समाचारं

"सुप्तः दिग्गजः जागरिष्यति", अमेरिकी-बन्दरगाह-प्रहारः निकटः अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा अमेरिकीनीतिनिर्मातारः महङ्गानि दमनात् कार्यबाजारस्य उत्तेजनं प्रति ध्यानं प्रेषयन्ति तथा तथा अर्थव्यवस्थायां प्रमुखः प्रभावः भवितुम् अर्हति इति संकटः शान्ततया समीपं गच्छति, यत् महामारीकाले आपूर्तिशृङ्खलायां व्यत्ययस्य, उपभोक्तृणां असन्तुष्टेः च पुनरागमनस्य धमकीम् अयच्छति

ब्लूमबर्ग्-संस्थायाः अनुसारं पूर्वदिशि मेक्सिको-खातेः च प्रमुखेषु बन्दरगाहेषु प्रायः ४५,००० गोदीकर्मचारिणः वार्तायां गतिरोधस्य कारणेन अक्टोबर्-मासस्य प्रथमे दिने हड़तालस्य धमकीम् अयच्छन् सामान्यनिर्वाचनस्य पूर्वसंध्यायां हड़तालकार्याणि निर्वाचने अधिकं अनिश्चिततां वर्धयति।

जूनमासात् आरभ्य श्रमिकप्रबन्धनयोः मध्ये वार्तायां सफलतां प्राप्तुं असफलाः अभवन्, उद्योगाधिकारिणः सामान्यतया हड़तालः अपरिहार्यः इति मन्यन्ते अस्य कृते महासागरीयनौकायानकम्पनयः बन्दरगाहसञ्चालकाः च ग्राहकानाम् कृते तत्कालीनसूचनाः जारीकृतवन्तः, सम्भाव्यप्रहारस्य प्रभावस्य निवारणाय आकस्मिकयोजनानि च निर्मातुं आरब्धवन्तः।

२०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ५ दिनाङ्के मिनेसोटा-राज्यस्य एडिना-नगरे टार्गेट्-प्रमुख-भण्डारस्य उत्पाद-विभागः ।

बन्दरगाहाः अमेरिकीविदेशव्यापारस्य महत्त्वपूर्णद्वाराः सन्ति, यत्र कंटेनरयुक्तमालस्य सर्वेषां आयातनिर्यातानां आर्धाधिकं एतेषां प्रमुखव्यापारद्वारद्वारा संसाधितं भवति अनुमानं भवति यत् यदि हड़तालः सप्ताहं यावत् भवति तर्हि अमेरिकी अर्थव्यवस्थायाः ७.५ अर्ब अमेरिकी डॉलरपर्यन्तं हानिः भवितुम् अर्हति । एतेन न केवलं कदलीफलस्य, प्लाईवुडस्य, वाहनस्य भागस्य इत्यादीनां विशेषवस्तूनाम् कोटिकोटिपेटिकाः प्रभाविताः सन्ति, अपितु सम्पूर्णा आपूर्तिशृङ्खलाव्यवस्था अपि प्रभाविताः सन्ति

यदि हड़तालः भवति तर्हि उपभोक्तृवस्तूनाम्, कारखानानां भागानां, केषाञ्चन वाहनानां च प्रेषणं स्थगितम् भविष्यति, येन निर्वाचनयुद्धभूमिराज्येषु वाहन-आपूर्ति-शृङ्खलाः अन्ये च निर्माण-जालाः बाधिताः भविष्यन्ति मूल्यवृद्धिः च भवति।

विश्लेषकाः चेतयन्ति यत् बन्दरगाहस्य जामः क्षमता न्यूनीकरोति, मालवाहनस्य दरं च वर्धयति इति कारणेन विश्वे एव नॉक-ऑन्-प्रभावाः अनुभूयन्ते। अद्यापि पक्षद्वयं सम्झौतां प्राप्तुं दूरम् अस्ति। महामारीकाले विदेशीय-कंटेनर-शिपिङ्ग-कम्पनीभिः प्राप्तस्य लाभस्य भागः श्रमिकैः प्राप्तव्यः इति तर्कयन् षड्वर्षाणां अन्तः प्रायः ८०% वेतनवृद्धेः आग्रहं कुर्वन् संघः आग्रहं कुर्वन् अस्ति कम्पनयः तु प्रचुरं धनं प्राप्य पूर्वानुमानं स्थापयितुं न इच्छन्ति इति कारणेन प्रतीक्षां कर्तुं अधिकं इच्छन्ति ।

अन्तर्राष्ट्रीय-लॉन्गशोरमेन्-सङ्घस्य कठोर-भाषण-नेता हैरोल्ड् डैगेट्-इत्यनेन सितम्बर्-मासस्य १७ दिनाङ्के विज्ञप्तौ उक्तं यत् "यदि नूतनः मास्टर-अनुबन्ध-सम्झौता न भवति तर्हि २०२४ तमस्य वर्षस्य अक्टोबर्-मासस्य प्रथमे दिने एकः सुप्तः दिग्गजः बन्दः भविष्यति" इति मङ्गलवारः।"