समाचारं

अस्मिन् वर्षे यातायातगुप्तशब्दस्य लुओयङ्गस्य तस्य सम्यक् ग्रहणम् अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रात्रौ पुनर्निर्माणं कृतं यिंगटियनमेन् उज्ज्वलप्रकाशयुक्तं भवति, तेषु अधिकांशः हानफू-वस्त्रं धारयति, वीथि-भोजनागाराः स्वादिष्टैः भोजनैः परिपूर्णाः सन्ति , उपविश्य, चक्षुषः क्लिङ्क् करणं, हस्तमैथुनं च कुर्वन्तु, लुओयी-नगरस्य सजीवस्य बहिः एकः परिवारः बसतः कूर्दितवान्, हानफू-वस्त्रं परिधाय, हानफू-नगरस्य बालिका साझा-बैटरी-कार-याने आरुह्य गतः वीथिषु, तस्याः वस्त्राणि फडफडानि, पार्श्वतः दृष्टाः अधिकांशः जनाः प्रथमवारं पर्यटकाः आसन् स्थानीयजनाः चिरकालात् अभ्यस्ताः सन्ति ।

लुओयाङ्गस्य "हान्फु उन्मादः" सुप्रसिद्धः अस्ति, परन्तु यदा भवन्तः वास्तवतः तस्य सम्मुखीभवन्ति तदा भवन्तः आहतं न अनुभवन्ति । यदि भवान् केवलं हान्फू-भण्डारं गच्छति तर्हि भवान् हानफू, ताङ्ग-वंशस्य, मिंग-वंशस्य च वेषभूषाणां विस्तृतश्रेणीं प्राप्स्यति, भवान् तान् किरायेण स्वीकृत्य कतिपयेषु शतेषु युआन्-मूल्येन निर्मातुम् अर्हति, तथा च भवान् काल-अन्तरिक्ष-यात्रायाः आनन्दं अनुभवितुं शक्नोति प्राचीनानां इव भवितुं कठिनम्।

नागरिकाः छत्राणि गृहीत्वा लुओयाङ्ग-नगरस्य झोउवाङ्गचेङ्ग-नगरस्य सम्राट् जिआलिउ-सङ्ग्रहालये प्रवेशार्थं सज्जाः अभवन् । (फोटो/दृश्य चीन)

हानफू फडफडति, घनीभूतं ऐतिहासिकं धूलं ब्रशं करोति, लुओयाङ्गः च स्वस्य लघुपक्षं प्रकाशयति: सामाजिकमाध्यमेषु, एतत् सांस्कृतिकं पर्यटननगरं च चेक-इनं कर्तुं "चलच्चित्रं निर्मातुं च उपयुक्तम् अस्ति, दर्शनीयक्षेत्रे पर्यटकानाम् भीडः अपि एतस्य पुष्टिं करोति क किञ्चित्‌ एव। अस्मिन् वर्षे मे-दिवसस्य अवकाशकाले लुओयाङ्ग-नगरपालिकासंस्कृतेः, रेडियो-दूरदर्शन-पर्यटन-ब्यूरो-द्वारा प्रकाशित-आँकडानां अनुसारं लुओयाङ्ग-नगरे केवलं पञ्चदिनेषु प्रायः ७० लक्षं पर्यटकाः प्राप्ताः, यत्र कुलपर्यटन-आयः वर्षे वर्षे ५.९ अरब-युआन्-अधिकः अभवत् क्रमशः ७.४१%, १३.७१% च वृद्धिः अभवत् ।

लुओयाङ्ग-नगरं लोकप्रियं वर्तते, परन्तु प्रथमवारं लोकप्रियतां प्राप्तानां बहूनां नगरानां विपरीतम् लुओयाङ्ग-नगरस्य जनाः उदग्रजनसमूहस्य सम्मुखे अधिकं शान्ताः सन्ति । ४००० वर्षाणाम् अधिककालस्य इतिहासं विद्यमानं एतत् नगरं ऐतिहासिकशिखराणां गर्तानां च मध्ये वारं वारं आगत्य आगत्य अस्मिन् निवसन्तः जनाः अपि समानं उत्साहं समानं दयालुतां च दर्शयन्ति सर्वदिक्षु आगन्तुकानां कृते।

लॉन्गमेन् ग्रोटोस् इत्यस्मिन् प्रतिष्ठितस्य लुचेना बुद्धस्य सम्मुखे मिंग-ताङ्ग-वंशस्य वेषभूषां धारयन्तः पर्यटकानां समूहः हसन् फोटो-कृते पोजं दत्तवान् बुद्धः समृद्धस्य ताङ्ग-वंशस्य रहस्यपूर्णं सहिष्णुतां च व्यञ्जनं कृतवान् - एतत् सहिष्णुता यत् माध्यमेन दृष्टवती अस्ति वर्षसहस्राणि ।

01

लुओयाङ्गं प्रति प्रत्यागच्छन्तु

यदि भवता कदापि लुओयाङ्ग-नगरे पादं न स्थापितं चेदपि चीनीयजनानाम् अपरिचितं नगरं भवता सर्वदा अप्रमादेन एव सम्मुखीभवति——

कदाचित् शब्दाः एव। "लुओयङ्ग-नगरे मित्राणि बन्धुजनाः च परस्परं पृच्छन्ति इव सन्ति, हिमस्य हृदयं च जेड-घटे अस्ति, यस्य जेड-वेणुः शान्ततया उड्डीयते, वसन्त-वायु-मध्ये प्रसृत्य लुओ-नगरं पूरयति युवा मम जीवनस्य कस्मिन्चित् क्षणे सहसा उद्भवति अस्मात् "लुओयाङ्ग" इति नगरस्य भिन्नः अर्थः अस्ति।

लुओयांग मिंगटांग स्वर्ग। (फोटो/पेक्सेल) २.

कदाचित् वास्तुकला एव। १९३६ तमे वर्षे ग्रीष्मकालस्य आरम्भे लिआङ्ग् सिचेङ्ग्, लिन् हुइयिन् च लुओयाङ्ग-नगरं गत्वा लोङ्गमेन्-ग्रोटोस्-नगरे चतुर्दिनानि यावत् स्थितवन्तौ । तस्मिन् समये ग्रोटोः दुर्गमाः आसन्, पन्थाः च अस्पष्टरूपेण दृश्यन्ते स्म, लिन् हुइयिन् स्वस्य शिरसि वहति स्म तौलियां बद्ध्वा प्रसिद्धं पृष्ठतः पश्यन् फोटो त्यक्तवान् कतिपयवर्षेभ्यः अनन्तरं लिआङ्ग सिचेङ्गः "चीनीवास्तुशास्त्रस्य इतिहासः" इति ग्रन्थे लिखितवान् यत् "वी-की-वंशात् आरभ्य सुई-ताङ्ग-वंशेषु प्रतिमानां, मन्दिराणां च उत्कीर्णनस्य प्रवृत्तिः विशेषतया लोकप्रियः अभवत् । ... तेषु , सर्वाधिकं प्रसिद्धं बृहत्तमं च परियोजना अन्यत् नास्ति यत् लॉन्गमेन्, लुओयाङ्ग इत्यत्र सम्राज्ञी वू इत्यस्याः परियोजना अस्ति the fengxian temple was built..."

भवतु नाम भवतः पुरतः कार्यं भवति। १९५८ तमे वर्षे जुलैमासस्य २० दिनाङ्के चीनदेशस्य प्रथमः हस्तनिर्मितः डोङ्गफाङ्गोङ्ग् ट्रैक्टरः प्रथमस्य ट्रैक्टरनिर्माणकारखानस्य कारखानात् बहिः गर्जन् लुओयाङ्ग-नगरे बहिः आगतः । एकवर्षात् अधिककालानन्तरं १३ डोङ्गफान्घोङ्ग-ट्रैक्टर्-समूहः बेइदाहुआङ्ग-नगरम् आगतः सा चीनस्य प्रथम-पीढीयाः महिला-ट्रैक्टर्-चालिका लिआङ्ग-जुन् आसीत् । ततः परं लुओयाङ्गतः ट्रैक्टराः देशस्य ग्रामेषु निरन्तरं निर्यातिताः भवन्ति ।

लुओयाङ्गतः अस्माकं दृष्टिः कदापि न हर्तुं शक्नुमः। नव-मीण्डर-पीत-नदी दक्षिणदिशि द्रुतं गच्छति, लोएस्-पठारं विभजति, यावत् सा हुआशान्-पर्वतस्य सम्मुखीभवति, पूर्वदिशि गत्वा सानमेन्-गॉर्ज्-तः बहिः द्रुतं गच्छति, यत्र सा किन्लिङ्ग्-पर्वतस्य पूर्वभागात् उत्पद्यमानायाः लुओ-नद्याः पार्श्वे प्रवहति बेसिन् इत्यस्मिन् लुओयाङ्ग् लुओ-नद्याः पारं भवति, यस्य समर्थनं फुनिउ-पर्वतेन, सोङ्ग-पर्वतेन च कृतम् अस्ति, पीत-नद्याः पारं ताइहाङ्ग-पर्वतस्य, वाङ्गवु-पर्वतस्य च सम्मुखं वर्तते, ये आख्यायिकायां यु गोङ्ग-इत्यनेन दूरं स्थापिताः आसन् पर्वतैः, विस्तृतैः मुक्तनदीभिः च परितः स्थितः लुओयाङ्गः पूर्वपश्चिमयोः नियन्त्रणं कृत्वा उत्तरं दक्षिणं च संयोजयति, अत्र कालस्य अन्तरिक्षस्य च अक्षद्वयं स्वाभाविकतया च्छेद्यते

लुओयाङ्ग श्वेत अश्व मन्दिर। (फोटो/पेक्सेल) २.

अतः लुओयाङ्गतः गच्छन्तः सर्वे केनचित् प्रकारेण पुनरागमनस्य अनुभवं कुर्वन्ति । "परिवर्तनपुस्तकस्य" आरम्भे स्पष्टः अर्थः अस्ति यत् "नदी चित्राणि उत्पादयति, लुओ च पुस्तकानि उत्पादयति" इति नदीचित्रं लुओशु च पीतनद्याः लुओशुईनद्याः च नक्षत्राणां प्रवाहस्य विषये पूर्वजानां अवगमनं वहन्ति स्म , ऋतुपरिवर्तनं, सर्वाणि च वस्तूनि चीनीयचिन्तनस्य इतिहासे प्रारम्भे एव अङ्किता आसीत् ।

लुओयाङ्ग-नगरं प्रत्यागन्तुं यत्र वयं आरब्धाः तत्र प्रत्यागमनम् इति अर्थः ।

02

चीनीजनानाम् कृते अवशिष्टं समयकॅप्सूलम्

ताङ्ग तियानबाओ इत्यस्य शासनस्य तृतीयवर्षस्य (७४४) वसन्तऋतौ ४३ वर्षीयः ली बाई चाङ्गआन्-नगरात् लुओयाङ्ग-नगरम् आगत्य प्रथमवारं ३२ वर्षीयः डु फू इत्यनेन सह मिलितवान् सम्पूर्णे विश्वे प्रसिद्धस्य महाकविस्य सम्मुखीभूय दु फू तस्य प्रेम्णि भूत्वा ली बाई इत्यनेन सह यात्रां कृतवान् । यथा कन्फ्यूशियसः सहस्रवर्षपूर्वं लाओत्सु इत्यनेन पृष्टवान्, तथैव ली-डु-योः परिचयः अन्यः महत्त्वपूर्णः ऐतिहासिकः समागमः आसीत् यस्य साक्षी लुओयाङ्गः अभवत् अत्र कथा चाङ्ग'आन् वानली इत्यस्मात् न्यूना नास्ति

ततः शीघ्रमेव डु फू, ली बाई च लुओयाङ्गतः प्रस्थितौ पूर्वदिशि गतवन्तौ, तत्र कविः गाओ शी इत्यनेन सह मिलितवन्तौ । "new book of tang·biography of du fu" इत्यस्य एषः अभिलेखः अस्ति: "अहं baiji तः gaoshi यावत् bianzhou मार्गेण गतः। अहं मत्तः सन् फूत्कारमञ्चं प्रति आरुह्य अतीतानां कृते उदारः, नॉस्टेल्जिकः च आसम्। एतत् अप्रत्याशितम् अस्ति पृथक्करणं कृत्वा डु फू "वसन्तऋतौ ली बाई इत्यस्य स्मरणं" इति प्रसिद्धं काव्यं लिखितवान्: "वेइबेइ-नगरे वसन्तवृक्षाः, जियांग्डोङ्ग-नगरे गोधूलि-मेघाः वर्धन्ते, जियांग्डोङ्ग-नगरे च गोधूलि-मेघाः दूरं गच्छन्ति द्वौ स्थानौ लुओयाङ्गः अस्ति, यत्र ते मिलितवन्तः।

विंशतिवर्षेभ्यः अनन्तरं डु फू विषादग्रस्तः "वृद्धः दु" अभवत्, नौकायां दारिद्र्येण, रोगेन च मृतः । अस्मिन् समये रोमान्टिकः ली बाई कतिपयवर्षेभ्यः मृतः आसीत्, प्रकाशस्य ज्वाला इव इतिहासे अन्तर्धानं जातः आसीत्, प्रतिभाशालिनः कविस्य मृत्युविधिः अद्यपर्यन्तं रहस्यं वर्तते बहुवर्षेभ्यः अनन्तरं डु फू इत्यस्य समाधिः पुनः लुओयाङ्ग्-नगरं स्थानान्तरितः, "यान्शी-मण्डलस्य वायव्यदिशि स्थितस्य शौयाङ्ग-पर्वतस्य सम्मुखे दफनः" च । शौयाङ्ग पर्वतः, यत्र कविस्य शिरः अवलम्बते, सः स्थानं यत्र बोयी, शुकी च, ये झोउ बाजरा न खादितवन्तौ, बुभुक्षितौ अभवताम्।

यिंगटियान्मेन्, लुओयाङ्ग। (फोटो/पेक्सेल) २.

कालः गोल-गोलः गच्छति, इतिहासः स्तर-स्तरं आच्छादयति, वयं च तानि पौराणिक-नामानि यदृच्छया सम्मुखीभवन्ति। इतिहासेन गहनरूपेण आकारितं नगरम् अस्ति, यथा पीतनद्याः वालुकाः तस्याः तीरेषु सञ्चिताः भवन्ति, यदा प्रत्येकं पीढीयाः लेशाः लुओयङ्ग-नगरात् गच्छन्ति तदा एतत् नूतनं पृष्ठभूमिं योजयति अतः अधुना वयं यत् सम्मुखीभवामः तत् साहित्यस्य लुओयाङ्गः, ऐतिहासिकस्थलानां लुओयाङ्गः, उद्योगस्य लुओयाङ्गः, हबस्य लुओयाङ्गः, हान, वेई, सुई, ताङ्ग् राजवंशस्य लुओयाङ्गः, सम्राट् गुआङ्गुः सम्राट् च लुओयाङ्गः च अस्ति ताङ्गवंशस्य गाओजोङ्गः । इतिहासस्य साक्षी भवति, इतिहासे भागं गृह्णाति, इतिहासः एव।

काओ झी लिखितवान् यत् - "बेइमाङ्ग बान् -नगरं गत्वा दूरतः लुओयाङ्ग-पर्वतं पश्यन्तु । लुओयाङ्गः कियत् एकान्तः अस्ति ? सर्वे प्रासादाः दग्धाः सन्ति ।" , please only look at luoyang city." लुओयाङ्गस्य भग्नावशेषस्य सम्मुखे, समानद्वयं निःश्वासं पूर्णतया ८०० वर्षेण विभक्तौ स्तः। मध्ये नगरस्य कीदृशाः उतार-चढावः प्रतिबिम्बिताः सन्ति?

लॉन्गमेन् ग्रोटोस् तथा बाई जुयी इत्यस्य समाधिः यी नदीयाः पारं परस्परं सम्मुखीभवति: लुचेना बुद्धस्य भ्रूः वु जेटियनस्य प्रतिबिम्बस्य आधारेण इति कथ्यते, ततः युङ्गाङ्गतः लॉन्गमेन् यावत्, द बुद्धप्रतिमानां शैली क्रमेण स्थानीयीकृता आसीत् लुओयाङ्गनगरं संयोगवशं नगरस्य अन्यस्मिन् अन्तरे साक्षीरूपेण श्वेत अश्वमन्दिरं पूर्वतः आगच्छन्तं बौद्धधर्मस्य प्रारम्भिकान् दिनान् जमयति। बाई जुयी इत्यस्य समाधिस्थलस्य पुरतः भ्रमणशीलप्राथमिकविद्यालयस्य छात्राणां समूहः स्वगुरुस्य मार्गदर्शनेन नमस्कारार्थं आदरपूर्वकं पङ्क्तिं कृत्वा "सेप्टेम्बरमासस्य तृतीयदिनस्य दरिद्ररात्रौ ओसः मोती इव चन्द्रः क... धनु।" तेषां पार्श्वे जापानीभाषायां उत्कीर्णाः अनेकाः शिलापट्टिकाः सन्ति, येषु बाई जुयी "जापानीसंस्कृतेः उपकारी" इति उक्तं भवति, येन जापानीसाहित्ये तस्य काव्यानां गहनप्रभावस्य प्रशंसा भवति

लुओयांग लॉन्गमेन् ग्रोटोज। (चित्र/पिक्साबे) २.

अगस्तमासस्य आरम्भे अयं दर्शनीयस्थलः जनसङ्ख्यायुक्तः आसीत्, यत्र सर्वदिशातः पर्यटकाः ग्रोटो-स्थानानां, बाई-जुयी-समाधिस्थलस्य च समीपं गच्छन्ति स्म । बहवः जनाः न अवलोकितवन्तः स्यात् यत् तेषां दृष्टेः पुरतः शनैः शनैः प्रकटितः लुओयाङ्गः एकदा एतावत् मुक्तः भव्यः च आसीत्, पुरातनं अवशोषयन् नूतनं, दूरं दूरं च प्रसारयति स्म

"बेइमाङ्ग-पर्वते स्थिताः समाधयः युगपर्यन्तं लुओ-नगरस्य विरुद्धं तिष्ठन्ति। नगरे सूर्यास्तसमये घण्टाः गायन्ति, लुओयाङ्ग-पर्वते केवलं पाइन-सरू-वृक्षाणां शब्दः एव श्रूयते अस्मान् इतिहासेन, प्रत्येकस्य चीनीयस्य असंख्यभूतजीवनं गुञ्जयन् . एषः अवश्यं नगरस्य गुरुतमः भागः तस्य बहुमूल्यः भागः च ।

03

अतीतात् नूतनं गत्वा नगरं “परिवर्तते” ।

चीनदेशे दीर्घकालीन-इतिहास-युक्तानां नगरानां अभावः नास्ति, परन्तु सः नगरानां पुरातन-नवीन-उदाहरणानां अनुकरणं कर्तुं शक्नोति - इतिहासस्य भारं वर्तमानस्य लघुतायां परिणमयति, सामानं यथा यथा प्राचीनः भवति तथा तथा अधिकं ऊर्जावान् भवति, तथा च यथा यथा शास्त्रीयं भवति तथा तथा कनिष्ठं भवति - अद्यापि सामान्यं नास्ति।

अद्यतनस्य लुओयाङ्गस्य परितः भ्रमन् भवन्तः असंख्यानि पुनर्स्थापितानि प्राचीनभवनानि द्रष्टुं शक्नुवन्ति: पञ्चवर्षपूर्वं पुनर्निर्माणं कृतं यिंगटियनद्वारं, दूरं न स्थितं सजीवं लिजिंगद्वारं, इतिहासपुस्तकेषु अभिलेखितं सम्राज्ञी वु जेटियनस्य मिंगटाङ्गः स्वर्गः च... लुओयाङ्गस्य मूलभवनानि in the sui and tang dynasties are almost all पुनः स्वस्य मूलस्थानेषु दृश्यते । भूमिगततलं सांस्कृतिकं अवशेषस्थलं, भूमितलं तु "दृश्यराजधानी" अस्ति, यत् युवानां पर्यटकानां कृते सर्वाधिकं लोकप्रियं छायाचित्रं ग्रहीतुं परिदृश्यं जातम्

एकः पुरुषः लुओयाङ्ग मिंगटाङ्ग पैराडाइज् दर्शनीयक्षेत्रस्य द्वारे ग्राहकानाम् आग्रहं करोति, तस्य पृष्ठतः पुनर्निर्माणं यिंगटियनद्वारं भवति । (फोटो/सु झेंग)

अवश्यं आलोचना भविष्यति। केचन जनाः वदन्ति यत् प्रबलितकङ्क्रीटेन निर्मिताः प्राचीनाः भवनाः वास्तवमेव द्रष्टुं योग्याः सन्ति? परन्तु यदि भवान् सम्यक् चिन्तयति तर्हि लुओयङ्गः कदापि "पुनर्निर्माणं" किमर्थं न अङ्गीकृतवान्? किं च, अद्यतनस्य "नवीनप्राचीनभवनानि" नगरीयसांस्कृतिकपर्यटनस्य महत्त्वपूर्णवाहकेषु अन्यतमाः अभवन् । २०२३ तमे वर्षे लुओयाङ्ग-नगरे १३५ मिलियन-पर्यटकाः प्राप्यन्ते, कुलपर्यटन-आयः १०४.१७ अर्ब-युआन्-रूप्यकाणि च भविष्यति, येन अस्य वर्षस्य प्रथमार्धे लुओयाङ्ग-नगरे ८५.१९०५ मिलियन-पर्यटन-नगरेषु अन्यतमं भवति पर्यटनस्य राजस्वं ६४.८०२ अरब युआन् यावत् पर्यटकाः तेषु २३ तः ४५ वर्षाणि यावत् आयुषः युवासमूहः ५०.६४% भागं कृतवान्, यत् प्राचीनराजधानीतः बहु भिन्नम् अस्ति

यदि भवान् प्राचीनकालस्य भ्रमणं कर्तुम् इच्छति तर्हि अस्मिन् प्रान्तस्तरीयनगरे आश्चर्यजनकाः १०२ संग्रहालयाः सन्ति, येषु प्राचीनराजधानीयाः विविधाः पक्षाः प्रदर्शिताः सन्ति । नवीनतमं सुई-ताङ्ग-वंशस्य भव्य-नहर-संस्कृति-सङ्ग्रहालयः अस्ति, यत् २०२२ तमे वर्षे उद्घाटितं भविष्यति ।प्रभारी व्यक्तिः भावेन अवदत् यत् यदा नगरस्य सांस्कृतिकपर्यटन-उद्योगः प्रारब्धः, पर्यटकाः च बहूनां संख्यां आगताः, तदा अनन्तः अभवत् संग्रहालयस्य आगन्तुकानां धारा। कतिपयवर्षेभ्यः पूर्वं अल्पाः आगन्तुकाः आसन् इति लुओयाङ्ग-प्राचीनसमाधिसङ्ग्रहालयः अधुना लोकप्रियं स्थानम् अस्ति यस्य शीघ्रं आरक्षणस्य आवश्यकता वर्तते ।

लुओयाङ्ग-नगरे बहवः विवरणाः सन्ति यत्र पुरातनं नवीनं च परस्परं मिश्रणं पोषणं च करोति : जियान्सी-मण्डले सोवियत-शैल्याः भवनानि सुव्यवस्थितानि शान्ताः च सन्ति "जिआन्शे रोड्" इति नामकः मार्गः २० शताब्द्याः उत्तराधिकारं प्राप्तां औद्योगिकपरम्परां दर्शयति; तस्य वैभवाय । उत्पादनदक्षतायाः उन्नयनस्य कारणात् अद्यत्वे प्रथमक्रमाङ्कस्य ट्रैक्टरनिर्माणकारखाने एतावन्तः श्रमिकाः नास्ति स्वाभाविकः अस्ति। मेन्जिन्-मण्डले वेइपो ज़िन्क्सू-इत्यत्र एकस्य प्राचीनग्रामस्य परिवर्तनं नूतन-सांस्कृतिक-मण्डलेन सह संयोजयति तस्य स्वभावविरुद्धं किमपि नास्ति, अतः युक्तम्।

लुओयाङ्ग-नगरस्य पुरातननगरस्य लिजिङ्ग्मेन् वेस्ट्-वीथिः "हेलुओ-संस्कृतेः अमूर्त-विरासतः" इति प्रसिद्धा अस्ति । (फोटो/दृश्य चीन)

१०० वर्षपूर्वं लुओयङ्ग-नगरस्य मङ्गशान्-पर्वतपर्यन्तं लोङ्गहाई-रेलमार्गस्य निर्माणं कृतम्, प्राचीनसमाधिभ्यः ताङ्ग-वंशस्य बहुसंख्याकाः मृत्तिका-वस्तूनि उत्खनितानि तेषां नाम "ताङ्गवंशस्य त्रयः वर्णाः", "त्रयः" इति चरमसङ्ख्या, "त्रयः वर्णाः" इत्यस्य अर्थः भव्याः विविधाः च वर्णाः इति । एकदा लुओयङ्गस्य इतिहासे प्रकाशितः एतादृशः चीनीमिश्रणं पुनः दिवसस्य प्रकाशं दृष्टवान् ।

"विश्वः स्वस्य सौन्दर्यं पश्यतु!"एतत् विश्वासं कृत्वा ६६ वर्षीयः गाओ शुइवाङ्गः राष्ट्रिय-अमूर्त-सांस्कृतिक-विरासतां प्रतिनिधि-वारिसरूपेण चीनीय-काल-सम्मानितस्य ब्राण्ड् "गाओजिया-सन्कै"-इत्यस्य प्रमुखः च इति नाम्ना ताङ्ग-अध्ययनं कुर्वन् अस्ति प्रायः ५० वर्षाणि यावत् संकै। वास्तविक-ताङ्ग-सान्कै-इत्यस्य समीचीनप्रतिकृतिं कर्तुं गाओ-शुइवाङ्ग-इत्यनेन एकतः प्राचीनपुस्तक-अभिलेखानां परामर्शः कृतः, अपरतः च वर्षाणां अन्वेषणानन्तरं सः एकं कृतिं निर्मितवान् यत् ताङ्ग-सान्कै-सांस्कृतिक-अवशेषेभ्यः अभेद्यम् अस्ति . स्थापनायाः अनन्तरं गाओ शुइवाङ्गः स्वकौशलं प्रसारयितुं अग्रे सारयितुं च प्रयतमानोऽपि ग्रामे उद्यमानाम् शताधिकान् प्रत्यक्षशिष्यान् प्रशिक्षितवान् अद्यत्वे सुप्रसिद्धः गाओ शुइवाङ्गः प्रायः व्यापारार्थं यात्रां करोति, परन्तु यदा सः स्वतन्त्रः भवति तदापि मेङ्गजिन्-मण्डलस्य नान्शिशान्-ग्रामे स्थिते स्वस्य स्टूडियो-मध्ये स्थातुं रोचते, त्रिवर्णीय-अश्वस्य उपरि छूरेण उत्कीर्णं कृत्वा, रेखाः, मुद्राः च पुनः स्थापयति १,००० वर्षाणाम् अधिककालपूर्वस्य ।

"त्रिरङ्गत्रिरङ्गः एकः शिल्पः अस्ति, न केवलं ताङ्गत्रिरङ्गः, सः नित्यं परिवर्तमानः सर्वव्यापी च अस्ति।" लुओयङ तिरङ्ग । तस्य प्रचारस्य अन्तर्गतं "लुओयङ्ग त्रयः वर्णाः" कलाशिल्पविविधतायाः सूचीयां समाविष्टः अभवत्, तस्मिन् एव काले स्वस्य कलात्मकाभ्यासे सः विविधान् कलात्मकतत्त्वान् त्रिवर्णेषु एकीकृत्य "त्रिरङ्गाः ग्लेज्" इति नूतनप्रकारस्य चित्रकला निर्मितवान् चित्रकारी"। द्विआयामीतः त्रिविमपर्यन्तं, आधुनिकतावादात् स्थापनाकलापर्यन्तं गुओ ऐहे इत्यस्य कृतीः प्राचीनार्थान् चीनीयदर्शनं च भविष्ये वहन्ति कतिपयवर्षेभ्यः पूर्वं सः लुओयाङ्ग योजनाप्रदर्शनभवनस्य कृते बृहत्-प्रमाणेन त्रिरङ्ग-पर्यावरणकला "लुओयाङ्ग" इति निर्मितवान् अद्यत्वे अपि अस्य विषये चर्चा भवति: लुओ-नगरे पञ्च नगराणि एकत्रिताः सन्ति, लुओ-नगरं प्रति गच्छन्ति पञ्च मार्गाः, लुओ-नगरं एकीकृत्य पञ्च जलानि सन्ति , तथा पञ्च उद्योगाः समृद्धाः लुओ, भवन्तः तत् दृष्ट्वा लुओयाङ्गस्य इतिहासः, वर्तमानः, भविष्यं च प्रत्येकं दर्शकं प्रति लुओयाङ्गस्य आकर्षणं प्रसारयति, अपि च जनान् प्राचीनकौशलस्य नवीनसंभावनाः द्रष्टुं शक्नोति।

हेनान्-नगरस्य लुओयाङ्ग-नगरे रात्रौ प्रकाशस्य अधः लोङ्गमेन्-ग्रोटो-इत्येतत् अतीव दृश्यमानं भवति । (फोटो/दृश्य चीन)

नवीनं पुरातनं च उदारतया सह-अस्तित्वं विद्यते, नगरस्य बहुस्तरीयलक्षणं च गभीररूपेण एकीकृतम् अस्ति, प्राचीनः लुओयाङ्गः अपि "भट्टे परिवर्तनं" प्राप्नोति: भवन्तः इतिहासे यथा यथा गभीरं गच्छन्ति तथा तथा व्यापकं भविष्यं प्रति गच्छन्ति। अस्मिन् आयामे लुओयाङ्ग-नगरं चीनदेशस्य प्रमुखं उदाहरणं जातम् ।

04

इतिहासस्य गुरुत्वं दूरीकरोतु

हेनान् लेखकः यान् लिआन्के इत्यनेन उक्तं यत् यदा सः बालकः आसीत् तदा तस्य कल्पनायां लुओयङ्गः "यत्र एकदा असंख्याकाः सम्राट् गच्छन्ति स्म" तत्र "कदापि न पतति, सर्वदा च प्रकाशते" इति प्रायः प्रत्येकस्य बहिःस्थस्य लुओयाङ्ग-नगरम् आगमनात् पूर्वं किञ्चित् भारी कल्पना भवति: कल्पयतु, लुओयाङ्ग-नगरेण प्रवहन्तं सहस्रवर्षेभ्यः समयं वहति, कल्पयतु यत् एतत् "अवशेषाणां" नगरम् भवितुम् अर्हति उद्योगस्य मध्ये परिवर्तनस्य सांस्कृतिकपर्यटनविकासस्य च उलझनानि।

परन्तु वास्तविकः लुओयाङ्गः स्वस्य दिवसान् रात्र्यन् च स्वस्य कोणानां च उपयोगं करोति यत् एतान् भारम् मन्दं विलीनं करोति: ओवरपासस्य अधः नाई-स्तम्भाः, वीथिकायां गोमांसस्य सूपः च सर्वं मृदुतया स्वीकुर्वति ये युवानः हान्फू धारयन्ति ते क्लासिक्स् विषये वक्तुं शक्नुवन्ति, फैशनस्य अनुसरणं कर्तुं च शक्नुवन्ति, ते इतिहासं गम्भीरतापूर्वकं पश्यितुं शक्नुवन्ति, लोकप्रियानाम् आकर्षणानां शीघ्रं भ्रमणं अपि कर्तुं शक्नुवन्ति

लाङ्गमेन् ग्रोटोस् इत्यस्मिन् "कैंचीहस्तयुक्तः विशालः बुद्धः" अप्रत्याशितरूपेण लोकप्रियः अभवत् यतः बुद्धस्य हस्तस्य हस्ततलं क्षीणं जातम् आसीत्, केवलं तर्जनी, मध्यमाङ्गुली च अवशिष्टा आसीत् केनचित् गुरुता उद्धृत्य केचन नवार्थाः जाताः ।

लाओजुन् पर्वतः लुओयङ्ग-नगरस्य उपनगरे लुआन्चुआन्-नगरे स्थितः अस्ति । (फोटो/अनस्प्लैश) २.

"हेनान्-नगरस्य प्रथमः हिमः सर्वदा प्रथमं लाओजुन्-पर्वते पतति कारणं एकतः लघु-वीडियो-आदि-नवीन-माध्यमानां संचार-समर्थनम्, अपरतः च दर्शनीय-स्थानानां, स्थानीय-स्थानानां च द्रुत-अनुवर्तनं, तेषां लाभ-विस्तारार्थं च १७ वर्षपूर्वं ऋणग्रस्तः राज्यस्वामित्वयुक्तः वनकृषिः लाओजुन् पर्वतः सांस्कृतिकपर्यटनद्वारा विकसितः अस्ति, तथा च यात्रिकाणां प्रवाहः प्रतिवर्षं प्रायः १५,००० तः ४५ लक्षं जनानां यावत् वर्धितः, येन स्थानीयस्य काउण्टी इत्यस्य व्यापकपर्यटनराजस्वः १० अधिकः अभवत् अरब युआन। पर्यटकाः उत्तमं अनुभवं प्राप्तवन्तः ततः परं ते दृश्यस्थानस्य "नलजलं" भवन्ति, अन्तर्जालः च मुखवाणीप्रभावं घातीयरूपेण प्रवर्धयति, तस्मिन् एव काले लाओजुन् पर्वतः स्वस्य हार्डवेयरसुविधानां पर्यटनसेवानां च अनुकूलनं निरन्तरं करोति; तस्य लोकप्रियतां दीर्घकालीनरूपेण परिणमयति।

लाओजुन् पर्वतस्य प्रेरणादायकः कथा एकः विशिष्टः प्रकरणः अस्ति यस्मिन् लुओयाङ्गः स्वस्य सांस्कृतिकपर्यटनव्यापारपत्रं पालिशं कुर्वन् अस्ति । प्राचीनराजधानी स्वस्य सांस्कृतिकपर्यटनव्यापारपत्राणां माध्यमेन स्वस्य गुरुइतिहासस्य उपरि लघुजीवनं प्राप्तवती अस्ति ।

चाङ्गशुआइ इत्यनेन आयोजितं "लाफ्टर कॉमेडी" ग्वाङ्गझौ मार्केट् पैदलयात्रीमार्गे स्थितम् अस्ति । लुओयाङ्ग-जनानाम् कृते "गुआङ्गझौ" इति नामकं एषा वाणिज्यिकवीथिः अपरिचिता नास्ति । चीनगणराज्यस्य स्थापनायाः आरम्भिकेषु दिनेषु यदा प्रथमट्रैक्टरनिर्माणकारखाना इत्यादयः बृहत्कारखानानि क्रमशः जियान्सीमण्डले निवसन्ति स्म तदा गुआङ्गझौ-व्यापारिणां समूहः व्यापारं कर्तुं लुओयाङ्ग-नगरं गतः, अतः अस्य परिसरस्य नाम अभवत् प्रत्युत सेनापतिः तस्य सहचराः च मध्ये एकः वार्तालापप्रदर्शनः आसीत्, यत् लुओयाङ्ग-जनानाम् कृते किञ्चित् नवीनम् आसीत् । अभिनेतानां कृते अपि वार्तालापप्रदर्शनस्य अवस्थायां प्रवेशाय प्रक्रिया आवश्यकी भवति । तत्र पूर्णकालिकाः अंशकालिकाः च अभिनेतारः सन्ति चिरकालं यावत् तिष्ठन्ति च। चाङ्गशुआइ इत्यनेन आविष्कृतं यत् लुओयाङ्ग-नगरे क्रमेण वार्तालाप-प्रदर्शनानां स्थिरदर्शकवर्गः प्राप्यते, येषु अधिकतया स्थानीययुवकाः आसन् । भविष्ये सः लुओयाङ्गभाषायां विशेषप्रदर्शनं कर्तुं योजनां करोति, यत् स्थानीयदर्शकानां कृते पर्यटकानाम् अवगमनाय च ।

नागरिकाः पर्यटकाः च हान्फू-वस्त्रं परिधाय लुओयाङ्ग-पारम्परिक-संस्कृति-अनुसन्धान-सङ्घस्य सदस्यानां साहाय्येन ड्रैगन-बोट्-महोत्सवस्य रीतिरिवाजान् अनुभवन्ति स्म (फोटो/दृश्य चीन)

मा जियामिंग् इत्यनेन विरासतां प्राप्तः मा जीशान् बीफ सूपः भोजनालयः लुओयाङ्ग-जनानाम् परिचितः समय-सम्मानितः ब्राण्डः अस्ति । षष्ठपीढीयाः वंशजत्वेन सः मूलतः महाविद्यालये आङ्ग्लभाषायाः अध्ययनं कृत्वा अन्यं जीवनं जीवितुं इच्छति स्म, परन्तु अन्ते सः स्वस्य पितामहस्य पितुः च कृते पुरातनं भण्डारं स्वीकृतवान्, उत्तराधिकारस्य नवीनतायाः च सावधानीपूर्वकं सन्तुलनं कृतवान् वीथिमुखः भण्डारः अधुना एव नवीनीकरणं कृतः अस्ति, विशालः स्वच्छः च अस्ति, परन्तु तलम् अद्यापि विषादपूर्णं टेराजो धारयति । "पितामहः वृद्धः अस्ति, नवनिर्मितस्य भण्डारस्य अभ्यस्तः नास्ति। कदाचित् सः पश्यति यत् बहवः ग्राहकाः नास्ति, तस्मात् प्रकाशं निष्क्रियं कर्तुं बहिः आगन्तुं भवति, अतः अस्माभिः पुनः तान् प्रज्वलितव्याः .

प्रातः ८ वादने गोमांससूपभोजनागारः जनानां पूर्णः आसीत्, स्थानीयजनानाम् पर्यटकानां च मध्ये प्रायः समानरूपेण विभक्तः आसीत् । अस्माकं विपरीतम् एकः ग्राहकः लाइव प्रसारणार्थं स्वस्य मोबाईलफोनस्य कॅमेरा चालू कुर्वन् सूपं पिबति स्म: "यदा भवान् लुओयङ्ग-नगरम् आगच्छति तदा कोऽपि दुःखं नास्ति यत् गोमांसस्य सूपस्य कटोरा समाधानं कर्तुं न शक्नोति। यदि कार्यं न करोति तर्हि केवलं भवतु अन्यः कटोरा" इति ।