समाचारं

यातायातस्य अर्जनार्थं नकली सूचनां प्रकाशयन्तु? त्रयः असफलाः अभवन्

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लोकसुरक्षामन्त्रालयस्य "ग्रीष्मकाले जनसुरक्षायाः विरुद्धं युद्धं कर्तुं सुधारं च कर्तुं विशेषकार्याणि" तथा "अन्तर्जाल-अफवानां निवारणाय विशेषकार्याणि" इति एकीकृतनियोजनस्य अनुसारं, झेजियांग-अन्तर्जालपुलिसः ग्रीष्मकालीन-अनलाईन-कार्यस्य स्थितिं लक्षणं च निकटतया संयोजितवान् इति आग्रहः कृतः दमनद्वारा नियन्त्रणं प्रवर्धयितुं, प्रबन्धनद्वारा च शासनं प्रवर्धयितुं, तथा च कानूनानुसारं अफवाहानाम् अन्वेषणं निबद्धं च कर्तुं सर्वप्रयत्नाः कृतवान्।

1. प्रमुखाग्निः, यातायातदुर्घटना इत्यादीनां विषये मिथ्यासूचनाः प्रकाशयति इति अन्तर्जालस्य उपयोक्तुः अन्वेषणं कृत्वा कानूनानुसारं दण्डं दातव्यम्।

२०२४ तमस्य वर्षस्य अगस्तमासस्य १४ दिनाङ्के नेटिजनः झोउ मौमोउ इत्यनेन ध्यानं आकर्षयितुं, ध्यानं प्राप्तुं च क्रमेण स्वस्य अन्तर्जाल-खाते "जियांग्शान्-नगरे यु टौगाङ्ग-कारखाने अग्निः अभवत्" इति, "कारयाने षट् जनाः स्थले एव मृताः" इति च कल्पितवान् accident on huancheng west road in jiangshan city." प्रमुखाग्नीनां, यातायातदुर्घटनानां, प्राकृतिकविपदानां च विषये मिथ्यासूचना यथा “जिआङ्गशाननगरे अगस्तमासस्य १४ दिनाङ्के रात्रौ १७:०० वादने ओलापातः अभवत्” तथा च “इ.स सिडु-नगरं, जियांगशान-नगरे अगस्त-मासस्य १५ दिनाङ्के प्रातः १०:०० वादने” इति प्रतिकूलप्रभावाः अभवन् ।

२०२४ तमस्य वर्षस्य अगस्तमासस्य १५ दिनाङ्के झोउ मौमौ लोकसुरक्षाअङ्गैः गृहीतः, न्यायालयस्य समक्षं च आनयत्, समीक्षायाः अनन्तरं सः स्वस्य अवैधव्यवहारं स्वीकृतवान् । प्रासंगिककायदानानां विनियमानाञ्च अनुसारं जनसुरक्षाअङ्गैः झोउ मौमौ इत्यस्य उपरि कानूनानुसारं प्रशासनिकदण्डः प्रदत्तः ।

2、"एकां महिलां टोलग्राहिणां उत्पीडनं कृत्वा यातायातपुलिसद्वारा दण्डितः" इति मिथ्या सूचनां स्थापितं नेटिजनं कानूनानुसारं अन्वेषणं कृत्वा दण्डं ददातु।

अधुना एव सामाजिकलेखानां ध्यानं आकर्षयितुं यातायातम् प्राप्तुं च नेटिजनः ली मौमौ एकं नकली टिकटं निर्मितवान् यस्मिन् लिखितम् आसीत् यत्, "यातायातपुलिसः टिकटं निर्गतवान्, महिला टोलग्राहकस्य उत्पीडनार्थं ६ अंकं च कटितवान्" इति, तत् च विडियो मञ्चे स्थापितवान्, यत् व्यापकं ध्यानं आकर्षितवान् । प्रासंगिककानूनविनियमानाम् अनुसारं जनसुरक्षाअङ्गैः ली मौमौ इत्यस्य उपरि कानूनानुसारं प्रशासनिकदण्डः प्रदत्तः ।

3、"बालानां ग्रहणं तेषां अङ्गानां कटनी च" इति विषये मिथ्यासूचनाः प्रकाशयितुं कानूनानुसारं नेटिजनस्य अन्वेषणं दण्डं च दत्तव्यम्।

२०२४ तमस्य वर्षस्य जुलै-मासस्य १७ दिनाङ्के अन्येषां ध्यानं आकर्षयितुं नेटिजनः वाङ्गः स्वस्य wechat मित्रमण्डले अफवाः सूचनाः च प्रकाशितवान् यथा "प्रियाः मित्राणि, ग्रीष्मकालीनावकाशस्य समये स्वसन्ततिनां पालनं कुर्वन्तु। डाक्सिटान्-नगरस्य त्रयः जनाः बालकान् गृहीतवन्तः,... harvested their organs." एतेन अफवाः उत्पन्नाः सामाजिकं जनव्यवस्थां च चिन्तयन्तु, बाधन्ते च। प्रासंगिककायदानानुसारं सार्वजनिकसुरक्षाअङ्गैः वाङ्गस्य उपरि कानूनानुसारं प्रशासनिकदण्डः प्रदत्तः । .

पुलिस स्मरणम् : १.

अन्तर्जालः कानूनात् बहिः स्थानं नास्ति। यः कोऽपि व्यवहारः जानी-बुझकर ऑनलाइन-अफवाः कल्पयति, प्रसारयति, जनव्यवस्थां च बाधते, तस्य दृढतया अन्वेषणं कृत्वा सार्वजनिकसुरक्षा-अङ्गैः कानूनानुसारं निबद्धं भविष्यति।