समाचारं

युवानां अन्तर्जालसाक्षरतायां उन्नयनार्थं परिवारः महत्त्वपूर्णं बलम् अस्ति

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

लेखकः झेंग निआन
अगस्तमासस्य २९ दिनाङ्के चीनस्य अन्तर्जालविकासस्य ५४ तमे सांख्यिकीयप्रतिवेदनं प्रकाशितम् । २०२४ तमस्य वर्षस्य जूनमासपर्यन्तं मम देशे अन्तर्जाल-उपयोक्तृणां संख्या प्रायः १.१ अर्ब (१.०९९६७ अब्ज) अस्ति इति आँकडानि दर्शयन्ति । मम देशे ७.४२ मिलियनं नूतनाः अन्तर्जाल-उपयोक्तारः आसन्, मुख्यतया १०-१९ वर्षीयाः किशोराः "रजत-केशाः" च आसन्, प्रथमतया अस्मिन् समूहे उपयुज्यमानानाम् अन्तर्जाल-अनुप्रयोगानाम् ४९.०% किशोराः आसन् समयः, लघु-वीडियो-अनुप्रयोगानाम् ३७.३% % भागः आसीत् ।
यथा यथा मम देशस्य अन्तर्जालप्रवेशस्य दरः वर्षे वर्षे वर्धते तथा तथा अन्तर्जालस्य उपयोगं कुर्वतां युवानां अनुपातः अपि बृहत्तरः भवति । नगरेभ्यः ग्राम्यक्षेत्रेभ्यः, प्राथमिकविद्यालयस्य छात्रेभ्यः उच्चविद्यालयस्य छात्रेभ्यः यावत्, बहवः जनाः ज्ञानं प्राप्नुवन्ति, संवादं कुर्वन्ति, सामाजिकीकरणं च कुर्वन्ति, सूचनां अवगच्छन्ति, सङ्गणक-मोबाईल-फोन-आदि-सम्बद्ध-जाल-माध्यमेन अवकाशं मनोरञ्जनं च कुर्वन्ति अस्मिन् परिस्थितौ अन्तर्जालस्य उपयोगेन युवानां सुरक्षायाः रक्षणं कथं करणीयम्, तेषां ऑनलाइन-साक्षरतायां कथं सुधारः करणीयः, युवानः व्यसनस्य स्थाने अन्तर्जालस्य, अनुप्रयोगानाञ्च तर्कसंगतरूपेण उपयोगं कर्तुं कथं समर्थाः भवेयुः इति विषयाः भवन्ति येषां विषये समग्रः समाजः ध्यानं ददाति to and urgently need to be solved इति समाधानस्य आवश्यकता वर्तते।
अधुना चीनयुवासंशोधनकेन्द्रस्य प्रासंगिकसंशोधनसमूहेन सम्पन्नं "नवयुगे कनिष्ठ उच्चविद्यालयस्य छात्राणां अन्तर्जालसाक्षरताविषये शोधप्रतिवेदनम्" अस्मान् अवलोकनार्थं उद्घाटनं प्रदातुं शक्नोति। "रिपोर्ट्" इत्यनेन सूचितं यत् लघु-वीडियो-उपयोगेन कनिष्ठ-उच्चविद्यालयस्य छात्राणां मुख्यानि उद्देश्यानि सूचनां प्राप्तुं ज्ञानं समृद्धयितुं च सन्ति। तस्मिन् एव काले सर्वेक्षणे एतदपि ज्ञातं यत् लघु-वीडियो अथवा वीडियो-मञ्चाः कनिष्ठ-उच्चविद्यालयस्य छात्राणां कृते प्रथमः विकल्पः भवति यत् ते कथं ऑनलाइन-हिंसायाः, ऑनलाइन-धोखाधड़ी-प्रहारस्य च निवारणं कर्तुं शक्नुवन्ति इति ज्ञातुं शक्नुवन्ति। सम्प्रति अनेके लघु-वीडियो-मञ्चेषु "युवा-विधा" इत्यादीनां व्यसन-विरोधी-प्रणाल्याः अपि आरम्भः कृतः अस्ति young people when surfing the internet , तथा च युवानां प्रचारार्थं सहायतां कुर्वन्ति यत् ते उत्तमाः अन्तर्जाल-उपयोग-अभ्यासाः विकसिताः भवेयुः ।
किशोरवयस्कानाम् अन्तर्जालस्य, लघु-वीडियो-आदिषु रुचिः भवति इति अवगम्यते । ज्ञातव्यं यत् युवानां मूल्यानि अद्यापि न निर्मिताः, तेषां वस्तुभेदस्य क्षमता अतीव सीमितं भवति, अन्तर्जालस्य सामग्री च जटिला अस्ति यद्यपि मञ्चेन तान्त्रिकसंरक्षणजालं स्थापितं तथापि मातापितरः केवलं अपेक्षां कर्तुं न शक्नुवन्ति यत् प्रौद्योगिक्याः शक्तिः स्वसन्ततिभ्यः अन्तर्जालसम्पदां सम्यक् उपयोगं कथं कर्तव्यमिति, ऑनलाइनजोखिमान् परिहरितुं च पूर्णतया शिक्षितुं शक्नोति। प्रौद्योगिक्या स्थापिताः नियमाः स्पष्टाः शीताः च सन्ति, परन्तु मातापितृणां “वसन्तवायुः”, अनुनयात्मकं मार्गदर्शनं च अधिकं स्थायित्वं गहनं च प्रभावं जनयति ।
अस्मिन् "प्रतिवेदने" एतदपि उक्तं यत् मातापितृ-बालसम्बन्धः कनिष्ठ-उच्चविद्यालयस्य छात्राणां अन्तर्जालसाक्षरतां लघु-वीडियो-उपयोगव्यवहारं च महत्त्वपूर्णतया प्रभावितं करोति कनिष्ठ उच्चविद्यालयस्य छात्राः येषां मातापितृ-बाल-सम्बन्धः उत्तमः भवति तथा च प्रायः स्वमातापितृभिः सह ऑनलाइन-सामग्रीविषये संवादं कुर्वन्ति, तेषां सूचनां ज्ञातुं वा अन्वेषणार्थं वा लघु-वीडियो-उपयोगस्य अधिका सम्भावना भवति, तथा च प्रतिदिनं लघु-वीडियो-उपयोगस्य अवधिः आवृत्तिः च तुल्यकालिकरूपेण मध्यमा भवति . इदं सर्वेक्षणपरिणामानां सारांशः अपि च सामान्यबुद्धेः पुनः पुष्टिः इव अधिकं भवति यत् बालकानां कृते प्रथमः उत्तरदायी व्यक्तिः इति नाम्ना शिक्षायां मातापितृणां भूमिका स्पष्टतया अपूरणीया अस्ति। यदि पारिवारिकशिक्षा उत्तमम् अस्ति तर्हि बालकाः यस्मिन् वातावरणे वर्धन्ते तत् वातावरणं स्वस्थतरं, अधिकं आरामदायकं च भविष्यति। अपि च, अस्मिन् क्रमे मातापितरः स्वस्य अन्तर्जालसाक्षरतायां निरन्तरं सुधारं कृत्वा, स्वसन्ततिभिः सह प्रभावीरूपेण संवादं कर्तुं शिक्षित्वा अर्धप्रयत्नेन केवलं द्विगुणं परिणामं प्राप्तुं शक्नुवन्ति
यथार्थतः एतादृशस्य सकारात्मकविकासस्य उदाहरणानि अपि सन्ति । मातापितृ-बाल-सम्बन्धस्य निर्माणे ध्यानं ददातु, मातापितृ-बाल-सञ्चारं वर्धयन्तु च स्वमातापितृणां सम्मानेन, शिक्षायाः च अन्तर्गतं बहवः जनानां अन्तर्जाल-साक्षरता उच्चा भवति, अल्पवयसि एव अन्तर्जाल-नियमानाम् उत्तम-ग्रहणं भवति यथा, ११ वर्षीयः झाङ्ग हेयी, यतः सः कीटेषु रुचिं लभते, स्वपरिवारस्य साहाय्येन, douyin खाता @撟撒的insect world इति निर्मितवान्, तथा च प्रेक्षकाणां समक्षं स्वस्य कीटज्ञानस्य परिचयार्थं प्रायः २०० विडियो साझां कृतवान्, विशालं प्रेक्षकवर्गं प्राप्य . १२ वर्षीयः douyin निर्माता @coke adventure lost अवदत् यत् - "प्रारम्भिकेषु दिनेषु मम पिता मां मया सह लघु-वीडियो द्रष्टुं प्रोग्रामिंग्-अन्लाईन-शिक्षणाय च नेष्यति स्म । अधुना ते मया उपयोक्तुं शक्नुवन्तः समयं सीमितं न कुर्वन्ति, मम high autonomy अस्ति , यतोहि अतीतानुभवाः अस्मान् प्रत्यययन्ति यत् मम जीवने अध्ययने च अन्तर्जालः अतीव सकारात्मकं भूमिकां निर्वहति। सकारात्मकः प्रभावः।
अन्तर्जालस्य "आदिवासी" इति नाम्ना एषा किशोर-पीढी अन्तर्जालस्य त्वरितविकासेन सह वर्धिता अस्ति । "जीवने लघु-वीडियोषु सकारात्मकं सक्रियं च भूमिकां कर्तुं वयं कुशलाः भवेयुः, बालकान् बालकान् च स्व-अनुभवं समृद्धीकर्तुं, तेषां ज्ञानं वर्धयितुं, ऊर्ध्वगामिनी-शक्तिं च आरक्षितुं लघु-वीडियो-प्रयोगाय मार्गदर्शनं कर्तुं शक्नुमः | of parents, even if the internet is a handful द्विधारी खड्गः उत्तमस्य मातापितृ-बाल-सम्बन्धस्य अन्तर्गतं अधिकं कार्यं कर्तुं शक्नोति किन्तु अस्मिन् न केवलं पीढीयाः संज्ञानं भविष्यं च सम्मिलितं भवति, अपितु सामाजिकसभ्यतायाः निर्माणं विकासं च अन्तर्भवति . समाजः भवतु, मञ्चाः वा शैक्षणिकसंस्थाः वा, तेषां अधिकं भुक्तिः करणीयः, अधिकव्यावहारिकपरिहाराः च करणीयाः येन लघु-वीडियाः बाधाः भङ्गयितुं, अन्तरं पूरयितुं च महत्त्वपूर्णः सेतुः भवितुम् अर्हन्ति |. (झेङ्ग निआन्) २.
स्रोतः : guangming.com
प्रतिवेदन/प्रतिक्रिया