समाचारं

अमेरिकीविशेषज्ञः - "अमेरिका फर्स्ट्" स्वयमेव पादे गोली मारयति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २३ सितम्बर् दिनाङ्के वृत्तान्तःब्रिटिश टाइम्स् इति जालपुटे १९ सितम्बर् दिनाङ्के "the turn to u.s. protectionism is full of contradictions" इति शीर्षकेण एकः लेखः प्रकाशितः । लेखस्य एकः अंशः यथा अस्ति ।
राष्ट्रपतिद्वयं ट्रम्पः बाइडेन् च संरक्षणवादस्य तरङ्गं सक्रियरूपेण सवारौ स्तः। अर्थशास्त्रज्ञाः एतानि "अमेरिका प्रथमं" कार्याणि स्वस्य पादे गोलिकापातं कुर्वन्ति इति निन्दितवन्तः । व्यापारबाधाः न केवलं उपभोक्तृणां मूल्यानि वर्धयन्ति, अपितु प्रतिस्पर्धां दमयन्ति, उत्पादकताम् नवीनतां च क्षीणं कुर्वन्ति । ट्रम्पः बाइडेन् च तस्य अवहेलनां कृतवन्तौ ।
नीतिपृथक्करणं भ्रमः च
बाइडेन् ट्रम्पस्य शुल्कनीतिं विपर्ययितुं शक्नोति स्म, परन्तु सः केषुचित् क्षेत्रेषु अधिकं गत्वा चीनीयस्य "हरित"-वस्तूनाम् यथा सौर-पैनल-विद्युत्-वाहनानां शुल्कं वर्धितवान् तथा च कृत्रिम-गुप्तचर-चिप्स-निर्माण-उपकरणयोः निर्यात-नियन्त्रणं कृतवान् बाइडेन् औद्योगिकसहायतायाः उत्साहस्य अपि तथैव अनियंत्रितः अस्ति, अमेरिकी अर्धचालक-हरितप्रौद्योगिकी-उद्योगेषु निर्मातृणां दृढतया समर्थनं करोति परिणामः ? अमेरिकीव्यापारनीतिः सर्वकारस्य हस्तक्षेपस्य परिणामेण अधिकाधिकं पृथक्कृता अराजका च दृश्यते ।
परमं लक्ष्यं किम् ? ट्रम्पः आरम्भे परपक्षं "अनुचित" व्यापारसौदां कर्तुं बाध्यं कर्तुं मार्गरूपेण शुल्कं न्याय्यं कृतवान्, यदा तु बाइडेन् विदेशीयधमकीविरुद्धं रक्षणरूपेण स्वस्य शुल्कं स्वरूपितवान् परन्तु इदानीं स्पष्टं यत् उभौ संरक्षणवादं रामबाणं पश्यतः : एकं रामबाणं यत् उत्तमवेतनयुक्तानि निर्माणकार्यं सृजति, राष्ट्रियसुरक्षां सुदृढां कर्तुं शक्नोति, अत्याधुनिकप्रौद्योगिक्यां अमेरिकायाः ​​एकाधिकारं सुरक्षितुं च शक्नोति। ट्रम्पः अपि दावान् अकरोत् यत् शुल्केन अमेरिकीव्यापारघातसमस्यायाः समाधानं भविष्यति। तथापि एते लक्ष्याः प्रायः परस्परं विग्रहं कुर्वन्ति, रक्षावादेन एव च ​​क्षीणाः भवन्ति ।
यथा, ट्रम्पः प्रारम्भे "राष्ट्रीयसुरक्षा" इति चिन्तायाः आधारेण इस्पातस्य एल्युमिनियमस्य च उपरि शुल्कं आरोपितवान्, येन अमेरिकननिर्मातृणां कृते एतासां धातुनां उपयोगस्य व्ययः वर्धितः, अतः निर्माणकार्यस्य भृशं क्षतिः अभवत् अर्थशास्त्रज्ञाः अनुमानयन्ति यत् एतेषां शुल्कानां कृते प्रायः १,००० इस्पात-उद्योगस्य कार्याणि, १३०० एल्युमिनियम-उद्योगस्य कार्याणि च रक्षिताः भवितुम् अर्हन्ति, परन्तु निर्माणं, वाहनम्, भारी-यन्त्राणि च इत्यादिषु अधःप्रवाह-उद्योगेषु ७५,००० कार्याणि समाप्ताः अस्य कदमस्य कारणेन बहूनां कम्पनयः छूटार्थं आवेदनं कर्तुं वा शुल्कद्वारा आत्मरक्षणस्य अनुरोधं कर्तुं प्रेरिताः, येन अर्थव्यवस्थायाः अधिका हानिः अभवत्
आत्मनः कृते न हितकरः
यदि चीनदेशस्य उपरि निर्भरतां न्यूनीकर्तुं मुख्यं लक्ष्यं भवति तर्हि ट्रम्पः, बाइडेन् वा स्पष्टविकल्पं न गृहीतवन्तः यत् लोकतन्त्रेषु मित्रराष्ट्रैः सह अधिकं मुक्ततया व्यापारः, अन्यत्र मालस्य स्रोतः च। तस्य स्थाने ट्रम्पस्य शुल्कनीत्या यूरोपीयसङ्घं जापानं च इत्यादीनां प्रमुखसाझेदारानाम् आकर्षणं जातम्, सर्वेषु आयातेषु सपाटं १०% शुल्कं आरोपयितुं तस्य नूतनः प्रस्तावः विवादं वर्धयितुं शक्नोति।
बाइडेन् एतादृशानां कार्याणां वैधतायाः विषये अतिशयेन बलं ददाति । “मैत्रीपूर्ण-आउटसोर्सिंग्”-अमेरिका-सहयोगिभिः सह आपूर्ति-शृङ्खलानां निर्माणस्य विषये तस्य चर्चायाः अभावे अपि सः पार-प्रशांत-साझेदारी-कृते व्यापक-प्रगतिशील-सम्झौते पुनः सम्मिलितुं असफलः अभवत्, यत् सामरिक-सम्झौता प्रशान्त-सागरे चीनस्य प्रभावं सीमितं करिष्यति |. वस्तुतः तस्य प्रशासनेन यूनाइटेड् किङ्ग्डम् इत्यादिभिः मित्रराष्ट्रैः सह अपि मुक्तव्यापारसम्झौतां प्राप्तुं प्रयत्नाः त्यक्ताः, तस्य स्थाने अमेरिकनवस्तूनि क्रेतुं औद्योगिकनीतीः च प्रवर्तयति यत् भिक्षुक-तव-परिजनस्य संरक्षणवादस्य गन्धं लभते
संरक्षणवादी नीतयः कृत्रिमबुद्धि, अर्धचालकादिषु अत्याधुनिक-उद्योगेषु भविष्यस्य अमेरिकी-नेतृत्वं सुनिश्चितं कुर्वन्ति इति आधारेण अंशतः विक्रीयन्ते परन्तु अत्र अपि अमेरिकीनीतिः प्रायः विपरीतदिशि कार्यं करोति । बाइडेन् प्रशासनं अस्पष्टविश्वासविरोधीमुकदमैः बृहत् अमेरिकी-टेक्-कम्पनीः न्यायालये कर्षति — न तु वैश्विक-टेक्-नेता भवितुं नुस्खा । उच्चप्रौद्योगिकीयुक्तचिप्स-उपरि बाइडेनस्य निर्यातनियन्त्रणं चीनदेशं प्रहारयितुं अभिप्रेतम् अस्ति चेदपि अमेरिकीकम्पनीनां विशालविपण्यप्रवेशं अवरुद्ध्य अपि क्षतिं करिष्यति । चीनस्य चिप्स्-प्रत्यक्ष-प्रवेशं अवरुद्ध्य प्रभावीरूपेण बीजिंग-नगरं स्थानीय-उत्पादनार्थं अनुदान-प्रदानेषु अधिकं निवेशं कर्तुं बाध्यते, अमेरिकी-प्रतिबन्धान् परिहर्तुं अन्यैः देशैः सह व्यापारसम्बन्धं गभीरं कर्तुं च बाध्यते एतेन अन्ततः अमेरिकादेशस्य लाभः भवति वा इति विवादास्पदम् ।
कटुफलस्य निगलनं अनिवार्यम्
सर्वथापि स्पष्टं यत् बाइडेनस्य संरक्षणवादः केवलं विशेषपरिस्थितौ राष्ट्रियसुरक्षाविषयेषु वा उदयमानानाम् उद्योगानां विकासं प्रवर्धयितुं वा नास्ति तस्य प्रशासनेन गतसप्ताहे "डी मिनिमिस्" इति छूटं दमनं कृतम् यत् अमेरिकनजनाः शुल्कमुक्तं वस्त्रादिकं अल्पमात्रायां मालम् आयातयितुं शक्नुवन्ति। टी-शर्ट्-मूल्यं वर्धयित्वा अमेरिकी-कम्पनयः कृत्रिम-बुद्धि-विकासे चीन-देशं पराजयितुं न साहाय्यं करिष्यन्ति | साधारणकुटुम्बानां कृते केवलं वस्त्रस्य मूल्यं वर्धयिष्यति, चिरकालात् अप्रचलितस्य वस्त्र-उद्योगस्य इत्यादीनां न्यूनवेतन-उद्योगानाम् किञ्चित् साहाय्यं कर्तुं शक्नोति
यदि बाइडेन् एतान् व्यापारान् अवहेलयति तर्हि ट्रम्पः केवलं तान् अवहेल्य शुल्कस्य कारणेन कोऽपि वेदना न भविष्यति इति सूचितवान् । सः अवदत् यत् विदेशीयनिर्यातारः अमेरिकी-उपभोक्तृभिः व्यापारैः च अधिकांशं व्ययम् स्कन्धे इति प्रचण्डसाक्ष्याणां अवहेलनां कृत्वा बिलस्य पादनं कुर्वन्ति। अप्रत्याशितरूपेण विशालराजस्वस्य तस्य गर्वः तस्य कार्यकाले प्रतिकारात्मकशुल्कस्य आरोपणस्य अनन्तरं अमेरिकीकृषकाणां कृते अरबौ डॉलरस्य राहतस्य आवश्यकतां अस्पष्टं कृतवान्, यदि सः पर्याप्तं राजस्वं लब्धुं इच्छति तर्हि आयातस्य न्यूनीकरणं कर्तुं न शक्यते इति तर्कः च अर्थशास्त्रज्ञाः नेत्राणि आवर्तयन्ति यदा सः वदति यत् शुल्केन व्यापारघातः संकुचितः भविष्यति।
बाइडेन् ट्रम्पः च अमेरिकनजनानाम् एकां मिथ्या आशां विक्रयन्ति यत् तेषां संरक्षणवादः विविधानां आर्थिकसामाजिकसमस्यानां समाधानं कर्तुं शक्नोति। ते संयुक्तराज्यस्य अन्तर्निहित-आर्थिक-जीवन्ततायाः उपरि उच्चमूल्यानां दीर्घकालीनव्ययस्य च प्रभावं नकारयन्ति । एकः अमेरिकी-भाष्यकारः अवदत् यत् - २०१६ तमे वर्षात् आरभ्य शुल्कानां कारणेन "कार्यस्य रक्षणम्" इति नाम्ना विनिर्माणकार्यस्य हानिः अभवत्, "चीनदेशात् विच्छेदः" इति नाम्ना मित्रराष्ट्रानां परागतिः अभवत्, तथा च " संघर्षशीलानाम् श्रमिकाणां साहाय्यं कुर्वन्।" . यदि ट्रम्पः अग्रिमनिर्वाचने विजयं प्राप्नोति तर्हि एतेषां विरोधाभासानां अधिकानि, अधिकगम्भीराणां च अपेक्षां कुर्वन्तु। (संकलित/तु क्यूई) २.
प्रतिवेदन/प्रतिक्रिया