समाचारं

विद्यमान बंधकव्याजदरेषु न्यूनीकरणे ध्यानं दत्तव्यम्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२४ दिनाङ्के प्रातःकाले राज्यपरिषदः सूचनाकार्यालयेन पत्रकारसम्मेलनं कृतम् अस्मिन् सत्रे चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्ग् इत्यनेन घोषितं यत् विद्यमानस्य बंधकऋणानां व्याजदराणि न्यूनीकृतानि भविष्यन्ति तथा च न्यूनतमं पूर्वभुगतानानुपातः न्यूनीकरिष्यते बन्धकऋणानि हि एकीकृतानि स्यात्। विशेषतः : १.
वाणिज्यिकबैङ्काः विद्यमानं बंधकव्याजदरं नूतनबन्धकव्याजदराणां समीपे न्यूनीकर्तुं मार्गदर्शिताः भविष्यन्ति औसतं न्यूनीकरणं प्रायः ०.५ प्रतिशताङ्कः भविष्यति।
द्वितीयगृहऋणस्य न्यूनतमं पूर्वभुगतानानुपातं राष्ट्रियस्तरस्य २५% तः १५% यावत् न्यूनीकृतं भविष्यति, प्रथमद्वितीयगृहऋणस्य न्यूनतमं पूर्वभुगतानानुपातं च एकीकृतं भविष्यति।
वस्तुतः २०२३ तमस्य वर्षस्य अगस्तमासस्य अन्ते निवासिनः व्याजभारं न्यूनीकर्तुं उपभोगस्य विस्तारस्य समर्थनार्थं च केन्द्रीयबैङ्कः वित्तीयनिरीक्षणराज्यप्रशासनश्च संयुक्तरूपेण वाणिज्यिकबैङ्कान् विद्यमानस्य प्रथम- home loans.23 खरब युआनतः अधिकस्य विद्यमानस्य बंधकऋणस्य व्याजदराणि न्यूनीकृतानि सन्ति, तथा च समायोजितभारितसरासरी व्याजदरः 4.27% अस्ति, यत्र औसतेन 73 आधारबिन्दुः न्यूनता अस्ति।
परन्तु अस्मिन् वर्षे एलपीआर-कटाहेन नूतनानां व्यक्तिगत-आवास-ऋणानां, विद्यमान-व्यक्तिगत-आवास-ऋणानां च मध्ये व्याज-दरस्य प्रसारः पुनः विस्तारितः अस्ति अधुना विद्यमानबन्धकव्याजदराणां न्यूनीकरणस्य आह्वानं कृतम् अस्ति ।
अस्मिन् विषये शङ्घाई ई-हाउस रियल एस्टेट रिसर्च इन्स्टिट्यूट् इत्यस्य उपनिदेशकः यान युएजिन् इत्यनेन उक्तं यत् विद्यमानस्य बंधकव्याजदराणां न्यूनीकरणस्य हाले विषयस्य प्रतिक्रियारूपेण यस्य विषये जनाः सर्वाधिकं चिन्तिताः सन्ति, अस्मिन् समये केन्द्रीयबैङ्कः अतीव स्पष्टः अस्ति तथा च विद्यमानं बंधकव्याजदरं नूतनबन्धकव्याजदराणां समीपे न्यूनीकर्तुं वाणिज्यिकबैङ्कानां मार्गदर्शनं करोति। तात्पर्यम् अस्ति यत् निकटभविष्यत्काले केन्द्रीयबैङ्कस्य परिनियोजनानुसारं मासिकबन्धकप्रतिशोधकानां कृते बंधकऋणस्य व्ययस्य न्यूनीकरणं बङ्काः निरन्तरं करिष्यन्ति।
सरलगणना दर्शयति यत् यदि तत् ५० आधारबिन्दुभिः न्यूनीकर्तुं शक्यते तर्हि ३० वर्षेषु समानमूलभूतव्याजयुक्तस्य १० लक्षस्य ऋणमूलस्य कृते मासिकं भुक्तिः ३०० युआन् न्यूनीकर्तुं शक्यते गतवर्षे विद्यमानबन्धकव्याजदरेषु प्रथमवारं न्यूनीकरणात् परं देशे सर्वत्र विद्यमानबन्धकव्याजदराणां न्यूनीकरणं द्वितीयवारं अपि अस्ति, येन गृहक्रेतृणां वा ऋणपरिशोधनपरिवारानाम् मासिकदेयताभारः यथार्थतया न्यूनीकरिष्यते। यद्यपि एषा तीव्रता पूर्वं अपेक्षिता ८० आधारबिन्दवः इव विशाला नास्ति तथापि खलु राष्ट्रदिवसस्य पूर्वसंध्यायां केन्द्रीयबैङ्केन गृहेभ्यः निर्गतं उपहारपुटम् अस्ति
पूर्वभुक्ति-अनुपातस्य विषये अस्मिन् समये द्वितीयगृहस्य अथवा उन्नत-आवासस्य कृते शिथिल-पूर्व-भुगतान-अनुपातस्य मार्गदर्शनं कार्यान्वितम् अस्ति । यद्यपि पूर्वं द्वितीयगृहेषु पूर्वभुक्ति-अनुपातः न्यूनीकृतः अस्ति तथापि प्रथमगृहेषु अपेक्षया किञ्चित् अधिकः अस्ति । परन्तु १५% यावत् एतत् न्यूनीकरणं द्वितीयगृहेषु अथवा उन्नतगृहेषु पूर्वभुगतानानुपातं गृहक्रयणस्य सीमां च न्यूनीकर्तुं साहाय्यं करिष्यति। सरलगणना दर्शयति यत् यदि कश्चन परिवारः कुलमूल्येन २० लक्षं द्वितीयगृहस्य सदस्यतां लभते तर्हि पूर्वं पूर्वभुक्तिः ५,००,००० भवति स्म, परन्तु अधुना तत् ३,००,००० यावत् न्यूनीकृतम्, प्रत्यक्षतया २,००,००० न्यूनीकरणं, यत् स्वाभाविकतया माङ्गं सक्रियं करिष्यति सुधारार्थं वा गृहप्रतिस्थापनार्थं वा।
केन्द्रीयबैङ्कस्य एषा नीतिः विद्यमानं बंधकऋणं नूतनगृहक्रयणमागधां च आच्छादयति, यत्र व्यापकं कवरेजं बृहत्लाभं च भवति, गृहक्रयणस्य व्ययस्य न्यूनीकरणे, गृहक्रयणविश्वासं निरन्तरं वर्धयितुं, विद्यमानस्य जोखिमस्य निरन्तरं न्यूनीकरणे च सकारात्मकं भूमिकां निर्वहति गृहऋणानि। अद्यतनकाले नागरिकेषु मित्रेषु च अयं उष्णचर्चा विषयः अभवत् तत्सहकालं निवासिनः उपभोगं निरन्तरं चालयितुं साहाय्यं करिष्यति ।
(लोकप्रिय समाचार·फेंगकोउ वित्त संवाददाता झांग टिंग्वांग)
प्रतिवेदन/प्रतिक्रिया