समाचारं

किं सुवर्णस्य मूल्यम् अति अधिकम् ? अद्यापि धनं आगच्छति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

फेडरल् रिजर्व् इत्यनेन व्याजदरेषु कटौतीं कृत्वा अन्तर्राष्ट्रीयसुवर्णस्य मूल्यं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान् । २३ तमे दिनाङ्के न्यूयॉर्कस्य comex इत्यस्य मुख्यः सुवर्णस्य अनुबन्धः एकदा प्रति औंसं २,६५६ अमेरिकीडॉलर् इत्यस्मात् अधिकं उच्छ्रितः, अकस्मात् तीव्ररूपेण पतनेन पूर्वं नूतनं अभिलेखं स्थापितवान्, येन विपण्यचिन्ता उत्पन्ना किं सुवर्णस्य मूल्यम् अति अधिकम् ? वस्तुतः अधिकं भवति यत् वृषभानां विश्वासानां परिवर्तनं कठिनं भवति, अद्यापि धनं विपण्यां धावति, अधिकानि सुवर्णपदार्थानि योजयति।

सुवर्णस्य मूल्यस्य वायदाः, उच्चस्तरस्य स्पॉट्-प्रसारः च

सेप्टेम्बर्-मासस्य २३ दिनाङ्के अभिलेख-उच्चतां प्राप्त्वा अन्तर्राष्ट्रीय-सुवर्णस्य मूल्येषु सहसा तीव्रः न्यूनता अभवत् । प्रेससमये लण्डन्-नगरस्य स्पॉट्-सुवर्णस्य उद्धरणं २,६१६ अमेरिकी-डॉलर्/औंसस्य परिधितः अस्ति, न्यूयॉर्क-कोमेक्स-सुवर्णस्य वायदा-दिसम्बर-अनुबन्धस्य उद्धरणं च २,६४१ अमेरिकी-डॉलर्/औंसस्य समीपे अस्ति मूल्यं स्पॉट् मूल्यं च मूल्यान्तरं (spread) प्रति औंसं २५ अमेरिकी डॉलरपर्यन्तं भवति ।

वायदा-स्पॉट्-मूल्यानां मूल्यान्तरं निवेश-उत्साहस्य महत्त्वपूर्णः सूचकः अस्ति । अस्मिन् वर्षे जुलैमासस्य अन्ते एषः मूल्यान्तरः प्रति औंसं ५० अमेरिकी-डॉलर्-समीपे आसीत्, यत् २०२० तमस्य वर्षस्य मार्चमासात् नूतनं उच्चतमं स्तरं स्थापयति स्म । अद्यत्वे अपि एषः मूल्यान्तरः न निमीलितः, सुवर्णविपण्ये शुद्धदीर्घस्थानं च निरन्तरं वर्धते ।

पूर्वं २०२० तमस्य वर्षस्य मार्चमासे महामारीकारणात् भौतिकसुवर्णपट्टिकानां वितरणस्य अभावः आसीत्, येन "सुवर्णस्य स्पॉट् निचोड"-विपण्यस्य दौरः अभवत् वायदा-स्पॉट्-मूल्यानां मूल्यान्तरं प्रति औंसं ७५ अमेरिकी-डॉलर् यावत् आसीत् , सुवर्णस्य लघुविक्रेतारः च एकदा स्वस्थानं कटयन्ति स्म । अन्ते दूरस्थनिवासं स्वीकृत्य विनिमयः सामान्यतां प्राप्तवान् ।

२०२० तमस्य वर्षस्य मार्चमासे वैश्विकमहामारीयाः विशेषस्थितेः तुलने अधुना अन्तर्राष्ट्रीयसुवर्णविपण्ये निवेशस्य माङ्गल्यं तथैव प्रबलम् अस्ति, सुवर्णस्य उत्पादनमपि न्यूनम् अस्ति अमेरिकी-वस्तु-भविष्य-व्यापार-आयोगस्य (cftc) व्यापार-स्थिति-रिपोर्ट् (cot) दर्शयति यत् १७ सितम्बर्-सप्ताहे कोमेक्सस्य शुद्ध-दीर्घ-सुवर्ण-स्थितिः २५,९०० लॉट्-पर्यन्तं वर्धिता, २५२,६०० लॉट्-पर्यन्तं अभवत् तेषु प्रबन्धितनिधिनां दीर्घस्थानानि २४०,००० लॉट्-पर्यन्तं प्राप्तवन्तः, यत् २८,००० लॉट्-वृद्ध्या प्रबन्धितनिधिनां शुद्धदीर्घस्थानं, यत् विपण्य-अनुमानात्मक-माङ्गं प्रतिनिधियति, २०२० तमे वर्षात् सर्वोच्च-स्तरं प्राप्तवान् अस्ति खननादिनिर्मातृभिः प्रतिनिधित्वं कृतानि लघुस्थानानि ९०,००० लॉट्-मध्ये निरन्तरं भ्रमन्ति, विगतत्रिमासेषु केवलं १०,००० लॉट्-पर्यन्तं वर्धितानि सन्ति

स्वर्ण ईटीएफ पुनः निधिभिः अनुकूलः भवति

वर्षस्य उत्तरार्धात् पुनः सुवर्णस्य ईटीएफ-इत्यस्य पक्षे निधिः आरब्धः इव दृश्यते । वैश्विकसुवर्णस्य ईटीएफ-उत्पादानाम् अगस्तमासे २.१ अरब अमेरिकी-डॉलर्-रूप्यकाणां शुद्धप्रवाहः अभवत्

सम्प्रति एसपीडीआर गोल्ड ईटीएफ (जीएलडी) इति विशालः सुवर्ण ईटीएफ यस्य स्केलः प्रायः ७० अरब अमेरिकी डॉलरः अस्ति, तस्य शुद्धप्रवाहः त्रयः मासाः यावत् क्रमशः प्राप्तः अस्ति विशेषतः अगस्तमासे वैश्विकसुवर्णस्य ईटीएफ-उत्पादस्य धारणायां अगस्तमासे २८.५ टनसुवर्णस्य वृद्धिः अभवत्, उत्तर-अमेरिका-देशस्य निधिषु १७.२ टनसुवर्णस्य धारणायां वृद्धिः अभवत्

स्पॉट् मार्केट् इत्यस्मिन् अगस्तमासे भारतस्य सुवर्णस्य आयातः अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्, यत् १०.०६ अब्ज डॉलरं यावत् अभवत् । परामर्शदातृसंस्थायाः मेटल्स फोकस इत्यस्य प्रारम्भिकानुमानानाम् अनुसारं अगस्तमासे भारतस्य सुवर्णस्य आयातः प्रायः १३१ टनपर्यन्तं अभवत्, यत् अद्यपर्यन्तं षष्ठं सर्वाधिकं आयातं भवति साधारणग्राहकानाम् अतिरिक्तं भारतीयरिजर्वबैङ्कः अपि अस्य वर्षस्य प्रथमसप्तमासेषु स्वर्णभण्डारं सक्रियरूपेण वर्धयति, यत् २०२३ तमस्य वर्षस्य सम्पूर्णवर्षे क्रीतस्य धनस्य द्विगुणाधिकं भवति .

सिटीबैङ्कस्य नवीनतमेन प्रतिवेदनेन सुवर्णस्य विषये स्वस्य तेजीपूर्णं वृत्तिः पुनः उक्तवती यत् सुवर्णस्य ईटीएफ-प्रवाहस्य तीव्रः उछालः, तस्य सशक्तस्य केन्द्रीयबैङ्कस्य माङ्गल्या सह मध्यमकालीनरूपेण सुवर्णस्य मूल्यं अधिकं धकेलितुं अर्हति।

अन्तर्राष्ट्रीयविपण्यस्य तुलने घरेलुसुवर्णस्य ईटीएफविपण्यं किञ्चित् भिन्नं भवति, तथा च विभिन्नप्रकारस्य सुवर्णस्य उत्पादेषु महत्त्वपूर्णः परिवर्तनः अभवत् तेषु शाङ्घाई-सुवर्णविनिमय-स्थाने सुवर्णस्य हाजिर-मूल्यं निरीक्षमाणाः सुवर्ण-उत्पादाः सर्वेषु २०% अधिका वृद्धिः भवति । बृहत्तमस्य सुवर्णस्य ईटीएफ (५१८८८०) कोषस्य भागाः अगस्तमासस्य आरम्भे ४.७९ अरबस्य उच्चतमस्थानात् ४.१ अरबं यावत् निरन्तरं पतन्ति। अन्येषु स्केल-उत्पादेषु अपि भागस्य न्यूनता अभवत् ।

बाजारेन सीएसआई शङ्घाई-शेन्झेन्-हाङ्गकाङ्ग-सुवर्ण-उद्योगस्य स्टॉक्-इत्यस्य सुवर्ण-स्टॉक-ईटीएफ-उत्पादानाम् अनुसरणं कृतम्, यत् जुलै-मासस्य अनन्तरं तीव्ररूपेण पतितम्, ततः वृद्धेः क्षतिपूर्तिं कर्तुं आरब्धम्, ततः प्रथमं क्षेत्रं पुनः उत्थापितवान् तेषु सुवर्णस्य स्टॉक् ईटीएफ (१५९५६२) इति, यः बहु मार्केट्-अवधानं आकर्षितवान्, सः अस्मिन् वर्षे जुलै-मासस्य १७ दिनाङ्के उच्चतमं मूल्यं प्राप्तवान् ततः परं अधोगति-प्रवृत्तौ अस्ति ।९ सितम्बर-दिनाङ्कपर्यन्तं व्याज-दर-कटनात् पूर्वं सः पतितः आसीत् 25% अधिकं व्याजदरे कटौतीं कृत्वा अपि शेयरमूल्ये त्वरितता अभवत् तथापि व्याजदरकर्तनस्य अनन्तरं सञ्चितवृद्धिः प्रायः 10% आसीत्, तथा च कोषस्य भागः उच्चस्तरस्य स्थिरः एव अभवत्

वेस्ट् चाइना सिक्योरिटीज इत्यस्य विश्लेषकः यान् रोङ्ग् इत्यस्य मतं यत् व्याजदरे कटौतीयाः पूर्वं सुवर्णस्य मूल्यस्य न्यूनतायाः कारणं व्याजदरे कटौतीयाः प्रत्याशायां स्वदेशीयनिवेशकाः सुवर्णमूल्यानां पतने चिन्तिताः इति प्रतिक्रियायाः प्रारम्भिकप्रतिक्रिया आसीत् परन्तु १८ सितम्बर् दिनाङ्के व्याजदरे कटौतीतः परं सुवर्णमूल्यानां प्रदर्शनं तस्मिन् निहितं तर्कं च सुवर्णस्य निरन्तरं उच्चमूल्यं समर्थयति ब्याजदरेषु कटौतीयाः अनन्तरं सुवर्णस्य मूल्येषु प्रदर्शनं तथा च सुवर्णस्य स्टॉकस्य मूल्येषु शीघ्रं पतनं अपेक्षायां महत् अन्तरं दर्शयति यत् मूल्याङ्कनविचलनं सम्यक् कर्तुं स्टॉकमूल्यानां वृद्धिः मरम्मतं च भविष्यति।

अमूल्यधातुः अद्यापि आवंटनस्य योग्याः सन्ति

सम्प्रति यूबीएस, गोल्डमैन् सैक्स इत्यादिभिः निवेशबैङ्कैः २७०० अमेरिकीडॉलर् इत्यस्य लक्ष्यमूल्यं दत्तम् अस्ति यत् अधिकानि घरेलुविदेशीयहेजफण्ड्-संस्थाः ३००० अमेरिकी-डॉलर्-अङ्कं प्राप्तुं शक्नुवन्ति इति अपेक्षा अस्ति ।

चाइना मर्चेंट्स् फ्यूचर्स् इत्यस्य विश्लेषकः झाओ जियायू इत्यस्य मतं यत् प्रमुखविनियोगानां दृष्ट्या बहुमूल्यधातुः अद्यापि मुद्रायाः ऋणजोखिमानां च निवारणाय अतिविनियोगस्य योग्याः सन्ति। सुवर्णस्य मूल्यं पदाभिमुखीप्रवृत्तिं निर्वाहयति आघातात् द्रुतगतिना ऊर्ध्वगामिनी प्रवृत्तिः अद्यापि डुबकीसु अधिकं क्रेतुं अनुशंसितम्।

झाओ जियायू इत्यनेन उक्तं यत् बहुमूल्यधातुनां वर्तमानं लंगरं वैश्विकमात्रात्मकशिथिलीकरणव्यवस्थायाः अन्तर्गतं वास्तविकव्याजदरेण न भवति, अपितु मुद्राऋणजोखिमः यत् वैश्विकमात्राशिथिलीकरणव्यवस्था इदानीं न निर्वाहयितुं शक्नोति, अतः उदयस्य मौलिकचालकः परिवर्तनं न कृतवान्। पूर्वानुभवात् न्याय्यं चेत्, व्याजदरे कटौती प्रायः बहुमूल्यधातुनां कृते उत्तमः भवति, परन्तु अन्यजातीयेषु प्रभावः अग्रे अवलोकनस्य आवश्यकता वर्तते ।

हुआताई सिक्योरिटीजस्य ली बिन् इत्यनेन उक्तं यत् १९८० तः व्याजदरे कटौतीचक्रस्य समीक्षायां ज्ञास्यति यत् व्याजदरे कटौतीचक्रस्य प्रारम्भिकपदेषु सुवर्णस्य मूल्येषु निरन्तरं वृद्धिः भवितुं शक्नोति, तथा च दीर्घकालीनसुवर्णमूल्यानां प्रवृत्तिः अस्य उपरि निर्भरं भवति तत्कालीन आर्थिकवातावरणं । यथा यथा फेडरल् रिजर्वः स्वस्य व्याजदरे कटौतीचक्रं आरभते तथा तथा घरेलुनीतिस्थानं युगपत् उद्घाटितं भविष्यति, तथा च विपण्यजोखिमस्य भूखः क्रमेण सुधरति इति अपेक्षा अस्ति "कममूल्यांकनम्" + "बाजारजोखिमस्य भूखं पुनरुत्थानम्", घरेलुसुवर्णस्य स्टॉकविनियोगस्य मूल्य-प्रदर्शन-अनुपातः अद्यापि बकाया अस्ति ।