समाचारं

चीनदक्षिणविमानसेवायाः प्रथमं c919 प्रथमप्रशिक्षणार्थं उड्डीयत ।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी इत्यस्य अनुसारं १२ सितम्बर् दिनाङ्के चीनदक्षिणविमानसेवायाः प्रथमं c919 स्वदेशीयरूपेण निर्मितं बृहत् विमानं (सङ्ख्या b-919j) शाण्डोङ्ग डोङ्गिंग् विमानस्थानके प्रथमं उड्डयनप्रशिक्षणं कृतवान् इदं द्विदिनात्मकं उड्डयनप्रशिक्षणं चीनदक्षिणविमानसेवायाः प्रथमसमूहस्य c919-विमानचालकानाम् अनुभवं सञ्चयिष्यति, अपि च चीनदक्षिणविमानसेवायाः प्रथमस्य c919विमानस्य व्यावसायिकसञ्चालने आधिकारिकप्रक्षेपणस्य सज्जतां करिष्यति।
डोङ्गिंग्-विमानस्थानकं चीन-दक्षिण-विमानसेवाभिः प्रथम-सी९१९-इत्यस्य प्रथम-प्रशिक्षण-आधाररूपेण चयनं कृतम्, यत् चीन-दक्षिण-विमानसेवायाः डोङ्गिङ्ग-विमानस्थानकस्य अनुभवस्य, स्वदेशीय-उत्पादित-बृहत्-विमानानाम् उड्डयन-परीक्षण-समर्थनस्य क्षेत्रे क्षमतायाः च मान्यतां दर्शयति
वस्तुतः शाण्डोङ्ग् इत्यनेन घरेलुरूपेण उत्पादितानां बृहत्विमानानाम् विकासस्य परीक्षणस्य च उड्डयनस्य चरणस्य पूर्वमेव c919 इत्यनेन सह "अविलयनीयः बन्धः" निर्मितः अस्ति न केवलं राडोम् इत्यादयः महत्त्वपूर्णाः घटकाः शाण्डोङ्ग्-नगरे विकसिताः निर्मिताः च सन्ति, अपितु कोमाक् एकमात्रः स्वयम्-विमानः अपि अस्ति शङ्घाई-नगरात् बहिः विमानपरीक्षणकेन्द्रस्य स्वामित्वं कृतवान् ।
शाण्डोङ्ग प्रान्तीयविमानस्थानकप्रबन्धनसमूहस्य डोङ्गयिङ्गविमानस्थानकस्य प्रभारी प्रासंगिकस्य व्यक्तिस्य मते यदि निर्माणसंस्था विमानस्य "जन्मशय्या" "पालना" च अस्ति तर्हि उड्डयनपरीक्षा आधारः तस्याः "बालवाड़ी" अस्ति
अतः, डोङ्गिंग् विमानस्थानकं किमर्थम् ?
सर्वप्रथमं आधारभूतसंरचनायाः दृष्ट्या डोङ्गिंग्-विमानस्थानकस्य उत्तम-अन्तर्निर्मित-संरचना अस्ति, यत्र दीर्घः धावनमार्गः, सम्पूर्णः सहायक-उपकरणाः च सन्ति । सम्प्रति डोङ्गिंग्-विमानस्थानकस्य धावनमार्गः ३६०० मीटर् यावत् विस्तारितः अस्ति, येन सी९१९ इत्यादीनां बृहत्यात्रीविमानानाम् परीक्षणविमानं प्रभावीरूपेण सुनिश्चितं कर्तुं शक्यते
तदतिरिक्तं डोङ्गिंग् इत्यनेन २० वर्गकिलोमीटर् व्यासस्य विमानस्थानकस्य औद्योगिकनिकुञ्जं अपि निर्मितम्, यत्र स्थले उड्डयनपरीक्षणं, स्थलसत्यापनं प्रशिक्षणं च, परीक्षणं परिवर्तनं च, वैज्ञानिकसंशोधनविकासः, सामग्रीसामग्रीनिर्माणं च एकीकृत्य एकं विशेषतानिकुञ्जं निर्मातुं प्रयतते, उड्डयनपरीक्षणस्थानरूपेण डोङ्गिंगविमानस्थानकस्य महत्त्वं अधिकं सुदृढं कृत्वा।
द्वितीयं भौगोलिकदृष्ट्या डोङ्गिंग् पूर्वचीनदेशे स्थितम् अस्ति, जिनान्-किङ्ग्डाओ-नगरात् केवलं प्रायः २ घण्टादूरे, बीजिंग-नगरात् ३.५ घण्टादूरे, तियानजिन्-नगरात् २.५ घण्टादूरे च, डालियान्-नगरात् १२० समुद्रीमाइलदूरे च परिवहनं सुविधाजनकम् अस्ति तथा कर्मचारिणां कृते अनुकूलं तथा सामग्रीप्रवाहं कृत्वा रसदं अधिकं सुलभं करोति।
तृतीयम्, मौसमविज्ञानस्य दृष्ट्या डोङ्गिङ्गस्य मौसमस्य स्थितिः तुल्यकालिकरूपेण स्थिरः अस्ति तथा च तीव्रः मौसमः बहुधा न भवति, अतः अस्य उड्डयनदिनानि परीक्षणार्थं उपयुक्तानि सन्ति, यस्य तुलना विमानस्थानकैः सह कर्तुं कठिनम् अस्ति दक्षिणं वायव्यं च ।
अन्ते वायुक्षेत्रस्य परिस्थितेः दृष्ट्या डोङ्गिंग्-विमानस्थानकं पीत-नद्याः डेल्टा-मुहाने जलोढ़-समतलक्षेत्रे स्थितम् अस्ति, अयं भूभागः समतलः विशालः च अस्ति, नगरीयक्षेत्रात् दूरम् अस्ति क्षारभूमिः, उच्छ्रितगभीरमूलवृक्षाणां अभावः, विस्तृतदृष्टिक्षेत्रं च अस्ति । तदतिरिक्तं डोङ्गिंग्-विमानस्थानकं हब-विमानस्थानकं नास्ति तथा च परितः वायुक्षेत्रस्य स्थितिः उत्तमः अस्ति परीक्षण-उड्डयनस्य समये सामान्य-नागरिक-विमान-विमानयानानां संचालनं बृहत्-प्रमाणेन प्रभावितं न भविष्यति
इदमपि ज्ञातं यत् c919 विमानस्य परीक्षणविमानस्य आवश्यकतां पूर्तयितुं comac इत्यनेन "1+m+n" बहु-विमानस्थानकं बहुक्षेत्रीयसहकारि-परीक्षण-उड्डयन-प्रतिरूपं च प्रस्तावितं the dongying परीक्षण-उड्डयन-आधारः महत्त्वपूर्णस्य कार्यं करोति member of the "m" in the test airport group , शङ्घाईनगरस्य मुख्यविमानपरीक्षणाधारस्य पश्चात् द्वितीयः, एतत् comac इत्यस्य द्वितीयं निःशुल्कपरीक्षणविमानस्थानम् अपि अस्ति ।
फलतः, ​​डोङ्गिंग्-विमानस्थानकं स्वदेशीयरूपेण उत्पादितैः बृहत्-विमानैः सह गहनं "आकाशे प्रेमसम्बन्धं" विकसितवान्, तथा च comac-संस्थायाः वाणिज्यिक-विमान-परीक्षण-उड्डयन-केन्द्र-आधारेषु अन्यतमः अभवत्, तथा च मम देशस्य प्रथमः व्यावसायिकः आधारः अस्ति यः नागरिक-विमान-परीक्षणाय समर्पितः अस्ति उड्डयनम् । अयं आधारः मुख्यतया चीनस्य वाणिज्यिकविमाननिगमस्य (comac) "त्रयः मस्केटियर्स्" इत्यस्य परीक्षणविमानमिशनस्य उत्तरदायी अस्ति - क्षेत्रीयविमानः arj21, एकगलियारायुक्तः ट्रंकविमानः c919, भविष्यस्य द्वयगलियारा-अन्तर्महाद्वीपीयविस्तृतशरीरविमानः च c929, तथा च परीक्षणविमानचालकानाम् परीक्षणविमानचालकानाम् प्रशिक्षणं च उड्डयनप्रशिक्षणकौशलस्य अनुरक्षणं तदनन्तरं दैनिकं अनुरक्षणविमानकार्यं च। तेषु c919 विमानस्य परीक्षणविमानस्य न केवलं विमानस्य मूलभूतप्रदर्शनपरीक्षा, अपितु विभिन्नेषु चरमपरिस्थितौ उड्डयनपरीक्षा अपि अन्तर्भवति यत् विमानं कार्ये स्थापितं कृत्वा सुरक्षिततया स्थिरतया च उड्डीयतुं शक्नोति इति सुनिश्चितं भवति
स्रोतः - xinhuanet, dongying daily, the paper इत्यादयः।
(लोकप्रिय समाचार संवाददाता wu zongyi)
प्रतिवेदन/प्रतिक्रिया