समाचारं

"संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनस्य 'पञ्च प्रमुखाः विषयाः' मानवविकासस्य 'मार्गचयनेन' सम्बद्धाः सन्ति"।

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

स्थानीयसमये २२ सितम्बर् दिनाङ्के न्यूयॉर्कनगरे संयुक्तराष्ट्रसङ्घस्य मुख्यालये संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनस्य आरम्भः अभवत् ।
शिखरसम्मेलनस्य उद्देश्यं द्वौ लक्ष्यौ प्राप्तुं वर्तते- प्रथमं, विद्यमानानाम् अन्तर्राष्ट्रीयप्रतिबद्धतानां पूर्तये प्रयत्नानाम् त्वरितीकरणं द्वितीयं, उदयमानानाम् आव्हानानां अवसरानां च प्रतिक्रियायै ठोसपरिहारः करणीयः
△संयुक्तराष्ट्रसङ्घस्य आधिकारिकजालस्थलस्य स्क्रीनशॉट्
उद्घाटनदिने शिखरसम्मेलने उपस्थिताः नेतारः भविष्यस्य सम्झौतां तस्य अनुलग्नकान् च वैश्विक-अङ्कीय-सम्झौतां, भविष्य-पीढीनां कृते घोषणां च सर्वसम्मत्या स्वीकृतवन्तः, येन वैश्विक-शासन-व्यवस्थायां परिवर्तनं प्रवर्तयितुं महत्त्वपूर्णः अवसरः प्रदत्तः |.
भविष्यस्य अनुबन्धः पञ्चसु मूलक्षेत्रेषु केन्द्रितः अस्ति: सततविकासः विकासवित्तपोषणं च, अन्तर्राष्ट्रीयशान्तिसुरक्षा, विज्ञानं, प्रौद्योगिकी तथा नवीनता तथा डिजिटलसहकार्यं, युवानां भविष्यत्पीढीनां च, तथा च वैश्विकशासनपरिवर्तनं अन्तर्राष्ट्रीयसमुदायस्य साधारणस्थितिं स्पष्टीकरोति, सुधारं च करोति वैश्विकशासनस्य विकासः मार्गं दर्शयतु।
७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फिलेमन यंगः स्वभाषणे अवदत् यत् एतत् दस्तावेजं सर्वेषां देशानाम् सामूहिकइच्छायाः प्रतिनिधित्वं करोति तथा च सर्वेषां जनानां कृते शान्तिं सुरक्षां च उत्तमरीत्या निर्वाहयितुं स्थायिविकासाय प्रतिबद्धतां च प्रोत्साहयितुं मार्गदर्शनं प्रदास्यति न्यायपूर्णः समावेशी समाजः तथा च प्रौद्योगिकी नवीनता सर्वेषां लाभाय भवितुम् अर्हति इति सुनिश्चितं करोति।
△स्थानीयसमये २२ सितम्बर् दिनाङ्के ७९ तमे संयुक्तराष्ट्रसङ्घस्य महासभायाः अध्यक्षः फिलेमन् यङ्गः संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलने भाषणं कृतवान्। (संयुक्तराष्ट्रसङ्घस्य आधिकारिकजालस्थलात् चित्रम्)
संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् इत्यनेन स्वभाषणे एतत् बोधितं यत् भविष्यस्य सम्झौतेन, वैश्विक-डिजिटल-सम्झौतेन, भविष्यस्य पीढीनां घोषणायाः च नूतनानां सम्भावनानां, अवसरानां च द्वारं उद्घाटितम् अस्ति। परन्तु सम्झौतां कृत्वा कार्यवाही कर्तुं अधिकं महत्त्वपूर्णम्।
“अहं भवन्तं प्रोत्साहयामि यत् विश्वं विभज्यमानानां युद्धानां समाप्त्यर्थं संवादं वार्तायां च प्राथमिकताम् अददात्, सुरक्षापरिषदः रचनायां कार्यपद्धतौ च सुधारं कृत्वा, आगामिवर्षस्य सहितं अन्तर्राष्ट्रीयवित्तीयव्यवस्थायाः सुधारं त्वरयित्वा भविष्यस्य सम्झौतेः कार्यान्वयनार्थं कार्यवाही कर्तुं शक्नुवन्ति विकासाय वित्तपोषणं, तथा च मानवतायाः भविष्यं अग्रणीरूपेण आनयितुं नूतनानां प्रौद्योगिकीनां सह सर्वोत्तमहितं प्रथमं भवति यत् वयं सौदान् प्राप्नुमः वा इति आधारेण न उत्थापयिष्यामः, अपितु अस्माकं कार्याणि, जनानां जीवने तेषां प्रभावः च वयं सेवयामः” इति ।
△स्थानीयसमये २२ सितम्बर् दिनाङ्के गुटेरेस् संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलने उक्तवान्। (संयुक्तराष्ट्रसङ्घस्य आधिकारिकजालस्थलात् चित्रम्)
संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनं विश्वं संकटात् कष्टात् च बहिः आनेतुं महत्त्वपूर्णः अवसरः इति मन्यते, तथैव संयुक्तराष्ट्रसङ्घस्य एव परिवर्तनस्य प्रयासः अपि मन्यते
चीन-अन्तर्राष्ट्रीय-अध्ययन-संस्थायाः विश्व-अर्थशास्त्र-विकास-संस्थायाः उपनिदेशकः वाङ्ग-रुइबिन्-इत्यनेन चीन-केन्द्रीय-रेडियो-दूरदर्शन-वैश्विक-सूचना-प्रसारणस्य साक्षात्कारे सूचितं यत् भविष्यस्य शिखरसम्मेलनं सः समयः अस्ति यदा संयुक्तराष्ट्रसङ्घस्य गहनचिन्ता वर्तते | मानवसमाजस्य भविष्यं च तत्सहकालं च आशायाः पृष्ठभूमितः आयोजनं कृतम् आसीत्।
विकासदृष्ट्या समग्रवैश्विकविकासवेगः पूर्वकालात् अतिक्रान्तवान्, परन्तु विकासदिशा विकासपरिणामाः च यथा अपेक्षिताः तथा उत्तमाः न सन्ति, तथा च निर्मिताः विशालाः धनाः, प्रचुराः अवसराः च सन्तोषजनकरूपेण वितरिताः न भवन्ति विशेषतः केषुचित् अत्यन्तं दुर्बलदेशेषु, प्रदेशेषु, जनसंख्यासु च तेषां समक्षं अधिकानि गम्भीराणि समस्यानि सन्ति । यथा, क्षुधा, दारिद्र्यम् इत्यादयः समस्याः अद्यापि मानवसमाजं पीडयन्ति।
सुरक्षादृष्ट्या पारम्परिकाः अपारम्परिकाः च सुरक्षाविषयाः सह-अस्तित्वं प्राप्नुवन्ति, क्रमेण मानवसमाजस्य प्रभावं च कुर्वन्ति । स्थानीययुद्धानि द्वन्द्वानि च कदापि न स्थगितानि, जलवायुसुरक्षाविषयाणि, ग्रीनहाउस-वायु-उत्सर्जनं, ऊर्जा-संसाधन-अपव्ययम् अन्ये च विषयाः अद्यापि प्रभावीरूपेण समाधानं न प्राप्तवन्तः तदतिरिक्तं जैवसुरक्षा, जनस्वास्थ्यसंकटाः, खाद्यसुरक्षा च इत्यादयः धमकीकारकाः अपि सन्ति किञ्चित्पर्यन्तं प्रौद्योगिक्याः प्रगतिः द्विधारी खड्गः अभवत्, तथैव कार्यक्षमतां वर्धयति, नूतनानि असमानतानि च सृजति ।
अयं संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनं अन्तर्राष्ट्रीयसमुदायं एकीकृत्य, एकत्र कार्यं कर्तुं, मानवसमाजस्य उत्तमभविष्यस्य कृते आव्हानानां सामना कर्तुं अवसरान् च ग्रहीतुं आह्वयति।
अयं संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनं पञ्चसु प्रमुखेषु विषयेषु केन्द्रीभूता भविष्यति। एतेषु स्थायिविकासविकासवित्तपोषणं, अन्तर्राष्ट्रीयशान्तिसुरक्षा, विज्ञानं, प्रौद्योगिकी तथा नवीनता तथा डिजिटलसहकार्यं, युवानां भविष्यत्पुस्तकानां च, वैश्विकशासनपरिवर्तनं च सन्ति
वाङ्ग रुइबिन् इत्यस्य मतं यत् एते पञ्च प्रमुखाः विषयाः अत्यन्तं लक्षिताः सन्ति तथा च कालस्य संक्रमणकालस्य मानवसमाजस्य प्रमुखक्षेत्राणि गृह्णन्ति। एतेषु पञ्चसु क्षेत्रेषु अन्तर्राष्ट्रीयसमुदायस्य भिन्नाः संज्ञानात्मकनिर्णयाः कार्याणि च भिन्नानि परिणामानि उत्पादयिष्यन्ति मानवसमाजः किं विकासमार्गं चिनोति, अन्ततः किं भविष्यस्य सम्भावनासु गच्छति इति महत्त्वपूर्णम्।
नूतनयुगस्य सम्मुखे पञ्चसु प्रमुखेषु विषयक्षेत्रेषु परिवर्तनस्य तत्काल आवश्यकता वर्तते। सारतः तेषु आर्थिकवृद्धिप्रतिमानानाम् परिवर्तनं, नवीनपरिस्थितौ वैश्विकक्षेत्रीयशान्तिसुरक्षानिर्वाहः, वैश्विकविषयाणां प्रभावीशासनं कार्यान्वितुं, दक्षतां अनुसृत्य निष्पक्षतायाः न्यायस्य च ध्यानं दातुं वैज्ञानिकप्रौद्योगिकीविकासस्य मार्गदर्शनं, स्थायिविकासं च सम्मिलितं भवति of human society., मत्स्यपालनार्थं च सरोवरस्य शोषणं परिहरन्तु।
सम्प्रति एतेषु पञ्चसु प्रमुखक्षेत्रेषु विकासस्य परिवर्तनस्य च गतिं, विस्तारं, गभीरतां च दृष्ट्वा विद्यमानाः अन्तर्राष्ट्रीयसहकार्यं, शासनतन्त्राणि च अनेकपक्षेषु अपर्याप्ताः अभवन्
एतेभ्यः पञ्चभ्यः प्रमुखेभ्यः क्षेत्रेभ्यः आरभ्य संयुक्तराष्ट्रसङ्घस्य भविष्यशिखरसम्मेलनं विकासमार्गं सम्यक् करिष्यति, अन्तर्राष्ट्रीयसहकार्यं वर्धयिष्यति, अन्तर्राष्ट्रीयसमुदायं च संयुक्तरूपेण आव्हानानां सामना कर्तुं, सामान्यसमस्यानां समाधानं कर्तुं च समर्थं करिष्यति।
सामग्री स्रोतः丨वैश्विक सूचना प्रसारण "जीवित विश्व"।
रिपोर्टर丨जू ताओ डोंग जिंगजिंग
सम्पादक丨याओ यांक्सिया यांग नान
समीक्षा पर हस्ताक्षर |.पूर्व डिंग यान मिंग जियांग ऐमिन
प्रतिवेदन/प्रतिक्रिया