समाचारं

विद्युत्साइकिलस्य "नवराष्ट्रीयमानकस्य" उद्योगे कियत् प्रभावः भविष्यति?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सद्यः एव उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयस्य आधिकारिकजालस्थले सूचनाः दर्शयन्ति यत् राष्ट्रिय-मानक-समित्या निर्गतस्य अनिवार्य-राष्ट्रीय-मानक-निर्माण-पुनरीक्षण-योजनायाः अनुसारं उद्योग-सूचना-प्रौद्योगिकी-मन्त्रालयेन "विद्युत्-साइकिल-सुरक्षा"-इत्यस्य समाप्तेः आयोजनं कृतम् तकनीकीविनिर्देशाः (टिप्पण्याः मसौदा)" (अतः परं "तकनीकीविनिर्देशाः" इति उच्यन्ते) अनिवार्यम् राष्ट्रियमानकानां निर्माणार्थं मानकस्य मसौदा, तैयारीनिर्देशाः, प्रमुखसंशोधनानाम् विवरणं च अधुना प्रकाशितं भवति तथा च सार्वजनिकरूपेण जनमतं याचते। समयसीमा मतं याचयितुम् अक्टोबर् १९, २०२४ अस्ति।

"दैनिक आर्थिकवार्ता" इति संवाददाता अवदत् यत् एषः मसौदा वर्तमानमानकानां पुनरीक्षणम् अस्ति। वर्तमानमानकानां तुलने अस्य मसौदे प्लास्टिकभागेषु प्रतिबन्धाः, अग्निसंरक्षणं ज्वालारोधकं च, छेड़छाड़विरोधी, बेइडौ-स्थापनं, निगमस्य गुणवत्ता-आश्वासन-क्षमताः उत्पादस्य च स्थिरता, मोटर-शक्ति-सीमा च इत्यादिषु पक्षेषु संशोधनं कृतम् अस्ति

उपभोक्तृणां सवारीसुरक्षायाः उत्तमरक्षणार्थं मोटरस्य रेटेड् शक्तिः अधिकतमगतिश्च परीक्षणपद्धतिं अनुकूलितं कृत्वा तकनीकीरूपेण सुनिश्चितं भवति यत् अधिकतमः डिजाइनवेगः २५ कि.मी./घण्टातः अधिकं न भवितुम् अर्हति

चीन-साइकिल-सङ्घस्य उपाध्यक्षः जियांग्सु-विद्युत्-साइकिल-सङ्घस्य मानद-अध्यक्षः च लु जिनलोङ्गः दैनिक-आर्थिक-समाचार-पत्रिकायाः ​​संवाददातृणा सह दूरभाष-साक्षात्कारे अवदत् यत्, “टिप्पणीनां कृते द्वितीय-मसौदेन सह तुलने अयं मसौदा it’s obviously more पृथिव्यां अधः' इति ।”

उद्योगेन काश्चन समस्याः उजागरिताः

मम देशः विश्वे विद्युत्साइकिलस्य प्रमुखः उत्पादकः उपभोक्ता च अस्ति । विद्युत्साइकिलेषु मुख्यतया सीस-अम्ल-बैटरी-लिथियम-बैटरी-इत्येतयोः उपयोगः भवति ।

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं मोपेडनिर्माणउद्योगे निर्दिष्टाकारात् उपरि ७३८ उद्यमाः सन्ति, येषु विद्युत्साइकिलाः सन्ति, येषां वार्षिकं उत्पादनं ४२.२८ मिलियन यूनिट् भवति, यत् वर्षे वर्षे ३.८% वृद्धिः अस्ति the average annual विगतपञ्चवर्षेषु उत्पादनस्य वृद्धिदरः ११.८% अस्ति ।

"तकनीकीविनिर्देशानां" व्याख्यां कुर्वन् उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य उपभोक्तृवस्तूनाम् उद्योगविभागस्य प्रभारी सम्बद्धः व्यक्तिः अवदत् यत् वर्षाणां विकासानन्तरं मम देशः विद्युत्साइकिलस्य उत्पादनविक्रये विश्वस्य बृहत्तमः देशः अस्ति , विद्युत्साइकिलाः क्रमेण उपभोक्तृणां दैनिकस्य अल्पदूरयात्रायाः कृते परिवहनस्य महत्त्वपूर्णं मूलभूतं साधनं जातम् । परन्तु यथा यथा विपण्यपरिमाणस्य विस्तारः भवति तथा तथा विद्युत्साइकिल-उद्योगेन अपि काश्चन समस्याः उजागरिताः ।

यथा, अन्तिमेषु वर्षेषु विद्युत्-साइकिल-यानेन बहवः अग्नि-दुर्घटना: अपि अभवन्, येन जनानां जीवनस्य सम्पत्ति-सुरक्षायाः च कृते खतरा उत्पद्यते १८,००० आसीत्, तथा च २०२३ तमे वर्षे एषा संख्या तीव्रगत्या वर्धते, संख्या २५,००० यावत् वर्धिता, यत्र वर्षे पूर्णे बृहत्तरेषु अग्नौ विद्युत्-साइकिल-अग्निषु विद्युत्-साइकिल-अग्नि-प्रकोपस्य अनुपातः २०२१ तमे वर्षे ५.९% यावत् वर्धितः अस्ति २०२३ तमे वर्षे १२.७% इति तीव्रवृद्धिः ।

तदतिरिक्तं, अनेकवाहनानां अवैधछेड़छाडस्य कारणात्, तेषां अधिकतमगतिः, बैटरीवोल्टेजः, मोटरशक्तिः अन्ये च तकनीकीसूचकाः वर्तमानस्य अनिवार्यराष्ट्रीयमानकस्य "विद्युत्साइकिलसुरक्षातकनीकीविनिर्देशाः" (gb17761-2018) इति प्रावधानानाम् अतिक्रमणं कृतवन्तः, यत् अभवत् दुर्घटनानां महत्त्वपूर्णं कारणं यातायातसुरक्षाविषयः।

औद्योगिकस्तरस्य यद्यपि विद्युत्साइकिल-उद्योगस्य एकाग्रता अन्तिमेषु वर्षेषु निरन्तरं वर्धिता अस्ति, यत्र १० अरब-युआन्-अधिकं वार्षिकविक्रयणं कृत्वा प्रमुखाः प्रमुखकम्पनयः उद्भूताः, तथापि उद्योगस्य समग्रगुणवत्ता-आश्वासन-क्षमता अद्यापि दुर्बलाः सन्ति, तथा च अनेककम्पनीषु पर्याप्तं अनुसंधानविकासनिवेशस्य डिजाइनस्य च अभावः भवति, उत्पादस्य एकरूपता गम्भीरा भवति, तथा च उत्पादनव्ययस्य न्यूनीकरणाय अपि नीचकच्चामालस्य उपयोगः भवति तथा च परीक्षणवस्तूनाम् न्यूनीकरणं भवति, यस्य परिणामेण उत्पादस्य गुणवत्ता विषमा, नमूनानिरीक्षणस्य उत्तीर्णतायाः दरः न्यूनः भवति, जनानां अपेक्षाभिः सह अन्तरं भवति .

"अतः राज्यपरिषद्द्वारा तैनातविद्युत्साइकिलसुरक्षाखतराणां पूर्णशृङ्खलासुधारस्य गुणवत्तासुरक्षामानकव्यवस्थायां सुधारः प्रमुखं कार्यम् अस्ति। आशास्ति यत् "विद्युत्साइकिलसुरक्षातकनीकीविनिर्देशानां" पुनरीक्षणद्वारा... intrinsic safety level of electric bicycle products will be improved and promote उद्योगस्य मानकीकृतविकासः जनानां जीवनस्य सम्पत्तिस्य च सुरक्षायाः प्रभावीरूपेण रक्षणं करिष्यति” इति प्रभारी व्यक्तिः अवदत्।

याचनायाः विषयवस्तु "अधः पृथिव्यां" इति ।

वर्तमानमानकानां तुलने अस्य मसौदे बहुषु पक्षेषु सुधारः, उन्नतिः च अभवत् इति संवाददाता अवलोकितवान् ।

विशेषतः, यथा अग्निनिरोधकगुणानां सुधारणम्। विद्युत्साइकिलेषु प्रयुक्तानां अधातुसामग्रीणां ज्वालारोधकस्य आवश्यकताः परीक्षणविधयः च सुधारिताः, अग्निजोखिमं न्यूनीकर्तुं अग्निसुरक्षाप्रदर्शने च सुधारं कर्तुं प्रयुक्तानां प्लास्टिकभागानाम् अनुपातः सीमितः अस्ति सम्पूर्णवाहनसंहितायां पूर्णशृङ्खलापरिवेक्षणस्य सुदृढीकरणाय उच्चतापमानप्रतिरोधीस्थायीचिह्नानां उपयोगः करणीयः।

अन्यत् उदाहरणं उपभोक्तृणां सवारीसुरक्षायाः अधिकरक्षणम् अस्ति । विद्युत्मोटरस्य रेटेड् पावरस्य अधिकतमवेगस्य च परीक्षणपद्धतिं तकनीकीरूपेण सुनिश्चितं कृतम् अस्ति यत् अधिकतमं डिजाइनवेगं २५ कि.मी दुर्घटना।

अन्यत् उदाहरणं अवैधपरिवर्तनानां निवारणम् अस्ति । बैटरीपैक्, नियन्त्रकस्य, गतिसीमकस्य च त्रयाणां पक्षेभ्यः छेड़छाड़विरोधी आवश्यकतासु सुधारं कुर्वन्तु, चार्जर, बैटरी, नियन्त्रकस्य च मध्ये परस्परं पहिचानं सहकार्यं च सुनिश्चितं कुर्वन्तु, अवैधं निवारयितुं "एकं कारं, एकः पूलः, एकः चार्जः, एकः कोडः" इति प्रबलतया प्रवर्तयन्तु छेदनार्थं स्थानं त्यजन्तु।

लु जिन्लोङ्ग इत्यस्य मतं यत् अस्य मसौदे संशोधिता सामग्री पूर्वापेक्षया अधिका “अधः” अस्ति । सः उदाहरणं दत्तवान्, प्रथमं भारस्य समुचितं समायोजनं, लिथियम-बैटरी-सीस-अम्ल-बैटरी-योः भारयोः भेदः अस्ति हालवर्षेषु उपभोक्तृयात्रात्रिज्यायाः क्रमिकविस्तारं तथा च सीसा-अम्ल-बैटरी-इत्यस्य न्यून-ऊर्जा-घनत्वं च गृहीत्वा, सीसा-अम्ल-बैटरी-माडलस्य वाहन-भार-सीमा ५५ किलोग्रामतः ६३ किलोग्रामपर्यन्तं शिथिलीकृता अस्ति, येन उत्पादस्य व्यावहारिकतायां सुधारः अभवत् .

"द्वितीयं, शक्तिसहायकविद्युत्साइकिलानां विद्युत्साइकिलानां च मध्ये स्पष्टः भेदः अस्ति ये पूर्णतया विद्युत्युक्ताः भवितुम् अर्हन्ति।" उपभोक्तृणां आवश्यकतानां अनुरूपं अधिकं।

"तदतिरिक्तं वयं सुरक्षायाः विषये अधिकं ध्यानं दद्मः, विशेषतः ज्वालारोधकता, विद्युत् उपकरणानां दृष्ट्या, तथा च वाहनानां बेइडौ-स्थापनं, गतिशीलसुरक्षानिरीक्षणकार्यं च आवश्यकम्। एतत् अपि पूर्वकाले महत् सुधारम् अस्ति।

लु जिन्लोङ्गस्य मतेन मसौदे प्रकाशितस्य अनन्तरं देशे विशेषतः उद्योगस्य अन्तः व्यापकं ध्यानं आकर्षयिष्यति । "यतो हि एकमासस्य आग्रहकालः अस्ति, अतः वयं १५ प्रमुखकम्पनयः आग्रहस्य मसौदे अध्ययनार्थं चर्चां च कर्तुं सभां कर्तुं आमन्त्रितवन्तः सः अवदत् यत् उद्देश्यं न केवलं भावनां अवगन्तुं, अपितु उद्योगदृष्ट्या अपि अस्ति अस्य आधारेण केचन युक्तियुक्ताः सुझावाः ददतु।

उद्योगे तस्य किं प्रभावः भविष्यति ?

उद्योगसूचनाप्रौद्योगिकीमन्त्रालयस्य उपभोक्तृवस्तूनाम् उद्योगविभागस्य पूर्वोक्तप्रभारी व्यक्तिना उक्तं यत् मसौदे आधिकारिकतया विमोचनानन्तरं अग्निजोखिमानां न्यूनीकरणे, यातायातदुर्घटनानां खतराणां न्यूनीकरणे, उपभोक्तृप्रयोगस्य सुविधायां, उत्पादस्य आपूर्तिस्य गुणवत्तायां सुधारः, सक्रियसुरक्षाप्रदर्शने च सुधारः।

प्रभारी व्यक्तिः अवदत् यत् टिप्पणीनां मसौदा आधिकारिकतया प्रकाशितस्य अनन्तरं बहुसंख्यकविद्युत्साइकिलनिर्मातृणां मानकस्य आवश्यकतानां पूर्तये मानकस्य प्रासंगिकप्रावधानानाम् अनुरूपं यथाशीघ्रं स्वप्रौद्योगिकी, उपकरणं, उत्पादं च उन्नयनं करणीयम् यथाशीघ्रं।

प्रथमं यथाशीघ्रं उत्पादस्य डिजाइनयोजनायाः समायोजनं, मानक-आवश्यकतानां अनुरूपं नूतनानां मॉडल्-उत्पादनं, मानके परीक्षण-विधि-आधारितं सत्यापनम् च करणीयम्, येन योजना-निर्माणं उचितं भवति, उत्पाद-गुणवत्ता च योग्या अस्ति इति सुनिश्चितं भवति

द्वितीयं उत्पादनप्रक्रियायां उपकरणेषु च सुधारं कर्तुं, स्वचालनस्य बुद्धिमत्तायाः च स्तरं वर्धयितुं, उद्यमगुणवत्तानिर्धारणक्षमतायाः उत्पादस्य च स्थिरतायाः मानकस्य आवश्यकतां पूरयितुं, उद्यमानाम् विपण्यप्रतिस्पर्धां वर्धयितुं च तदतिरिक्तं उद्यमानाम् मूलप्रतिस्पर्धां वर्धयितुं अनुसन्धानविकासयोः निवेशं वर्धयितुं आवश्यकम्।

नूतनमानकानां आधिकारिकरूपेण कार्यान्वयनानन्तरं प्रयुक्तानां विद्युत्साइकिलानां किं भविष्यति ये नूतनमानकानां पूर्तिं न कुर्वन्ति? अस्मिन् विषये प्रभारी व्यक्तिः अवदत् यत् नूतनानां मानकानां प्रकाशनानन्तरं कम्पनयः नूतनान् मानकान् कार्यान्वितुं शक्नुवन्ति, उत्पादनस्य च यथोचितरूपेण समयनिर्धारणं कर्तुं शक्नुवन्ति। नवीनमानकानां कार्यान्वयनानन्तरं "चीनगणराज्यस्य मानकीकरणकानूनस्य" अनुच्छेदस्य २५ अनुसारं, ये उत्पादाः अनिवार्यमानकान् न पूरयन्ति, तेषां उत्पादनं, विक्रयणं, न च प्रदत्तं भविष्यति उपभोक्तृभिः क्रीतानाम् विद्युत्साइकिलानां कृते ये नूतनमानकानां पूर्तिं न कुर्वन्ति, तेषां कृते प्रत्यक्षतया केन्द्रसर्वकारस्य अधीनस्थानां प्रान्तानां, स्वायत्तक्षेत्राणां, नगरपालिकानां च जनसरकाराः प्रासंगिककायदानानां नियमानाञ्च अनुरूपं स्थानीयवास्तविकस्थितीनां च संयोजनेन समुचितसमाधानं निर्मास्यन्ति , तथा च तान् प्रोत्साहयन्तु यत् ते पुरातनं नूतनानां कृते व्यापारं कुर्वन्ति, छूटेन पुनः क्रीणन्ति, स्वाभाविकतया तान् स्क्रैप् कुर्वन्तु, तथा च स्क्रैप्ड् स्क्रैप्स् निर्गन्तुं शक्नुवन्ति, येन विद्यमानाः पुरातनाः विद्युत्साइकिलाः क्रमेण समाप्ताः भविष्यन्ति।

नूतनमानकस्य कार्यान्वयनानन्तरं उद्योगे यत् प्रभावः भविष्यति तस्य विषये वदन् लु जिन्लोङ्गस्य मतं यत् नूतनराष्ट्रीयमानकस्य अनेकपक्षेषु अतीव स्पष्टसुधारः अस्ति। विनिर्माणकम्पनीनां कृते नूतनराष्ट्रीयमानकस्य आरम्भानन्तरं, ते आन्तरिकरूपेण विदेशेषु वा विक्रयं कुर्वन्ति वा, उत्पादस्य गुणवत्ता, सुरक्षा इत्यादयः पक्षाः अन्त्यग्राहकानाम् आवश्यकतानुसारं अधिकं अनुकूलाः भविष्यन्ति।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया