समाचारं

केन्द्रीयबैङ्केन रिजर्व-आवश्यकतासु, व्याजदरेषु, विद्यमान-बंधक-व्याजदरेषु च कटौतीः घोषिताः, ए-शेयराः तीव्ररूपेण अधिकतया उद्घाटिताः, अचल-सम्पत्-क्षेत्रं च सुदृढं जातम् ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

केन्द्रीयबैङ्केन रिजर्व-आवश्यकतासु, व्याज-दरेषु, विद्यमान-बंधक-व्याज-दरेषु, तथा च शेयर-बजारस्य विकासाय समर्थनार्थं नूतनानां मौद्रिक-उपकरणानाम् निर्माणस्य घोषणां कृतम् इति समाचारेन उत्तेजिताः, त्रयः प्रमुखाः ए-शेयर-स्टॉक-सूचकाङ्काः सामूहिकरूपेण सितम्बर-मासे अधिकं उद्घाटिताः २४.
तेषु शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्कः ०.७९% वर्धमानः २७७०.७५ बिन्दुः, शेन्झेन्-घटकसूचकाङ्कः ०.८% वर्धितः ८१४८.१७ बिन्दुः, चुआङ्ग-सूचकाङ्कः १.०१% वर्धितः १५४५.९ बिन्दुः च अभवत्
बाजारस्य दृष्ट्या, अचलसम्पत् उद्योगशृङ्खला सर्वत्र सुदृढः भवति, शीर्षलाभकारिणां मध्ये मद्यस्य बीमास्य च स्टॉकाः प्रायः २% अधिकं उद्घाटिताः तथा च हुवावे अवधारणायाः स्टॉकाः कतिपये एव सक्रियाः सन्ति शिक्षा, शिलालेखनयन्त्राणि, करसुधारः इत्यादयः क्षेत्राणि हरितवर्णीयं प्रवृत्तिम् अङ्गीकृतवन्तः ।
वायुसांख्यिकीयेन ज्ञातं यत् द्वयोः नगरयोः तथा बीजिंग-स्टॉक-एक्सचेंजस्य कुलम् ३,५२३ स्टॉक्स् वर्धिताः, ९११ स्टॉक्स् पतिताः, ९१४ स्टॉक्स् च सपाटाः अभवन् ।
वित्तपोषणस्य दृष्ट्या केन्द्रीयबैङ्केन अद्य ४६० अरब युआन् इत्यस्य १४ दिवसीयं विपर्ययपुनर्क्रयणसञ्चालनं कृतम्, यत्र विजयस्य दरः १.८५% आसीत्, पूर्ववत् एव।
वित्तपोषणस्य दृष्ट्या द्वयोः नगरयोः वित्तपोषणशेषं ४४४ मिलियन युआन् न्यूनीकृत्य कुलम् १.३६००३२ अरब युआन् अभवत् ।
विनिमयदरस्य दृष्ट्या अमेरिकीडॉलरस्य विरुद्धं आरएमबी इत्यस्य केन्द्रीयसमतादरः ७.०५१० इति ज्ञातः, यत् २१ आधारबिन्दुवृद्धिः अभवत् ।
विशेषतः राज्यपरिषदः सूचनाकार्यालयेन अद्य प्रातःकाले एकं पत्रकारसम्मेलनं कृतम् चीनस्य जनबैङ्कस्य, वित्तीयपर्यवेक्षणस्य राज्यप्रशासनस्य, चीनप्रतिभूतिनियामकआयोगस्य च प्रभारी प्रधानाध्यापकाः उच्चगुणवत्तायुक्ता आर्थिकविकासाय वित्तीयसमर्थनस्य स्थितिं प्रवर्तयन्ति . मौद्रिकनीतिनियन्त्रणस्य तीव्रताम् वर्धयितुं स्थिर-आर्थिक-वृद्धेः अधिकं समर्थनाय च एकस्मिन् समये अनेकाः प्रमुखाः नीतयः आरब्धाः ।
पत्रकारसम्मेलने पान गोङ्गशेङ्गः अवदत् यत् निकटभविष्यत्काले निक्षेपभण्डारस्य अनुपातः ०.५ प्रतिशताङ्केन न्यूनीकृतः भविष्यति येन वित्तीयबाजाराय प्रायः १ खरब युआन् दीर्घकालीनतरलता प्रदास्यति बाजारस्य तरलतास्थितेः आधारेण निक्षेपभण्डारः अनुपातः वर्षे अधिकं न्यूनीकृतः भवितुम् अर्हति ।
एतेन प्रभावितः एफटीएसई चीन ए५० सूचकाङ्कस्य वायदा रेखीयरूपेण वर्धितः, एकदा च वृद्धिः २% अधिकं यावत् विस्तारिता । हाङ्गकाङ्गस्य स्टॉक्स् तीव्ररूपेण अधिकतया उद्घाटिताः, यत्र हैङ्ग सेङ्ग् सूचकाङ्कः १.७९%, हैङ्ग सेङ्ग् प्रौद्योगिकीसूचकाङ्कः २.३७% च अधिकः अभवत् ।
प्रतिवेदन/प्रतिक्रिया