समाचारं

संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनस्य आरम्भः वैश्विकचुनौत्यस्य निवारणाय "भविष्यसम्झौतेः" स्वीकरणेन भवति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, संयुक्तराष्ट्रसङ्घः, २२ सितम्बर् (रिपोर्टरः वाङ्ग फैन्) संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनस्य आरम्भः २२ तमे दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये अभवत्। शिखरसम्मेलने भविष्यसम्झौतां तस्य अनुलग्नकान् च स्वीकृत्य वर्तमानस्य उदयमानस्य च वैश्विकचुनौत्यस्य प्रतिक्रियायै अन्तर्राष्ट्रीयशान्तिसुरक्षा इत्यादिपक्षेभ्यः कार्ययोजना प्रस्ताविताः।
तस्मिन् दिने स्वीकृतः "भविष्यस्य सम्झौता" तस्य अनुलग्नकौ "वैश्विक-अङ्कीय-सम्झौता" "भविष्य-पीढीनां घोषणा" च पञ्च प्रमुखाः पक्षाः समाविष्टाः सन्ति : अन्तर्राष्ट्रीय-शान्ति-सुरक्षा, स्थायि-विकासः, प्रौद्योगिकी-नवाचारः तथा च डिजिटल-सहकार्यः, युवानः भविष्यत्-पीढीनां च, वैश्विक-शासनं च सुधारः ।
स्थानीयसमये २२ सितम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनस्य आरम्भः अभवत् । चित्रे ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फिलेमन् यङ्गः सभायाः अध्यक्षतां कुर्वन् दृश्यते । चीन न्यूज सर्विस इत्यस्य संवाददाता वाङ्ग फैन् इत्यस्य चित्रम्
अन्तर्राष्ट्रीयशान्तिसुरक्षायाः दृष्ट्या भविष्यसन्धिः द्वन्द्वानां मूलकारणानां उन्मूलनार्थं, सशस्त्रसङ्घर्षेषु नागरिकानां रक्षणार्थं, मानवीयआपातकालेषु प्रभावितानां जनानां आवश्यकतानुसारं समर्थनं प्राप्तुं, सदस्यराज्येषु सहकार्यं, अवगमनं च वर्धयितुं, तथा च strive to promote परमाणुशस्त्ररहितस्य विश्वस्य लक्ष्यं साधयतु।
सततविकासस्य दृष्ट्या भविष्यसन्धिः २०३० तमस्य वर्षस्य कार्यसूचीं प्राप्तुं मूलकार्यरूपेण दरिद्रतां निवारयितुं, विकासशीलदेशेषु सततविकासलक्ष्याणां वित्तपोषणस्य अन्तरं पूरयितुं, बहुपक्षीयव्यापारव्यवस्था स्थायित्वस्य इञ्जिनरूपेण निरन्तरं कार्यं करोति इति सुनिश्चितं कर्तुं प्रस्तावयति विकासः।
वैश्विकशासनसुधारस्य दृष्ट्या भविष्यसन्धिः सुरक्षापरिषदः सुधारे सफलतां प्राप्तुं प्रतिज्ञायते यत् सा अधिकं प्रतिनिधित्वं, अधिकं समावेशी, अधिकं पारदर्शकं, अधिकं कार्यक्षमम्, अधिकं प्रभावी, अधिकं लोकतान्त्रिकं, अधिकं उत्तरदायी च भवेत्।
भविष्यसन्धिः तस्य अनुलग्नकानि च वैश्विक-डिजिटल-सम्झौता, भविष्य-पीढीनां घोषणां च, उभयत्र मानवअधिकारस्य, सांस्कृतिकवैविध्यस्य, लैङ्गिकसमानतायाः च सम्मानस्य सिद्धान्तेषु बलं दत्तं भवति, तथा च सर्वकारेभ्यः महिलानां बालिकानां च निवारककायदानानां समाप्त्यर्थं स्पष्टप्रतिबद्धता आवश्यकी भवति सर्वेषु क्षेत्रेषु , सामाजिकेषु आर्थिकेषु च बाधासु स्वक्षमताम् अवगन्तुं।
७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फिलेमन् यङ्गः शिखरसम्मेलने भाषणं कृतवान् यत् वयं परिवर्तनस्य चौराहे स्थिताः स्मः, अभूतपूर्वचुनौत्यस्य सामनां कुर्मः, तत्कालीनसामूहिककार्याणां आवश्यकता च अस्ति इति। सद्यः एव स्वीकृतः भविष्य-सम्झौता न केवलं वर्तमान-संकटस्य सम्बोधनं करोति अपितु स्थायि-न्यायपूर्णस्य, शान्तिपूर्णस्य च वैश्विक-व्यवस्थायाः आधारं अपि स्थापयति |. सः मानवजातेः भविष्यस्य सज्जतायै विज्ञानस्य, प्रौद्योगिक्याः, नवीनतायाः च शक्तिं सदुपयोगस्य आवश्यकतायाः विषये बलं दत्तवान् ।
स्थानीयसमये २२ सितम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनस्य आरम्भः अभवत् । चित्रे संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् भाषणं कुर्वन् दृश्यते। चीन न्यूज सर्विस इत्यस्य संवाददाता वाङ्ग फैन् इत्यस्य चित्रम्
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् स्वभाषणे अवदत् यत् विश्वं अशान्तिस्य परिवर्तनस्य च कालखण्डं गच्छति, अन्तर्राष्ट्रीयसहकार्यस्य अद्यतनीकरणाय, सुधाराय च निर्णायकं प्रथमं पदानि ग्रहीतव्यानि। विश्वासस्य पुनर्निर्माणार्थं अस्माभिः इदानीं एव आरम्भः करणीयः। विश्वस्य जनाः शान्तिपूर्णं समृद्धं च भविष्यं आशां कुर्वन्ति, ते च संयुक्तराष्ट्रसङ्घस्य भूमिकां महत्त्वपूर्णं मन्यन्ते । भविष्यस्य अनुबन्धः तस्य अनुलग्नकाः च नूतनानां संभावनानां अवसरानां च अन्वेषणस्य मार्गं उद्घाटयन्ति।
भविष्यस्य शिखरसम्मेलनं ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः समये महत्त्वपूर्णः उच्चस्तरीयः कार्यक्रमः अस्ति । द्विदिनात्मके शिखरसम्मेलने प्रायः १३० राज्यप्रमुखाः, सर्वकारप्रमुखाः च विश्वस्य भविष्यदृष्टेः विषये स्वस्वराष्ट्रीयस्थितीनां विस्तरेण वक्ष्यन्ति। (उपरि)
प्रतिवेदन/प्रतिक्रिया