समाचारं

१५ वर्षाणि यावत् व्यापारं कुर्वन् एकः विलासिता होटलः राष्ट्रियदिवसस्य पूर्वसंध्यायां स्वस्य बन्दीकरणस्य घोषणां कृतवान् कर्मचारिणः अवदन् यत् तेषां कृते प्रायः एकवर्षं यावत् वेतनं ऋणी अस्ति।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राष्ट्रदिवसस्य अवकाशस्य पूर्वसंध्यायां पर्यटन-उद्योगः स्वस्य चरम-ऋतुस्य आरम्भं कर्तुं प्रवृत्तः अस्ति ।परन्तु एकेन विलासिनीहोटेलेन अप्रत्याशितरूपेण घोषितं यत् एतत् मासत्रयं यावत् बन्दं भविष्यति ।

२१ सितम्बर् दिनाङ्के प्रातःकाले अन्तर्राष्ट्रीयहोटेलब्राण्डस्य इन्टरकॉन्टिनेन्टल् होटेल्स् ग्रुप् इत्यस्य सहायककम्पनी इन्टरकॉन्टिनेन्टल् हुइझोउ रिसोर्ट् होटेल् इत्यत्र अराजकता आसीत् प्रायः एकवर्षं यावत् ऋणं कृतं वेतनं सामाजिकसुरक्षां च आग्रहयितुं ते अत्र समागताः ।

अवगम्यते यत् इन्टरकॉन्टिनेन्टल हुइझोउ रिसोर्ट् होटेल् २००९ तमे वर्षे उद्घाटितम् अस्ति तथा च १५ वर्षाणि यावत् कार्यं कुर्वन् अस्ति इति दावान् करोति यत् एतत् गुआङ्गडोङ्ग प्रान्ते एकमात्रं रिसोर्ट् होटेल् अस्ति यत् अन्तर्राष्ट्रीयपञ्चतारकहोटेलेन प्रबन्धितं भवति तथा च हॉट् स्प्रिंग्स्, स्पा च एकीकृतम् अस्ति अधुना एव होटेलेन अस्थायीरूपेण स्वद्वाराणि पिधास्यति इति घोषितम् ।

कर्मचारिणां मते सम्प्रति अस्मिन् होटेले १०० तः अधिकाः कर्मचारीः सन्ति । एकवर्षद्वयं पूर्वं कतिपयान् मासान् यावत् वेतनं व्यत्यस्तं वा संयुक्तरूपेण वा दत्तं भवति स्म, अधुना यावत् कर्मचारिणां कृते ९ मासात् ११ मासपर्यन्तं वेतनं ऋणं भवति, तदतिरिक्तं सामाजिकसुरक्षा भविष्यनिधिनादीनां बकाया भवति , राशिः ६ अधिका अस्ति मिलियन युआन।

संवाददाता अवलोकितवान् यत् हुइझोउनगरस्य इन्टरकॉन्टिनेन्टल रिसोर्टहोटेलस्य मुख्यसञ्चालनसंस्था हुइझोउ गोल्डन् गूज हॉट् स्प्रिंग इण्डस्ट्रियल् कम्पनी लिमिटेड् इन्टरकॉन्टिनेन्टल रिसोर्ट होटेल्, होटेलस्य ब्राण्ड् प्रबन्धकः इन्टरकॉन्टिनेन्टल होटेल्स् ग्रुप्, स्वामिकम्पनी च हुइझोउ गोल्डन् गूज हॉट् स्प्रिंग् अस्ति औद्योगिककम्पनी लिमिटेड् इति सूचीकृतकम्पनी आर एण्ड एफ रियल एस्टेट् सम्पूर्णस्वामित्वयुक्ता सहायककम्पनी।

पर्यटन-होटेल-उद्योगस्य वरिष्ठः अर्थशास्त्री झाओ हुआन्यान् "दैली इकोनॉमिक न्यूज" इत्यस्य संवाददात्रेण सह साक्षात्कारे अवदत् यत् होटेल-उद्योगे स्थानान्तरणं, बन्दीकरणं च इत्यादीनां विविधानां घटनानां मौलिकं कारणं होटेलस्य आपूर्तिः एव उद्योगः माङ्गं अतिक्रमति, येन परिचालनकठिनताः भवन्ति ।

कर्मचारिणः दावान् कुर्वन्ति यत् तेषां कृते प्रायः एकवर्षं यावत् वेतनं ऋणी अस्ति

दशवर्षेभ्यः अधिकं होटेले कार्यं कृतवान् कर्मचारी ली ली (छद्मनाम) "दैली इकोनॉमिक न्यूज" इति संवाददात्रे अवदत् यत् १९ सितम्बर् दिनाङ्के अपराह्णे होटेलेन निर्गतं सार्वजनिकसूचना प्राप्तवती। अस्मिन् सूचनायां ज्ञायते यत् हुइझोउ इन्टरकॉन्टिनेन्टल रिसोर्ट होटेलस्य कृते हुइझोउ जिन्'ए हॉट स्प्रिंग इण्डस्ट्रियल कं, लिमिटेड तथा लिउझौ होटेल मैनेजमेंट (शंघाई) कं, लिमिटेड इत्येतयोः मध्ये प्रबन्धन अनुबन्धः २० सितम्बर २०२४ दिनाङ्के समाप्तः भविष्यति अनुबन्धस्य समाप्तेः अनन्तरं , परियोजना पुनः कार्यरतं न भविष्यति intercontinental hotel इति रूपेण।1 अक्टूबर 2024 तः आरभ्य, huizhou jin'e hot spring industrial company, ltd परिचालनं कृत्वा मासत्रयं यावत् बन्दः भविष्यति।

२१ सेप्टेम्बर् दिनाङ्के संवाददाता इन्टरकण्टिनेण्टल् रिसोर्ट हुइझोउ इत्यस्य फ्रण्ट् डेस्क् नम्बरे बहुवारं फ़ोनं कृतवान्, परन्तु कोऽपि उत्तरं न दत्तवान् । तदनन्तरं संवाददाता इन्टरकॉन्टिनेन्टल होटेल्स् इत्यस्य आधिकारिक आरक्षणकेन्द्रं कृत्वा हुइझोउनगरस्य इन्टरकॉन्टिनेन्टल रिसोर्ट् होटेल् उपभोक्तृरूपेण बुकं कर्तुं प्रयतितवान् कर्मचारिणः अवदन् यत् होटेल् इन्टरकॉन्टिनेन्टल होटेल्स् समूहात् पृथक् कृत्वा २० सितम्बर् तः बन्दं कृतम् अस्ति, सम्प्रति आरक्षणं च अस्ति अनुपलब्धम् ।

२१ दिनाङ्के अपराह्णे संवाददाता पुनः ओटीए (ऑनलाइनयात्रा) मञ्चं पश्यन् होटेल् "अन्तर्राष्ट्रीयब्राण्ड् होटेल्" इति प्रदर्शितम् इति ज्ञातवान् ।

चित्रस्य स्रोतः : ota मञ्चस्य स्क्रीनशॉट्

इन्टरकॉन्टिनेन्टल् हुइझोउ रिसोर्ट होटेल् इत्यस्य आधिकारिकजालस्थलस्य ओटीए-मञ्चस्य च अनुसारं २००९ तमे वर्षे अस्य होटेलस्य उद्घाटनं जातम्, यस्य क्षेत्रफलं १२०० एकर्-अधिकं क्षेत्रं भवति, प्रायः २०० कक्ष्याः च सन्ति

ली ली इत्यनेन उक्तं यत् सम्प्रति होटेले १०० तः अधिकाः कर्मचारीः सन्ति । ली ली इत्यनेन प्रदत्तानां बैंकखातविवरणानां अनुसारं २०२३ तमस्य वर्षस्य अगस्तमासस्य वेतनं २०२३ तमस्य वर्षस्य डिसेम्बरमासस्य अन्ते भविष्यति । २०२४ तः ली ली कुलम् ४ मासस्य वेतनं प्राप्तवान् २०२४ तमस्य वर्षस्य अगस्तमासपर्यन्तं २०२३ तमस्य वर्षस्य डिसेम्बरमासस्य वेतनं प्राप्तवान् ।२०२४ तमस्य वर्षस्य जनवरीतः अगस्तमासपर्यन्तं वेतनं अद्यापि न प्राप्तम् ।

वेतनबकायाः ​​विषये संवाददाता अन्येभ्यः होटेलकर्मचारिभ्यः अपि पुष्टिं प्राप्तवान् यत् तेषां अनुभवाः ली ली इत्यस्य सदृशाः सन्ति, तेषु अधिकांशः ९ तः ११ मासपर्यन्तं वेतनं ऋणी अस्ति होटेलस्य कर्मचारिभिः प्रदत्तस्य हुइझोउ इन्टरकॉन्टिनेन्टल रिसोर्ट होटेलस्य निरस्तीकरणव्ययस्य सांख्यिकीयसारणी दर्शयति यत् अगस्त २०२४ यावत् कर्मचारीवेतनं, सामाजिकसुरक्षा, देयप्रोविडेंटनिधिः च कुलम् ६० लक्षयुआनतः अधिकं भवति

हुइझोउ इन्टरकण्टिनेण्टल् रिसोर्ट होटेल् इत्यस्य अपि व्यापारः प्रफुल्लितः आसीत्, यत्र पञ्चषट्शतानि कर्मचारीः आसन् इति अवगम्यते । परन्तु पश्चात् व्यापारः अधिकाधिकं दुर्गतिम् अवाप्तवान्, कर्मचारिणां संख्या अपि न्यूनीभवति स्म । ली ली इत्यनेन कारणस्य विषये अपि चिन्तितम् यत् एतत् नाम सत्यं नास्ति इति मौलिककारणं यद्यपि २०१७ तमे वर्षे आंशिकरूपेण नवीनीकरणं कृतम् आसीत् अतिवृद्धाः आसन्, वर्तमानग्राहकानाम् आवश्यकतां न पूरयन्ति स्म ।

हुइझोउनगरस्य इन्टरकॉन्टिनेन्टल् रिसोर्टहोटेलस्य आपूर्तिकर्तास्वामिना झाओ वेइ (छद्मनाम) पत्रकारैः सह उक्तं यत् पूर्वं सहकार्यं समाप्तुं प्रस्तावस्य अनन्तरं मालस्य भुक्तिः अद्यापि न निश्चिन्तः, होटेलेन च माध्यमेन भुक्तितः कटौतीं कर्तुं प्रस्तावः कृतः चेक-इन इत्यादीनि उपभोगविधयः।

ली ली इत्यस्य अनुमानं यत् यदि होटेलस्य पूर्णतया नवीनीकरणं भवति तर्हि आवश्यकं धनं २० कोटि युआन् अधिकं भवितुम् अर्हति । "सम्प्रति होटलं व्यापारात् बहिः इति वदति, परन्तु अहं न मन्ये यत् कम्पनी एतस्य होटेलस्य संचालनं निरन्तरं कर्तुं एतावत् धनं व्यययिष्यति इति future.सः केवलं यथाशीघ्रं वेतनस्य बकाया प्राप्तुं आशास्ति .

उद्योगस्य अन्तःस्थः : होटेल-उद्योगे पूर्वमेव अति-आपूर्तिः अस्ति

नेत्रपरीक्षा दर्शयति, २.हुइझोउ मध्ये इन्टरकॉन्टिनेन्टल रिसोर्ट होटेलस्य मुख्यसञ्चालनसंस्था इन्टरकॉन्टिनेन्टल रिसोर्ट होटेल्, हुइझोउ जिन्'ए हॉट स्प्रिंग औद्योगिक कं, लिमिटेड, तथा च स्वामिकम्पनी हुइझोउ जिन्'ए हॉट स्प्रिंग औद्योगिक कं, लिमिटेड अस्ति कम्पनी 1999 तमे वर्षे स्थापिता अस्ति २००४ तमे वर्षे ५०.१ मिलियन युआन् इत्यस्य पञ्जीकृतराजधानी आसीत् ।२१ सितम्बरतः २३ दिनाङ्कपर्यन्तं संवाददाता होटेलसञ्चालनसंस्थानां स्वामिकम्पनीनां च औद्योगिकव्यापारपञ्जीकरणस्य दूरभाषसङ्ख्यासु सार्वजनिकसम्पर्कसङ्ख्यासु च बहुवारं सम्पर्कं कृतवान्, परन्तु तस्य उत्तरं न दत्तम्, प्रेषितस्य साक्षात्कारपत्रस्य प्रतिक्रिया अपि न दत्ता।

ज्ञातव्यं यत् huizhou golden goose hot spring industrial co., ltd. अधुना सूचीबद्धकम्पनी guangzhou r&f real estate co., ltd. इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी अस्ति। २०१४ तमस्य वर्षस्य दिसम्बरमासे आर एण्ड एफ रियल एस्टेट् इत्यनेन घोषितं यत् सः हुइझोउ गोल्डन् गूज औद्योगिककम्पनी लिमिटेड् इत्यस्य हितं कुलविचारार्थं ५३० मिलियन युआन् इत्यस्य अधिग्रहणं करिष्यति

आर एण्ड एफ समूहः २००४ तमे वर्षात् उच्चस्तरीयहोटेल-उद्योगे प्रवेशं कृतवान् अस्ति तथा च अन्तर्राष्ट्रीयहोटेल-ब्राण्ड्-सहकार्यं कर्तुं रोचते । हुइझोउ इन्टरकॉन्टिनेन्टल रिसोर्ट होटेलस्य बन्दीकरणम्, कर्मचारिणां वेतनस्य भुक्तिः इत्यादिषु विषयेषु प्रतिक्रियारूपेण, २१ सितम्बरतः २३ दिनाङ्कपर्यन्तं, संवाददाता आर एण्ड एफ रियल एस्टेट् इत्यस्य सार्वजनिकफोनसङ्ख्यायां अनेकवारं सम्पर्कं कृत्वा कम्पनीयाः सार्वजनिकईमेलपतेः साक्षात्कारपत्रं प्रेषितवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम्।

चित्रस्य स्रोतः : intercontinental huizhou resort hotel official wechat

२३ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं आर एण्ड एफ प्रॉपर्टीज इत्यस्य शेयरमूल्यं प्रतिशेयरं ०.७५ हाङ्गकाङ्ग डॉलर आसीत्, यस्य कुलविपण्यमूल्यं २.८१४ अब्ज हाङ्गकाङ्ग डॉलर आसीत् । वित्तीयदत्तांशैः ज्ञायते यत् २०२३ तमे वर्षे आर एण्ड एफ रियल एस्टेट् इत्यस्य राजस्वं ३६.२४ अरब युआन् भविष्यति, यत्र २०.१६ अरब युआन् शुद्धलाभहानिः भविष्यति । २०१९ तमे वर्षे चरमसमये आर एण्ड एफ रियल एस्टेट् इत्यस्य कारोबारः ९०.८१ अरब आरएमबी, शुद्धलाभः १०.०९ अरब आरएमबी च प्राप्तः ।

इन्टरकॉन्टिनेन्टल् हुइझोउ रिसोर्ट् होटेल् इत्यस्य मूलब्राण्ड्-प्रबन्धकः इन्टरकॉन्टिनेन्टल् होटेल्स् ग्रुप् इति लण्डन्-न्यूयॉर्क-स्टॉक-एक्सचेंजयोः सूचीकृतः विश्वप्रसिद्धः अन्तर्राष्ट्रीयहोटेल्-ब्राण्ड् अस्ति २० सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं इन्टरकॉन्टिनेन्टल् होटेल्स् इत्यस्य अमेरिकी-शेयरमूल्यं प्रतिशेयरं १०८.२१ अमेरिकी-डॉलर् आसीत्, यस्य कुलविपण्यमूल्यं १७.३ अरब अमेरिकी-डॉलर् आसीत्, यत् आरएमबी-रूप्यकेषु १०० अरब-युआन्-अधिकं भवति

२०२४ तमस्य वर्षस्य प्रथमार्धपर्यन्तं इन्टरकॉन्टिनेन्टल् होटेल्स् इत्यस्य विश्वे ६,४३० होटलानि सन्ति, येषु कुलम् ९५५,००० कक्ष्याः सन्ति । संवाददाता अवलोकितवान् यत् हुइझोउ-नगरस्य इन्टरकॉन्टिनेन्टल-रिसोर्ट-होटेल्-इत्यस्य इन्टरकॉन्टिनेन्टल्-होटेल्स्-समूहात् पृथक् भवितुं अनन्तरं हुइझोउ-नगरे इन्टरकॉन्टिनेन्टल्-होटेल्-क्राउन्-प्लाजा-हुइझोउ-इत्येतयोः कार्यं भवति स्म

२०२४ तमे वर्षे प्रथमार्धे इन्टरकॉन्टिनेन्टल् होटेल्स् इत्यस्य कुलराजस्वं २.३२२ अब्ज अमेरिकीडॉलर् आसीत्, यत् वर्षे वर्षे ४% वृद्धिः अभवत्, परिचालनलाभः वर्षे वर्षे १२% वर्धितः, ५३५ मिलियन अमेरिकीडॉलर् यावत्; वर्षस्य प्रथमार्धे प्रतिउपलब्धकक्षं (revpar) वैश्विकराजस्वं ३.०% वर्धितम्, यस्मिन् ग्रेटरचीनदेशे २.६% न्यूनता अभवत् ।

झाओ हुआन्यान् पत्रकारैः सह उक्तवान् यत् अद्यत्वे होटेल-उद्योगे स्थानान्तरणं, बन्दीकरणं च इत्यादीनि विविधानि घटनानि भवन्ति तस्य मौलिकं कारणं यत् होटेल-उद्योगे आपूर्तिः माङ्गं अतिक्रमति, यस्य परिणामेण परिचालन-कठिनताः भवन्ति।

२१ सितम्बर् दिनाङ्के "डेली इकोनॉमिक न्यूज" इत्यस्य एकः संवाददाता हुइझोउ इन्टरकॉन्टिनेन्टल रिसोर्ट होटेल् इत्यस्य बन्दीकरणस्य विषये गहनं साक्षात्कारं कर्तुं आशां कुर्वन् इन्टरकॉन्टिनेन्टल् होटेल् इत्यस्य सम्पर्कं कृतवान्, परन्तु प्रेससमयपर्यन्तं तस्य उत्तरं न प्राप्तम् .