समाचारं

झिन्जियाङ्ग-सैन्यक्षेत्रस्य एकेन रेजिमेण्टेन अधिकारिणां सैनिकानाञ्च सृजनशीलतां उत्तेजितुं "नवाचार-अजगर-व्याघ्र-सूची" इति स्थापिता

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधिकारिणां सैनिकानाञ्च सृजनशीलतां उत्तेजितुं "नवाचार-अजगर-व्याघ्र-सूचीं" स्थापयन्तु
■जनमुक्ति सेना दैनिक के विशेष संवाददाता ली ज़ुनमिन गाओ कुन
कतिपयदिनानि पूर्वं झिन्जियाङ्ग-सैन्यक्षेत्रस्य रेजिमेण्ट्-द्वारा लाइव-तोप-प्रहार-प्रशिक्षण-सत्रं पठार-स्थले प्रशिक्षणक्षेत्रे समाप्तम् । रिपोर्ट् कार्डं धारयन् एकस्य निश्चितस्य बटालियनस्य सेनापतिः डु स्वस्य उत्साहं गोपयितुं न शक्तवान् : "तोपखाना-तकनीकी गन जियु इत्यनेन ज्ञाता 'द्रुत-तोप-स्थापन-अभिमुखीकरण-विधिः' वास्तवमेव प्रभावी अस्ति तथा च 'नवाचार-अजगर-व्याघ्र-सूचौ' निश्चितरूपेण भविष्यति।" ."
बटालियन सेनापतिः डु इत्यनेन उल्लिखिता "नवाचार-अजगर-व्याघ्र-सूची" अस्माकं सामान्य-सैन्य-प्रशिक्षणात् "ड्रैगन-व्याघ्र-सूची" इत्यस्मात् भिन्ना अस्ति ।
एतत् निष्पद्यते यत् अस्मिन् वर्षे पठारप्रशिक्षणस्य समये उपकरणप्रशिक्षणस्य प्रमुखानां कठिनसमस्यानां समाधानार्थं प्रशिक्षणस्य गुणवत्तां कार्यक्षमतां च सुधारयितुम् बटालियनस्य दलसमित्या अधिकारिणां सैनिकानाञ्च मार्गदर्शनाय "नवाचार-अजगर-व्याघ्र-सूची" स्थापयितुं निर्णयः कृतः तेषां बुद्धेः पूर्णं क्रीडां दातुं साहसिकं नवीनतां कर्तुं च।
परन्तु "नवाचार-अजगर-व्याघ्र-सूची" प्रथमवारं यदा स्थापिता तदा अपेक्षितं परिणामं न प्राप्तवती, सप्ताहद्वयं यावत् क्रमशः कोऽपि सूचीयां न दृश्यते स्म गतिरोधं भङ्गयितुं बटालियनेन प्रथमश्रेणीयाः सार्जन्ट् वाङ्ग गुओकिंग् इत्यस्य मार्गदर्शनं मार्गदर्शनं च कर्तुं विशेषतया आमन्त्रणं कृतम् ।
वाङ्ग गुओकिङ्ग् समूहे "नवाचारी" अस्ति तथा च सः ५ राष्ट्रिय-आविष्कार-पेटन्ट्-पत्राणि प्राप्तवान् । शिबिरे आगत्य वाङ्ग गुओकिङ्ग् कस्यापि उन्नतसिद्धान्तस्य विषये न उक्तवान्, अपितु वाहनस्य तोपगोदामस्य च मध्ये गोतां कृतवान् । अचिरेण एव सः उच्चशीतस्थितौ विमानविरोधी तोपतैलइञ्जिनस्य ऊर्जाप्रदायस्य न्यूनतायाः समस्यां आविष्कृतवान्, ततः जनान् उपकरणस्य कार्यसिद्धान्ताधारितं शोधं कर्तुं प्रेरितवान्, अन्ते च समाधानं प्राप्तवान् एतत् दृष्ट्वा बटालियनस्य अधिकारिणः सैनिकाः च निःश्वसितुं न शक्तवन्तः यत् नवीनतां सृष्टिं च अन्धरूपेण "श्रेष्ठतां" अनुसृत्य भवितुं नावश्यकता वर्तते।
नवीनता सृष्टिः च आवश्यकपरिस्थितिभ्यः अविभाज्यौ स्तः। अस्मिन् विषये एकतः बटालियनेन "नवीन-अजगर-व्याघ्र-सूचौ" समावेशस्य मापदण्डान् परिष्कृत्य, समीक्षादलस्य स्थापनायै प्रशिक्षणमेरुदण्डानां मनोबल-पर्यवेक्षकाणां च आयोजनं कृतम्, अभिनव-उपकरणानाम् अभिनव-प्रशिक्षण-रणनीतीनां च चयनं कृतम्, येन योगदानं दत्तम् युद्धप्रभावशीलतायाः उन्नयनार्थं अपरपक्षे, तया वर्धितं प्रोत्साहनं पुरस्कारं च सुदृढं भविष्यति, तथा च सार्जन्ट्, योग्यतामूल्यांकनादिपक्षेषु चयनं पदोन्नतिं च नवीनतायां सृष्टिषु च उत्कृष्टसाधनानां व्यक्तिनां समूहानां च प्रति झुकावः भविष्यति। एतेषां उपायानां कारणात् अधिकारिणां सैनिकानाञ्च मध्ये नवीनतायाः उत्साहः प्रज्वलितः, ये युद्धप्रभावशीलतायाः सुधारं प्रभावितं कुर्वन्तः प्रमुखसमस्यानां विषये विचारं कृत्वा निवारणं कृतवन्तः।
प्रशिक्षणकाले बटालियनस्य टङ्कविरोधी क्षेपणास्त्रसङ्घः प्रथमवारं कस्यचित् प्रकारस्य उपकरणस्य सजीवप्रहारस्य आरम्भं कृतवती, वरिष्ठाः च "द्रुतस्य सटीकस्य च" आवश्यकतां प्रस्तौति स्म वैज्ञानिकसत्यापनानन्तरं कम्पनी काश्चन प्रक्रियाः सुव्यवस्थितवती, परन्तु ततः एकः अटङ्कः अभवत् यत् परिचालनसमयः न्यूनीकर्तुं न शक्यते स्म । अस्मिन् समये क्षेपणास्त्रप्रविधिज्ञः तृतीयस्तरीयः सार्जन्ट् मेजरः च बाई पेङ्गफेइ इत्यनेन सहायतां याचयितुम् उपक्रमः कृतः, अभिनवप्रशिक्षणपद्धतीनां प्रति ध्यानं च कृतवान् प्रासंगिकविश्वविद्यालयानाम् निर्मातृणां च समर्थनेन सः नूतनं क्षेपणास्त्रप्रदर्शनपरीक्षणपद्धतिं अन्वेषितवान्, येन प्रभावीरूपेण गोलीकाण्डस्य सज्जतायाः समयः लघुः अभवत्
बाई पेङ्गफेइ इत्यस्य उत्साहेन कम्पनीयाः अन्येभ्यः अधिकारिभ्यः सैनिकेभ्यः च प्रेरणा प्राप्ता । ते सक्रियरूपेण क्षेपणास्त्रभारवाहनस्य सरलसञ्चालनपद्धतिं अन्वेषितवन्तः तथा च क्षेपणास्त्रप्रक्षेपकस्य परिचालनसटीकतायां सुधारं कर्तुं सहायकसाधनानाम् नवीनतां कृतवन्तः सम्पूर्णकम्पनी प्रत्येकं कडिषु गहनं शोधं कृतवती यथा अन्वेषणं, लोडीकरणं, लक्ष्यीकरणं, प्रक्षेपणं च ते सफलतया मिशनं सम्पन्नवन्तः, अनेकानि नवीनसाधनानि च " "renovate the dragon and tiger list" इति पुरस्कारं प्राप्तवन्तः ।
सृजनशीलतां प्रेरयितुं किञ्चित् सूची। शिबिरात् प्रेरिताः भ्रातृ-एककाः अपि क्रमशः "नवाचार-अजगर-व्याघ्र-सूचीं" स्थापितवन्तः । युवालीगपार्टीसमितिः अस्य दृष्टिकोणस्य दृढतया समर्थनं करोति तथा च अधिकारिणां सैनिकानाञ्च नवीनतायाः निर्माणस्य च सशक्तं गारण्टीं प्रदातुं स्थलेषु, निधिषु अन्येषु च पक्षेषु निवेशं वर्धयति।
स्क्रीनशॉट 20240924062407
(स्रोतः चीनसैन्यजालम् - जनमुक्तिसेना दैनिकम्)
प्रतिवेदन/प्रतिक्रिया