समाचारं

हाङ्गकाङ्ग-माध्यमाः : अमेरिकायाः ​​“एकः प्रतिशतवादः” पुनः आगतः

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन २३ सितम्बर् दिनाङ्के वृत्तान्तःहाङ्गकाङ्गस्य दक्षिणचाइना मॉर्निङ्ग पोस्ट् इत्यस्य जालपुटे २० सितम्बर् दिनाङ्के "अमेरिकनसैन्यसुरक्षासंस्थाः तृणवृक्षाणां समूहः अभवन्" इति शीर्षकेण लेखः प्रकाशितः लेखस्य एकः अंशः यथा अस्ति ।
अमेरिकीपूर्वः उपराष्ट्रपतिः डिक् चेनी संक्षेपेण जनदृष्टौ पुनः आगच्छति। आजीवनं रिपब्लिकन् पक्षस्य सदस्यः सः अस्मिन् राष्ट्रपतिपदस्य दौडस्य मध्ये डेमोक्रेटिकपक्षस्य उम्मीदवारस्य कमला हैरिस् इत्यस्याः समर्थनस्य घोषणां कृतवान् ।
परन्तु यत् उपेक्षितं तत् बृहत्तरं बिन्दुः यस्य कृते चेनी तिष्ठति-राष्ट्रीयसुरक्षासिद्धान्ताः कदाचित् विनोदेन “एकप्रतिशतसिद्धान्तः” इति उच्यन्ते
"९·११" घटनायाः अनन्तरं "एकप्रतिशतसिद्धान्तः" बुशप्रशासनेन अनुसृता वास्तविकनीतिः अभवत् । अद्य तस्य पृष्ठतः वैचारिकप्रवृत्तिः पुनः आगता, अमेरिकी-काङ्ग्रेस-पक्षस्य पञ्चदश-सेनापतयः वरिष्ठाधिकारिणः च अलार्म-निर्णयान् कर्तुं प्रेरयति: चीन-देशात् आगतानां धमकीनां सम्मुखे मध्यपूर्वे इरान्-देशस्य नेतृत्वे "प्रतिरोधस्य अक्षः", तथा च the alliance between russia and china, there may even be रूसी-चीन-ईरानी-उत्तरकोरिया सैन्यगठबन्धनं अमेरिकीसैन्यं च दुर् सज्जाः सन्ति।
“एकः प्रतिशतवादः” कथं कार्यं करोति ? अस्य सिद्धान्तस्य निपुणः चेनी एकदा अवदत् यत् – “संभाव्यधमकी-किमपि असम्भाव्यं---प्रायः निश्चितं धमकीरूपेण व्यवहारः एव कुञ्जी” इति ।
सः अवदत् यत् - "यदि पाकिस्तानीवैज्ञानिकाः परमाणुशस्त्रनिर्माणे वा विकासे वा अलकायदा-सङ्घस्य साहाय्यं कुर्वन्ति इति १% सम्भावना अस्ति तर्हि अस्माभिः तत् पुष्टिकृतघटनारूपेण व्यवहरितव्या, प्रतिक्रिया च दातव्या। महत्त्वपूर्णं अस्माकं विश्लेषणं न, अपितु अस्माकं प्रतिक्रिया एव। अद्यत्वे अमेरिकादेशः चीनदेशस्य अन्येषां च आभासीनां वास्तविकाना वा धमकीनां विषये एतादृशं चिन्तयति।
अत एव अमेरिकादेशेन चीनीयसामाजिकमञ्चेषु प्रतिबन्धः करणीयः यतोहि चीनदेशः सामान्यानां अमेरिकनजनानाम् आँकडानां संग्रहणं कृत्वा कुत्सितप्रयोजनार्थं तस्य उपयोगं कर्तुं शक्नोति, यद्यपि चीनदेशे निर्मितानाम् विद्युत्कारानाम् उपरि शतप्रतिशतम् शुल्कं आरोपयितुं शक्नोति यद्यपि प्रायः काराः न सन्ति अमेरिकीमार्गाः एतादृशाः काराः नास्ति यत् ते हुवावे इत्यादीनां चीनीयदूरसञ्चारकम्पनीनां नाशं कुर्वन्ति यतोहि ते 5g-जगति चीनीयवैज्ञानिकानां अभियंतानां च अन्वेषणं कुर्वन्ति, यद्यपि तेषां गुप्तचरत्वस्य सम्भावना अमेरिकादेशस्य अन्यजातीयसमूहानां अपेक्षया अधिका नास्ति
अमेरिकीसैन्यस्य विश्वे सर्वत्र धमकीनां प्रतिक्रियायै व्यापकवैश्विकसज्जतायाः (तथा तदनुरूपं अधिकतमव्ययस्य) आवश्यकता वर्तते, येषां अधिकांशं अमेरिकादेशः एव सृजति वा व्यापकं करोति वा
अस्य अर्थः अस्ति यत् पुरातनः "धमकी महङ्गानि सिद्धान्तः" पुनः प्रचण्डः भवितुम् अर्हति : चीन, रूस, इरान्, उत्तरकोरियादेशेभ्यः एकत्रितधमकीभिः सह निवारणार्थं अमेरिकादेशः आगामियुद्धस्य सज्जतायां चीनदेशस्य पृष्ठतः द्रुतगत्या पतति; सैन्यबलम् अद्यत्वे अपेक्षया बहु बृहत्तरं सैन्यं रक्षायाः कृते "समग्रसरकारस्य" दृष्टिकोणस्य आवश्यकता वर्तते, अनिच्छुकाः मित्रराष्ट्राणि च अमेरिकायाः ​​भारं भागं गृह्णन्ति;
चीनदेशः मुख्यतया सङ्गणकेषु सैन्यअभ्यासं करोति, अमेरिकादेशः तु विश्वे वास्तविकयुद्धानि कुर्वन् अस्ति । किं वयं विश्वासं कर्तुम् इच्छामः यत् चीनदेशः सैन्यदृष्ट्या अमेरिकादेशं अतिक्रान्तवान्?
दीर्घकालं यावत् अमेरिकीसैन्यं "द्वौ मोर्चा" इति सिद्धान्तं अनुसृत्य आसीत् : एकस्मिन् समये द्वौ प्रमुखौ युद्धौ युद्धं कर्तुं क्षमता, सम्भवतः आवश्यकतानुसारं विश्वस्य विपरीतान्तेषु अपि द्वितीयविश्वयुद्धकाले अमेरिकादेशः स्वस्य पौराणिकप्रदर्शनस्य विषये आश्वस्तः इव दृश्यते, यतः सः एकहस्तेन जापानीसाम्राज्यं नाजीजर्मनीं च पराजितवान् वस्तुतः उत्तरं मुख्यतया सोवियतसङ्घेन पराजितम्
इराक्-अफगानिस्तान-देशयोः विद्रोहस्य समाप्त्यर्थं अमेरिका-देशः असफलः अभवत्, परन्तु अधुना सः विश्वस्य शीर्ष-दश-देशेषु सैन्यदलानां चतुर्णां देशानाम् युगपत् आव्हानं कर्तुम् इच्छति |. वास्तविकसमस्या अस्ति यत् एते चत्वारः देशाः यावत् वाशिङ्गटनं तान् एकस्मिन् कोणे न बाध्यते तावत् अमेरिकाविरुद्धं एकीभवितुं असम्भाव्यम्।
“समग्रसरकारस्य” दृष्टिकोणस्य अन्तर्गतं सामाजिकमञ्चप्रतिबन्धाः, उच्च औद्योगिकशुल्काः, वास्तविकसैन्यनियोजनं च एकस्यैव प्रतिद्वन्द्वस्य विरुद्धं रक्षात्मकदृष्ट्या समतुल्यम् अस्ति
परन्तु अमेरिकादेशे अपि असीमितसम्पदः नास्ति । मित्रराष्ट्रैः अमेरिकादेशस्य समर्थनं करणीयम्, यद्यपि तस्य अर्थः स्वस्य राष्ट्रियसुरक्षाहितस्य त्यागः भवति । यदि ते न इच्छन्ति तर्हि किञ्चित् बाध्यता, धमकी च तान् सर्वदा वशीकरणे आनयिष्यति।
अमेरिकादेशस्य एषः उपायः वास्तविकतायाः आधारेण नास्ति, अपितु अविश्वसनीयं विश्वसनीयं कर्तुं प्रयत्नः अस्ति । यथार्थस्य व्याख्यानार्थं सिद्धान्तस्य उपयोगं न करोति, अपितु वास्तविकतां कस्यचित् सिद्धान्तस्य अनुरूपं कर्तुं बाध्यते । (संकलित/xiong wenyuan)
प्रतिवेदन/प्रतिक्रिया