समाचारं

विशेषज्ञाः : ५ तः १० वर्षेषु “संशोधनं नवीनता च” इति आदर्शः भविष्यति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ |.पेंग पाई (सहायक प्राध्यापक, शैक्षिक विज्ञान संस्थान, हुआझोंग विज्ञान एवं प्रौद्योगिकी विश्वविद्यालय)

अधुना केषुचित् विश्वविद्यालयेषु स्नातकछात्राणां अपेक्षया "स्नातकस्नातकनामाङ्कनस्य" अतिक्रमणस्य घटना पुनः जनस्य ध्यानं आकर्षितवती अस्ति एतादृशाः घटनाः शिक्षामन्त्रालयेन सह सम्बद्धे लान्झौ विश्वविद्यालये तथा स्थानीयसरकारैः चालितस्य गुआङ्गडोङ्ग प्रौद्योगिकीविश्वविद्यालये अभवन् ।

लेखकस्य मतेन “संशोधन-आधारित-संशोधनम्” निश्चितरूपेण घरेलु-विश्वविद्यालयेषु, विशेषतः शोध-प्रधान-विश्वविद्यालयेषु, नामाङ्कनस्य, स्नातक-सङ्ख्यायाः, वर्तमान-छात्राणां संख्यायाः च त्रि-आयामेषु सत्यं भविष्यति सम्प्रति यद्यपि स्नातकानाम् अपेक्षया अधिकाः स्नातकछात्राः कतिचन विश्वविद्यालयाः सन्ति तथापि ५ तः १० वर्षेषु "संशोधनं स्नातकसंशोधनं च" इति आदर्शः भविष्यति

सामान्यतया “स्नातकोत्तर-स्नातक-नामाङ्कनस्य विपर्ययः” स्नातक-स्नातक-नामाङ्कनस्य सापेक्षिक-परिमाणे परिवर्तनं प्रतिबिम्बयति । अस्माकं देशे उच्चशिक्षायाः विस्तारे स्नातकनामाङ्कनस्य विस्तारः स्नातकनामाङ्कनस्य विस्तारः च पूर्वस्य अपेक्षया उत्तरस्य प्रायः ४ वर्षाणां पश्चात् इति पूर्णतया समन्वयितः नास्ति यद्यपि आर्थिकस्थितौ श्रमविपण्ये च परिवर्तनस्य प्रतिक्रियायै नामाङ्कनविस्तारद्वयं आवश्यकं तथापि उच्चशिक्षायाः लोकप्रियतायाः लोकप्रियीकरणस्य च युगे उच्चविद्यालयस्नातकानाम् नामाङ्कनआवश्यकतानां विषये स्नातकनामाङ्कनस्य विस्तारः अधिकं चिन्तितः अस्ति इयं माङ्गल्यं तुल्यकालिकरूपेण स्थिरं अत्यन्तं पूर्वानुमानीयं च भवति, तथा च स्कोररेखानिर्धारणद्वारा नामाङ्कनविस्तारस्य स्केलस्य तकनीकीसमायोजनं कर्तुं सुलभम् अस्ति

तस्य विपरीतम् स्नातकोत्तरनामाङ्कनस्य विस्तारः उच्चस्तरीयप्रतिभानां आवश्यकतानां विषये अधिकं चिन्तयति, यथा व्यावसायिकविषयेषु प्रतिभानां तत्कालीनावश्यकता इयं माङ्गलिका अत्यन्तं अस्थिरः भवति, प्रायः उच्चस्तरीयप्रतिभानां श्रमविपण्यमाङ्गल्या सह अधिकं सम्बद्धा भवति । अन्येषु शब्देषु, स्नातकनामाङ्कने अधिकानि “प्रवेश” आवश्यकताः विचारणीयाः, स्नातकछात्रनामाङ्कने तु अधिकानि “निर्गमन” आवश्यकताः विचारणीयाः ।

अन्तिमेषु वर्षेषु चीनदेशस्य केषुचित् उच्चप्रौद्योगिकीक्षेत्रेषु स्वतन्त्रतया प्रशिक्षितानां उच्चस्तरीयप्रतिभानां तत्कालीन आवश्यकता अभवत् अतः एतेषां विज्ञान-इञ्जिनीयरिङ्गक्षेत्रेषु सम्बद्धाः शोध-उन्मुखाः विश्वविद्यालयाः स्वस्य स्नातक-नामाङ्कनस्य विस्तारे अधिकं प्रमुखाः अभवन्, येन नेतृत्वं कृतम् अस्ति "संशोधनं विपर्यस्तम्" इति प्रवृत्तिं प्रति। अन्तर्राष्ट्रीयतुलनासु मम देशस्य वर्तमानस्नातकछात्रपरिमाणः अद्यापि तुल्यकालिकरूपेण लघुः अस्ति, विकासस्य च विशालं स्थानं वर्तते इति तथ्येन सह मिलित्वा, २०३२ तमस्य वर्षस्य समीपे, यदा उच्चशिक्षावयोवृद्धानां छात्राणां जनसंख्या न्यूनतां प्रारभते, "संशोधनात् स्नातकपर्यन्तं" इति संशोधनम्" अवश्यमेव आदर्शः भविष्यति।

नित्यं वर्धमानाः शैक्षणिकाः आवश्यकताः क्रमेण स्नातकछात्राणां संख्यां स्नातकछात्राणां संख्यायाः समीपं वा अतिक्रम्य वा अपि आनयिष्यति।

एकतः स्नातकशिक्षायाः सामान्यस्वभावः अधिकाधिकं बलिष्ठः भवति, व्यावसायिकस्वभावः तु दुर्बलः दुर्बलः च भविष्यति । स्नातक-शिक्षकाणां कृते ज्ञातं व्यावसायिकं ज्ञानं प्रायः अतीव मूलभूतं भवति तथा च केवलं “किञ्चित् सतही” भवति, येन उद्यमानाम् संस्थानां च अधिकाधिकविशेषीकृतश्रमविभागस्य अनुकूलनं कठिनं भवति, यदा तु स्नातकशिक्षायाः उद्देश्यं उच्चस्तरीयप्रमुखविषयाणां संवर्धनं भवति यत् ज्ञानं प्राप्तुं शक्नोति नवीनता तथा व्यावहारिकनवाचारः प्रतिभाः, अतः ते निगम-एककेषु अनुसंधान-विकासस्य तथा तकनीकीपदानां वर्धमानमागधायाः अनुकूलाः भवन्ति। अनेकानाम् अनुसन्धान-विकास-गहन-उद्यमानां शोधकार्य्ये लेखकेन ज्ञातं यत् एतेषां उद्यमानाम् अनुसंधान-विकास-विभागेषु नियुक्त्यर्थं शैक्षणिक-योग्यतायाः आवश्यकता स्नातक-छात्राः एव सन्ति

अपरपक्षे केचन विशिष्टाः उद्योगाः विशिष्टाः पदाः च विविधकारणात् शैक्षणिकावश्यकता अपि वर्धयिष्यन्ति । यथा वैद्याः, शिक्षकाः, वकिलाः, व्यापारिककार्यकारी इत्यादयः। अस्माकं देशेन अद्यतनतया निर्गतेषु प्रासंगिकदस्तावेजेषु मध्यविद्यालयस्य शिक्षकानां प्रशिक्षणं क्रमेण स्नातकोत्तरस्तरस्य विषये केन्द्रीक्रियताम्, शिक्षकानां शैक्षणिकयोग्यतासुधारार्थं योजना च कार्यान्विता भवेत् इति अपेक्षितम्। २०२० तमे वर्षे राष्ट्रव्यापिषु केवलं ११.५% उच्चविद्यालयशिक्षकाणां स्नातकपदवी अस्ति, कनिष्ठ उच्चविद्यालयशिक्षकाणां केवलं ४.०% स्नातकपदवीं प्राप्तवन्तः । एतेन स्नातकोत्तरयोग्यतायाः महती माङ्गलिका सृज्यते। अतः केचन महाविद्यालयाः विश्वविद्यालयाः च “स्नातकशिक्षकाणां कृते शोधं कुर्वन्ति” इति न आश्चर्यम् । पूर्वं केचन अशोधविश्वविद्यालयाः अपि स्नातकनामाङ्कनं महतीं वर्धयिष्यन्ति।

ज्ञातव्यं यत् "पुस्तकानां उल्टावस्थायां संशोधनं" इति विषये वर्तमानकाले केचन लोकप्रियदृष्टिकोणाः पुनः परीक्षणस्य आवश्यकता वर्तते । यथा, केचन जनाः मन्यन्ते यत् स्नातक-छात्राणां संख्यां स्नातक-अतिक्रमणं शोध-प्रधानस्य विश्वविद्यालयस्य लक्षणम् अस्ति इति भासते यत् स्नातक-छात्राणां संख्यायाः विस्तारः शोध-प्रधानं विश्वविद्यालयं निर्माति

लेखकस्य पूर्वं कृते अध्ययने ज्ञातं यत् चीनदेशस्य ३८ प्रथमश्रेणीविश्वविद्यालयानाम्, अमेरिकादेशस्य १२१ प्रथमश्रेणीविश्वविद्यालयानाम् अपेक्षया पूर्वस्मिन् नामाङ्कितानां स्नातकछात्राणां औसतसंख्या उत्तराणाम् अपेक्षया दूरं अधिका अस्ति, यदा तु औसतम् नामाङ्कितानां स्नातकस्य छात्राणां संख्या तुल्यकालिकरूपेण समीपे अस्ति ।

मम देशस्य शीर्षविश्वविद्यालयानाम् "संशोधन-आधारित-संशोधनस्य" प्रमाणं अमेरिका-देशस्य शीर्ष-विश्वविद्यालयानाम् अपेक्षया दूरम् अतिक्रान्तम् इति वक्तुं शक्यते । एतत् प्रायः १० वर्षपूर्वस्य आँकडा आसीत्, अधुना अपि अधिकं भवितुम् अर्हति । परन्तु अनुसन्धानस्य समग्रशक्तेः दृष्ट्या अमेरिकी-देशस्य शीर्ष-विश्वविद्यालयाः चीन-देशस्य शीर्ष-विश्वविद्यालयानाम् अपेक्षया उत्तमं प्रदर्शनं कुर्वन्ति । अतः प्रतिसंशोधन-अनुपातं केवलं शोध-प्रधान-विश्वविद्यालयस्य सूचकत्वेन न गणयितुं शक्नुमः, किं पुनः लक्ष्यत्वेन अनुसरणं कर्तुं ।

पूर्वोक्ते अध्ययने अमेरिकादेशस्य शीर्षविश्वविद्यालयानाम् डॉक्टरेट्-मास्टर-उपाधि-पुरस्कार-अनुपातः चीनदेशस्य शीर्ष-विश्वविद्यालयानाम् अपेक्षया प्रायः द्विगुणः अधिकः आसीत् अतः यदि शोधविश्वविद्यालयानाम् परिमाणात्मकमूल्यांकनसूचकाः सन्ति तर्हि वर्तमानकाले प्रदत्तानां डॉक्टरेट्-उपाधिनां संख्या सर्वोत्तमसूचकः भवितुमर्हति।

यावत् विशिष्टविश्वविद्यालयानाम् विषयः अस्ति तावत् स्नातक-स्नातक-अनुपातात् स्नातक-छात्राणां आकारात् च अधिकाः प्रभावकाः कारकाः सन्ति । विशेषतः विश्वविद्यालयस्य मिशनं, स्थितिः च स्नातकछात्राणां संख्यां बहु प्रभावितं करोति । यथा, अमेरिकादेशस्य कैलिफोर्निया-प्रौद्योगिकी-संस्थायाः, यत्र एकदा किआन् ज़ुसेन्-महोदयः अध्ययनं कृतवान्, तत्र “लघु किन्तु परिष्कृत” स्थितिः अस्ति, स्नातकोत्तर-उपाधि-छात्राणां संख्या, नामाङ्कित-डॉक्टरेट्-छात्राणां संख्या च द्वयोः अपि संख्यायाः अपेक्षया दूरं न्यूनम् अस्ति तस्य संसाधनानाम् आधारेण पूर्वानुमानं कृत्वा छात्राणां। अमेरिकादेशस्य जॉन्स् हॉप्किन्स् विश्वविद्यालये स्नातकछात्राणां अनुपातः ७२% यावत् अस्ति, यत् चिकित्साक्षेत्रे उच्चप्रौद्योगिकीसंशोधनस्य विषये तस्य केन्द्रीकरणेन सह निकटतया सम्बद्धम् अस्ति

अन्ते “स्नातक-अध्ययनस्य न्यूनीकरणस्य” पृष्ठतः यत् वस्तुतः ध्यानं अर्हति तत् स्नातकशिक्षायाः उच्चगुणवत्ता-विकासः कथं भवति इति । पूर्वोक्ते शोधकार्य्ये लेखकेन ज्ञातं यत् चीनस्य शीर्षविश्वविद्यालयेषु प्रतिस्नातकछात्रं अनुसंधानविकासनिवेशः अमेरिकादेशस्य शीर्षविश्वविद्यालयानाम् १/३ एव निवेशः अस्ति अनुसंधानविकासनिवेशः पूर्णकालिकशिक्षकाणां संख्या च परिसरे स्नातकछात्राणां संख्यायां अतीव प्रबलः भविष्यवाणीप्रभावं जनयति। अतः केवलं नामाङ्कनस्य विस्तारं न कृत्वा स्नातकोत्तरप्रशिक्षणार्थं संसाधनेषु निवेशं वर्धयितुं स्नातकोत्तरशिक्षायाः उच्चगुणवत्तायुक्तविकासाय पर्याप्तं महत्त्वं वर्तते।

ये छात्राः अध्ययनं कर्तुं प्रवृत्ताः सन्ति अथवा स्नातकविद्यालयस्य कृते अध्ययनस्य योजनां कुर्वन्ति तेषां कृते विश्वविद्यालयस्य स्नातक-अध्ययन-अनुपातः अवश्यमेव सन्दर्भः भवति, परन्तु यत् अधिकं महत्त्वपूर्णं तत् वांछित-विश्वविद्यालयस्य स्नातक-अनुशासनस्य शैक्षणिक-स्तरः, शक्तिः, प्रतिभा-संवर्धन-प्रतिष्ठा च।