम्" इति उक्तम् ।

बसचालकः मास्टर झाङ्गः पत्रकारैः सह उक्तवान् यत् २०१९ तः पूर्वं ज़िन्मी सिटी बसयानानि मुख्यतया व्यक्तिगतचालकस्वामिभिः क्रियन्ते स्म, क्षिन्मी सिटी बसकम्पनी इति नाम्ना च संचालिताः आसन्, यत्र कुलम् १९२ एतादृशाः सम्बद्धाः वाहनाः सन्ति परन्तु २०१९ तः कम्पनी केभ्यः स्वामिभ्यः वाहनानां अधिग्रहणं आरब्धं यत् सम्प्रति केवलं प्रायः ३० चालकाः स्वामिनः च सन्ति ये सम्बद्धतां निरन्तरं निर्वाहयन्ति

मास्टर झाङ्गः अवदत् यत् कारस्वामिनः प्रत्येकं षड्मासेषु कम्पनीं प्रति ६,२८० युआन् प्रबन्धनशुल्कं दातुं प्रवृत्ताः सन्ति, यद्यपि वाहनस्य सामान्यसञ्चालनं भवति वा इति। "प्रबन्धनशुल्कं संग्रह्य कम्पनी केवलं सीमितसेवाः प्रदाति यथा अनुदानानुरोधः, बीमाभुगतानं, चालकानां यात्रिकाणां च मध्ये विवादस्य निवारणं च।

मास्टर झाङ्ग इत्यनेन प्रदत्तदस्तावेजानां अनुसारं झेङ्गझौ नगरपालिकावित्तब्यूरो तथा हेनान् प्रान्तीयवित्तविभागेन ग्रामीणयात्रीपरिवहनस्य नगरीयपरिवहनविकासप्रोत्साहननिधिनां च बजटस्य पूर्वविनियोगस्य विषये बहुविधसूचनाः जारीकृताः सन्ति। अन्यः बसचालकः मास्टर हू इत्यपि अवदत् यत् २०१५ तमे वर्षे कारस्य क्रयणात् आरभ्य सर्वकारेण पेट्रोलवाहनानां नूतन ऊर्जाविद्युत्वाहनानां च अनुदानं प्रदत्तम्, अनुदानं च तुल्यकालिकरूपेण समये एव दत्तम् परन्तु २०१९ तः अनुदानं प्राप्तुं कठिनम् अभवत् ।

अनुदानस्य विषये मास्टर झाङ्गः सिन्मी सिटी बस कम्पनीयाः परामर्शं कृतवान् “कम्पनी अवदत् यत् तेभ्यः अद्यापि अनुदानं न प्राप्तम्।”

पश्चात् मास्टर झाङ्गः जिन्मी-नगरस्य वित्त-ब्यूरो-इत्यत्र जिज्ञासां कर्तुं गतः । "शिन्मीनगरस्य वित्तब्यूरो प्रारम्भे उक्तवान् यत् सः प्रासंगिकदस्तावेजान् परीक्षिष्यामि। परन्तु ततः सः अवदत् यत् सः दस्तावेजं न प्राप्तवान्।"

मास्टर झाङ्गः पत्रकारैः सह अवदत् यत् सिन्मी-नगरस्य परिवहन-ब्यूरो-संस्थायाः सितम्बर-मासे २०२३ तमे वर्षे एकं दस्तावेजं जारीकृतम् यत् बैटरी-प्रतिस्थापनं सुरक्षा-खतराभिः सह करणीयम् इति । xinmi city bus company इत्यनेन २०२४ तमस्य वर्षस्य जुलै-मासस्य ८ दिनाङ्के एकं दस्तावेजं जारीकृतम् यत् वाहनस्वामिनः ५ सितम्बर्-मासस्य पूर्वं बैटरी-प्रतिस्थापनं वा वारण्टी-नवीनीकरणं वा कर्तुं प्रवृत्ताः, अन्यथा बसयानं निलम्बितं भविष्यति यद्यपि क्षिन्मी-नगरस्य परिवहन-ब्यूरो-संस्थायाः बैटरी-प्रतिस्थापनस्य स्थगनस्य अनुमतिः अक्टोबर्-मासस्य १२ दिनाङ्कपर्यन्तं दत्ता तथापि कार-स्वामिनः अद्यापि असन्तुष्टाः सन्ति ।

"वयं नियमितरूपेण निरीक्षणं करिष्यामः, लापरवाहीपूर्वकं मार्गे न गमिष्यामः। वाहनानां वार्षिकनिरीक्षणं माध्यमिकं अनुरक्षणं च भवति, तथा च ५ वर्षाधिकानां वाहनानां निरीक्षणं प्रत्येकं षड्मासेषु भविष्यति। केचन वाहनानि केवलं ६ वर्षाणाम् अधिकं कालात् प्रचलन्ति, तथा च तत्र कोऽपि प्रमाणं नास्ति यत् बैटरी समस्या अस्ति, अतः अस्माभिः कार्यं स्थगयित्वा तत् स्क्रैप् करणीयम्, यत् अतीव अयुक्तम् अस्ति।" मास्टर झाङ्गः अवदत् यत् बैटरी प्रतिस्थापनस्य व्ययः एकलक्षं वा २,००,००० युआन् यावत् भवति, प्रतिस्थापनं च बैटरी-आयुः ऊर्जा-घनत्वं च इत्यादिषु विविध-कारकेषु निर्भरं भवति विशेषाः तृतीयपक्ष-एजेन्सी बैटरी योग्या अस्ति वा, सुरक्षा-खतराः सन्ति वा इति परीक्षणं करोति

मास्टर झाङ्गः ५ सितम्बर् दिनाङ्कात् पूर्वं परितः डेङ्गफेङ्ग्, गोङ्गी इत्यादिषु काउण्टीषु नगरेषु च गत्वा अवलोकितवान् यत् एतेषु क्षेत्रेषु अनिवार्यरूपेण बैटरी-प्रतिस्थापनस्य आवश्यकतां जनयन्तः प्रासंगिकाः दस्तावेजाः न प्राप्ताः

२३ सितम्बर् दिनाङ्के संवाददाता झिन्मी-नगरस्य बस-कम्पनीयाः कार्यालयेन सह सम्पर्कं कृतवान् यत् कर्मचारिणः प्रतिक्रियाम् अददात् यत् एतत् "असत्यम्" इति, परन्तु ततः "स्पष्टं नास्ति" इति झिन्मी-नगरस्य वित्त-ब्यूरो-संस्थायाः एकः कर्मचारी अवदत् यत्, "अत्र बैटरी-प्रतिस्थापनस्य विषये, संवाददाता २४ दिनाङ्के सिन्मी-नगरस्य परिवहन-ब्यूरो-इत्यनेन सह सम्पर्कं कृतवान्, ततः कर्मचारिणः अवगमनानन्तरं प्रतिक्रियाम् अददात्। परन्तु प्रेससमयपर्यन्तं संवाददाता उत्तरं न प्राप्तवान् आसीत् ।

(लोकप्रिय समाचारः किलु वन प्वाइण्ट् रिपोर्टरः ली जिंग् तथा प्रशिक्षुः ली मियाओ)