समाचारं

केन्द्रीयबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः - विद्यमानव्यापारिकआवासस्य डिस्टॉकिंग् त्वरयितुं मार्केट-उन्मुख-पद्धतेः उपयोगं कुर्वन्तु

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनस्य शुद्धवित्तः, सितम्बर् २४ दिनाङ्के अद्य राज्यपरिषदः सूचनाकार्यालयेन चीनदेशस्य जनबैङ्कस्य गवर्नर् पानगोङ्गशेङ्गः पत्रकारसम्मेलने भागं गृहीत्वा उक्तवान् यत् अस्मिन् वर्षे चीनदेशस्य जनबैङ्कः तस्य पालनम् अकरोत् वास्तविक अर्थव्यवस्थायाः वित्तीयसेवानां मौलिकप्रयोजनं तथा च समर्थकमौद्रिकनीतीनां पालनम् अस्माभिः फरवरी, मे, जुलैमासेषु त्रिवारं अपेक्षाकृतं महत्त्वपूर्णं मौद्रिकनीतिसमायोजनं कार्यान्वितम्।
मौद्रिकनीतेः कुलराशिः इत्यस्य दृष्ट्या निक्षेपभण्डारानुपातस्य न्यूनीकरणं, नीतिव्याजदरस्य न्यूनीकरणं, ऋणविपण्यकोटेशनदरं अधः मार्गदर्शनं च इत्यादीनां विविधानां मौद्रिकनीतिसाधनानाम् उपयोगः व्यापकरूपेण उत्तमं मौद्रिकवित्तीयवातावरणं निर्मातुं भविष्यति .
मौद्रिकनीतेः संरचनायाः दृष्ट्या वयं उच्चगुणवत्तायुक्तविकासे प्रमुखकडिषु केन्द्रीभविष्यामः, प्रौद्योगिकीनवाचारस्य प्रौद्योगिकीपरिवर्तनस्य च पुनर्ऋणस्थापनं करिष्यामः, प्रौद्योगिकीनवाचारस्य तथा उपकरणस्य उन्नयनस्य परिवर्तनस्य च वित्तीयसमर्थनं वर्धयिष्यामः। बंधकऋणानां पूर्वभुक्ति-अनुपातं बंधक-ऋण-व्याज-दरं च न्यूनीकर्तुं, भविष्य-निधि-ऋणानां व्याज-दरं न्यूनीकर्तुं, किफायती-आवासस्य पुनर्वित्तपोषणस्य स्थापनां कर्तुं, विद्यमान-वाणिज्यिक-आवासस्य डिस्टॉकिंग्-करणाय च विपण्य-उन्मुख-पद्धतेः उपयोगः करणीयः
मौद्रिकनीतेः संचरणस्य दृष्ट्या वयं वित्तीय-उद्योगस्य त्रैमासिक-मूल्य-वर्धित-लेखा-पद्धतेः सुधारं प्रवर्धयिष्यामः, पूर्व-गणना-पद्धत्याः मुख्यतया निक्षेप-ऋण-वृद्धि-दर-आधारितः आय-विधि-लेखा-करणं यावत्, सुधारयिष्यामः तथा च हस्तचलितव्याजदेयतायां निधिं निष्क्रियतां च मानकीकृत्य विद्यमानानाम् अकुशलवित्तीयसंस्थानां पुनः सजीवीकरणं, निधिप्रयोगस्य प्रभावशीलतायां सुधारः, मौद्रिकनीतेः संचरणदक्षता च सुधारः।
विनिमयदराणां विषये अस्माभिः विनिमयदराणां निर्माणे विपण्यस्य निर्णायकभूमिकायाः ​​समर्थनं करणीयम्, विनिमयदरस्य लचीलतां निर्वाहयितुम्, अपेक्षाणां मार्गदर्शनं सुदृढं कर्तव्यं, आरएमबी विनिमयदरस्य मूलभूतस्थिरतां च उचिते सन्तुलितस्तरस्य च निर्वाहयितव्या।
पान गोङ्गशेङ्गः दर्शितवान् यत् मौद्रिकनीतेः प्रभावशीलता अद्यापि दर्शयति अगस्तमासस्य अन्ते सामाजिकवित्तपोषणस्य परिमाणं वर्षे वर्षे ८.१% वर्धितम्, आरएमबी ऋणेषु वर्षे वर्षे ८.५% वृद्धिः अभवत्, यत् प्रायः अस्ति नाममात्रस्य सकलराष्ट्रीयउत्पादवृद्धिदरात् ४ प्रतिशताङ्काः अधिकः, वित्तपोषणव्ययः अपि ऐतिहासिकरूपेण न्यूनस्तरस्य अस्ति ।
“केन्द्रसर्वकारस्य निर्णयनिर्माणस्य परिनियोजनस्य च अनुरूपं अर्थव्यवस्थायाः स्थिरवृद्धेः अधिकं समर्थनार्थं चीनस्य जनबैङ्कः समर्थकमौद्रिकनीतिवृत्तेः दृढतया पालनं करिष्यति, मौद्रिकनीतिनियन्त्रणस्य तीव्रताम् वर्धयिष्यति, मौद्रिकनीतिनियन्त्रणस्य तीव्रताम् वर्धयिष्यति,... मौद्रिकनीतिनियन्त्रणस्य सटीकता, तथा च स्थिर आर्थिकवृद्धेः उच्चगुणवत्तायुक्तविकासस्य च अवसरान् सृजति" इति पान गोङ्गशेङ्गः अवदत्।
प्रतिवेदन/प्रतिक्रिया