समाचारं

वित्तीयपरिवेक्षणस्य राज्यप्रशासनम् : आवासवितरणं सुनिश्चित्य युद्धं दृढतया विजयते

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

राज्यपरिषद् सूचनाकार्यालयेन अद्य प्रातः,चीनस्य जनबैङ्कस्य गवर्नर् पान गोङ्गशेङ्गः, वित्तीयपर्यवेक्षणस्य राज्यप्रशासनस्य निदेशकः ली युन्जे, चीनप्रतिभूतिनियामकआयोगस्य अध्यक्षः वु किङ्ग् च उपस्थिताः भूत्वा उच्चगुणवत्तायुक्तस्य आर्थिकविकासाय वित्तीयसमर्थनस्य स्थितिं परिचयितवन्तौ।

सभायां एकः संवाददाता पृष्टवान् यत् - अस्य वर्षस्य आरम्भे वयं नवस्थापितं नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रं दृष्टवन्तः वयं नवीनतम-प्रगति-परिणामान् ज्ञातुम् इच्छामः? अग्रिमे पदे अन्यत् किं कार्यं विचारणीयम्, नूतनानि उपायानि च कर्तव्यानि?

ली युन्जे स्रोतः गुओक्सिन् डॉट कॉम

अस्मिन् विषये ली युन्जे इत्यनेन उक्तं यत्,अचलसम्पत्बाजारस्य स्थिरः स्वस्थः च विकासः समग्ररूपेण आर्थिकवित्तीयस्थित्या जनानां महत्त्वपूर्णहितैः च सम्बद्धः अस्ति। अन्तिमेषु वर्षेषु मम देशस्य स्थावरजङ्गमविपण्ये आपूर्तिमाङ्गसम्बन्धे प्रमुखाः परिवर्तनाः अभवन् विक्रयणस्य निरन्तरं मन्दतायाः कारणात् अचलसम्पत्कम्पनीनां कृते कठिनतरलता अभवत्, तथा च केषाञ्चन परियोजनानां कृते यत् विक्रीताः निर्माणाधीनाः च सन्ति निर्धारितसमये वितरितं भवेत्।

एतस्याः समस्यायाः समाधानार्थं वित्तीयपरिवेक्षणराज्यप्रशासनेन आवासनगरीयग्रामीणविकासमन्त्रालयेन सह मिलित्वा नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रं स्थापितंअस्य तन्त्रस्य बृहत्तमं वैशिष्ट्यम् अस्ति यत् एतत् “नगरं मुख्यशरीररूपेण परियोजनां च केन्द्ररूपेण गृह्णाति” ।अचलसंपत्तिसमूहानां जोखिमान् अचलसम्पत्परियोजनानां निर्माणात् पृथक् कुर्वन्तु, स्थानीयसरकारानाम् समग्रसमन्वयभूमिकायाः ​​पूर्णं क्रीडां कुर्वन्तु, परियोजनायां "श्वेतसूचौ" निर्माणाधीनाः विक्रियमाणाः च अनुरूपाः परियोजनाः समाविष्टाः कुर्वन्तु, तथा च वित्तीयसंस्थानां मार्गदर्शनं कुर्वन्तु यत् ते उचितं पूरयितुं शक्नुवन्ति financing needs of real estate projects , परियोजनानां समाप्तिं वितरणं च प्रवर्धयति, तथा च प्रभावीरूपेण गृहक्रेतृणां वैधअधिकारस्य हितस्य च रक्षणं करोति।

सर्वेषां पक्षानां संयुक्तप्रयत्नेन नगरसमन्वयतन्त्रेण उत्तमं परिणामः प्राप्तः । एतावता वाणिज्यिकबैङ्काः ५,७०० तः अधिकानि "श्वेतसूची" परियोजनानि अनुमोदितवन्तः, यत्र अनुमोदिता वित्तपोषणराशिः १.४३ खरब युआन् यावत् अभवत्, यत् ४० लक्षं तः अधिकानां आवास-एककानां समयनिर्धारित-वितरणस्य समर्थनं करोति समन्वयतन्त्रेण चालितः अचलसम्पत्-उद्योगाय वित्तीयसंस्थानां समर्थनम् अपि विस्तारं प्राप्नोति ।अगस्तमासस्य अन्ते यावत् अस्मिन् वर्षे अस्माकं स्थावरजङ्गमविकासऋणानि वर्षस्य आरम्भस्य तुलने सकारात्मकवृद्धिं प्राप्तवन्तः, येन आवासऋणस्य न्यूनता विपर्यस्तं जातम्।रियल एस्टेट् एम एण्ड ए ऋणं तथा आवासभाडाऋणं च क्रमशः १४% १८% च वर्धितम्, येन अचलसम्पत्बाजारस्य स्थिरं स्वस्थं च विकासं प्रवर्धयितुं सशक्तं वित्तीयसमर्थनं प्राप्तम्।

तस्मिन् एव काले कठोरस्य उन्नतस्य च आवासमाङ्गस्य सक्रियरूपेण समर्थनार्थं चीनस्य जनबैङ्केन सह मिलित्वा वित्तीयपरिवेक्षणस्य राज्यप्रशासनं नगरविशिष्टनीतिभिः अनुसारं प्रासंगिकानि अचलसंपत्तिवित्तीयनीतिषु समायोजनार्थं विविधस्थानानां वित्तीयसंस्थानां च मार्गदर्शनं करोति . अग्रिमः सोपानः, २.वित्तीय पर्यवेक्षण के राज्य प्रशासनवयं चीनस्य जनबैङ्केन सह अपि सहकार्यं करिष्यामः यत् विद्यमानानाम् बंधकऋणानां व्याजदराणां सक्रियरूपेण प्रचारं निरन्तरं च न्यूनीकरणं च करिष्यामः येन निवासिनः बंधकव्ययस्य अधिकं न्यूनीकरणं भवति तथा च जनानां लाभस्य भावः सुदृढः भवति।

“अग्रे चरणे वयं अचलसम्पत्कार्यविषये दलकेन्द्रीयसमितेः राज्यपरिषदः च निर्णयान् व्यवस्थां च दृढतया कार्यान्विष्यामः, नगरीय-अचल-सम्पत्-वित्तपोषण-समन्वय-तन्त्रस्य कार्यान्वयनं च अधिकं प्रवर्धयिष्यामः |."यथासम्भवं प्रगतिः, यथासम्भवं ऋणं, यथासम्भवं च मुक्तं" इति सिद्धान्तं गम्भीरतापूर्वकं कार्यान्वितं कुर्वन्तु, आवासस्य वितरणं सुनिश्चित्य युद्धं दृढतया जितुम्, तथा च अचलसम्पत्विपण्यस्य स्थिरं स्वस्थं च विकासं प्रवर्धयन्तु ."ली युन्जे अवदत्।"


स्रोतः - गुओक्सिन् डॉट कॉम

प्रतिवेदन/प्रतिक्रिया