समाचारं

परिवहनप्रदर्शने स्मार्टपरिवहनस्य भविष्यस्य अनुभवं कुर्वन्तु: मार्ग-वायु-एकीकरणं, चतुरतरं सुरक्षितं च

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, २३ सितम्बर् (रिपोर्टरः झाङ्ग निगेचेङ्ग) स्वायत्तवाहनचालनं, बुद्धिमान् मानवरहितं उड्डयनं, कार्डं निर्गन्तुं रोबोट्... सितम्बरमासे बीजिंगनगरे १६ तमे अन्तर्राष्ट्रीयपरिवहनसम्मेलने परिवहनक्षेत्रे अनेकानां वैज्ञानिकप्रौद्योगिकीनां उपलब्धीनां अनावरणं कृतम् शौगाङ्ग पार्क। कालस्य बोधेन सह औद्योगिकशैल्याः पृष्ठभूमितः प्रेक्षकाः "कृष्णप्रौद्योगिकी" द्रष्टुं स्थगित्वा स्मार्टपरिवहनम् आगतं इति शोकं कृतवन्तः
अस्मिन् वर्षे प्रदर्शन्यां पञ्च प्रमुखाः प्रदर्शनीक्षेत्राणि सन्ति : आधारभूतसंरचनापरस्परसम्बन्धः, स्थिरः सुचारुः च रसद-आपूर्तिशृङ्खला, यात्रासेवाः सुरक्षा-आपातकालः च, हरितपरिवहनं ऊर्जा-परिवर्तनं च, "मार्ग-वायु-एकीकरणं" तथा च स्मार्ट-परिवहनम् अवश्यं सर्वाणि प्रदर्शनानि अष्टशब्दानां परितः परिभ्रमन्ति - जनाः स्वयात्रायाः आनन्दं लभन्ते, वस्तूनि च सुचारुतया प्रवहन्ति।
१६ तमे अन्तर्राष्ट्रीयपरिवहनप्रौद्योगिकीसाधनप्रदर्शनस्य दृश्यम्। चीन समाचारसेवायाः संवाददाता झाङ्ग नी इत्यस्य चित्रम्
"स्मार्टराजमार्गेषु मार्गप्रयोक्तृणां यात्रा सुरक्षिता, अधिकसुलभता च कर्तुं c-एण्ड् उपयोक्तृसेवासु प्राप्तुं क्षमता भवितुमर्हति। एतत् स्मार्टराजमार्गस्य पदस्थानम् अस्ति।
झिलु क्लाउड् ट्रांसपोर्टेशन टेक्नोलॉजी कम्पनी लिमिटेड् इत्यस्य अध्यक्षः झाओ याण्डोङ्ग इत्यनेन प्रदर्शन्यां संवाददातृभिः सह साक्षात्कारे उक्तं यत् स्मार्टराजमार्गाः मार्गे उपयोक्तृभ्यः दृष्टिरेखातः परं धारणाक्षमताम् उपलभ्यन्ते अस्य पृष्ठतः क व्यापकं राजमार्गमस्तिष्कं, यस्य सूचनां प्राप्य वहनं, विश्लेषणं, निर्णयं च कर्तुं क्षमता भवितुमर्हति, येन उत्तमसेवाक्षमता भवति। तस्मिन् एव काले स्मार्टराजमार्गेषु राजमार्गसुविधास्थितयः, राजमार्गसञ्चालनस्थितयः, राजमार्गसञ्चालनवातावरणं इत्यादीनि सम्मिलिताः असामान्यसंवेदनक्षमता आवश्यकाः सन्ति।एतस्याः व्यापकसंवेदनप्रणाल्याः प्रचारः कर्तुं पूर्वं न्यूनव्ययस्य उच्चकवरेजस्य च प्राप्तिः भवितुमर्हति।
झाओ याण्डोङ्ग इत्यनेन उक्तं यत् स्मार्टयात्रा सम्प्रति अनेकस्तरयोः विभक्तः अस्ति तथा च सामान्ययात्रासेवानां आवश्यकताः पूर्तयितुं शक्नोति।
"उदाहरणार्थं यदा वयं बहिः गत्वा नेविगेशनसॉफ्टवेयर् इत्यस्मिन् मार्गविभागः रक्तवर्णः इति पश्यामः तदा अस्माभिः अपि ज्ञातव्यं यत् किमर्थं रक्तवर्णः जातः, मार्गस्य योजना कथं करणीयम् इति। मार्गस्य पुनः चयनं कर्तव्यं वा वाहनचालनं निरन्तरं कर्तव्यम्? तस्मिन् एव काले , अस्माभिः मार्गे गुप्तसंकटानां जोखिमानां च विषये अवगताः भवेयुः यथा, यदि कश्चन मार्गः भग्नः अस्ति अथवा सानुपातः भवति तर्हि राजमार्गविभागेन मार्गे उपयोक्तृभ्यः यथाशीघ्रं सूचनाः समये जागरूकतायाः आधारेण दातव्याः, यत् अस्ति राजमार्गाणां कृते उच्चतरं बुद्धिमान् आवश्यकता” इति ।
लालामोवे बूथ् इत्यत्र प्रभारी प्रासंगिकः व्यक्तिः प्रौद्योगिक्याः रसदस्य च संयोजनस्य परिणामान् परिचयितवान् यत्, "अस्माभिः दशसहस्रेषु ट्रकेषु अनलाला-प्रणाली स्थापिता। एषा प्रणाली कैमरा-अधिग्रहणस्य एआइ-प्रौद्योगिक्याः च संयोजनं करोति । एतत् भवितुम् अर्हति सम्पूर्णे मालवाहनप्रक्रियायां प्रयुक्ताः मालपेटिकानां स्थितिं वास्तविकसमये संग्रहयन्तु।”
सः अवदत् यत् अनला-प्रणाली चालकस्य स्थितिं वाहनस्य बहिः स्थितिं च निरीक्षितुं शक्नोति एकदा मालस्य जोखिमे भवति अथवा चालकः खतरनाकं चालनव्यवहारं प्रदर्शयति तदा सा समये एव तस्य समीचीनतया पहिचानं कर्तुं शक्नोति तथा च चालकं सुरक्षितं सुनिश्चित्य समये स्मरणं दातुं शक्नोति परिवहन।
प्रदर्शन्यां स्मार्टपरिवहनस्य, न्यून-उच्चतायाः अर्थव्यवस्थायाः च एकीकृतविकासः अपि ध्यानं आकर्षितवान् ।
ईहाङ्ग इन्टेलिजेन्सस्य उपाध्यक्षः हे तियानक्सिङ्ग् इत्यनेन उक्तं यत् न्यून-उच्चतायाः अर्थव्यवस्थायाः कृते परिवहनं रसदं च खरब-डॉलर-मूल्यकं विपण्य-आकारं प्रति गन्तुं मूलदिशा भविष्यति। ईहाङ्ग् इत्यनेन स्वतन्त्रतया विकसितस्य मानवरहितविमानस्य उपयोगः हवाईभ्रमणेषु, नगरस्य दर्शनेषु, परिवहनसम्बद्धेषु, आपत्कालीन-उद्धारस्य अन्येषु परिदृश्येषु च कर्तुं शक्यते
"अपेक्षितम् अस्ति यत् आगामिषु २ तः ३ वर्षेषु भवतः मोबाईलफोनं बहिः कृत्वा 'एयर टैक्सी' बुकं कर्तुं शक्यते, ३० किलोमीटर् व्यासस्य 'एयर लिविंग सर्कल' अपि दैनन्दिनजीवने प्रविश्य उड्डीयेत सामान्यजनानाम् गृहाणि” इति ।
हे तियानक्सिङ्ग् इत्यस्य मतं यत् न्यून-उच्चता-अर्थव्यवस्था न केवलं परिवहन-क्रान्तिं औद्योगिक-क्रान्तिं च आनयति, अपितु नगर-क्रान्तिं, मानव-निवास-वातावरणं परिवर्तयितुं क्रान्तिं च आनयति (उपरि)
प्रतिवेदन/प्रतिक्रिया