समाचारं

"लिस्बन्-मरुस्य डुबकी": समाधिशिलारहितानाम् जीवनानां कृते तस्य किं अर्थः ?

2024-09-24

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

उत्तरवेई-वंशस्य राज्ञी झोङ्ग'र् भाग्यशाली आसीत्, यतः तस्याः मृत्योः १७०० वर्षाणाम् अनन्तरं एकः विचारशीलः व्यक्तिः एकेन समाधिशिलायाम् आरम्भं कृत्वा उत्तर-वेई-वंशस्य परिवर्तनशील-ज्वारात् स्वस्य व्यक्तिगत-इतिहासम् उद्धारितवान्, येन अस्य बृहत्-इतिहासस्य केन्द्रभागः अभवत् .अज्ञाताः जनाः इतिहासस्य उपरिभागात् उद्भूताः।
युगपर्यन्तं वाङ्गपरिवारस्य तुलने ये "किमपि अर्थे दुर्बलाः हाशियाः च" सन्ति ते गङ्गानद्याः वालुका इव बहुसंख्याकाः सन्ति, यथा ८०० तः अधिकाः ब्रिटिशयुद्धबन्दिनः ये तलभागे दफनाः आसन् द्वितीयविश्वयुद्धकाले "लिस्बन् मारू" इत्यस्य डुबनेन समुद्रः - ते इतिहासे महत्त्वपूर्णाः आकृतयः सन्ति पराजितानां मध्ये दुर्बलाः अथवा दीर्घकालं यावत् लापताः अपि सन्ति, कोऽपि न जानाति स्म यत् जहाजः कुत्र डुबत् अथवा यत्र मृतानां अस्थिः आसीत् (आर्टिलरी मोण्टग् इत्यस्य समाधिशिलायाः अधः "न भस्म, न अवशेषः, किमपि नासीत्" तेषां जीवनानां आरम्भः किन्तु अन्तः नासीत् इव आसीत् (निजी केनेथस्य समाधिशिलायां "सम्भवतः डुबन्तः" इति पठितम्)।
अद्यैव राष्ट्रव्यापिरूपेण प्रदर्शितं "द सिन्किंग् आफ् द लिस्बन् मारू" इति वृत्तचित्रं ८२ वर्षपूर्वं चीनस्य पूर्वध्रुवद्वीपस्य जले घटितं अज्ञातं ऐतिहासिकं सत्यं प्रकाशयितुं प्रयतते। चलच्चित्रस्य प्रदर्शनात् परं सप्ताहद्वये बक्स् आफिसः १९ मिलियनं अतिक्रान्तवान्, तस्य बहु प्रशंसा च प्राप्ता ।
द सिङ्किङ्ग् आफ् द लिस्बन् मारू इति वृत्तचित्रस्य आधिकारिकं पोस्टरम् ।
"यदा कश्चन जहाजः समुद्रस्य तलपर्यन्तं मज्जति, यदा कश्चन व्यक्तिः रहस्यं भवति तदा भवन्तः न जानन्ति यत् ते किमर्थं गतवन्तः, यथा भवन्तः न जानन्ति यत् एतत् अन्तम् अस्ति (हान हानस्य "वी विल" इत्यस्मिन् गीतं never see you again" इति घटनां दर्शयति) । यथा लुओ शीन् "द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य निर्देशकः फाङ्ग ली इत्यपि मन्यते यत् एतत् ऐतिहासिकं रहस्यं उद्घाटयितुं अस्माकं कर्तव्यम् अस्ति "यदि भवान् तत् न करोति तर्हि भवान् इतिहासे अपराधी भविष्यति।" " " .
आख्यानस्य “परिमाणं” परिवर्तयन्
केवलं भवन्तः यत् वदन्ति तत् कुर्वन्तु, परन्तु प्रथमं यत् फाङ्ग ली इत्यस्य सम्मुखीभवति तत् सम्भवतः "स्केल" समस्या अस्ति यस्याः सम्मुखीभवनं कोऽपि ऐतिहासिककथाकारः अनिवार्यतया करिष्यति।
स्थूलपरिमाणस्य संरचनात्मकचिन्तनस्य अथवा सार्वजनिकसंज्ञानस्य अर्थे जहाजस्य डुबनं घटनायां सम्बद्धानां सर्वेषां पक्षानाम् कृते किमपि न दृश्यते। तेषु युद्धदृष्टिकोणानां, युद्धोत्तरचिन्तनानां च ज्ञानशास्त्रीयसीमानां विषयाः, वर्तमानस्य अन्तर्राष्ट्रीयसम्बन्धस्थितेः अभिव्यक्तिपरिमाणस्य विषयाः च सन्ति अनेकशक्तयोः कारकयोः अनभिप्रेतस्य "साझेदारी" अन्तर्गतं "एषः विषयः कालीनस्य अधः निगूढः इव आसीत्, कोऽपि तस्य उल्लेखं न कृतवान्, जनसामान्यं च न ज्ञातम्" इति टोनी बन्हम् ("द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्य लेखकः), यः प्रथमः "लिस्बन् मारू" इत्यस्य डुबने अध्ययनं कृतवान्, सः एकस्मिन् साक्षात्कारे अवदत् यत् "अधिकांशः ब्रिटिश-हाङ्गकाङ्ग-जनाः अपि न जानन्ति यत् किं जातम् लिस्बन् मारु" ” फाङ्ग ली इत्यस्य वीथि-अनुवर्तनेन अपि जनानां व्यापकं अज्ञानं विस्मरणं च अस्मिन् विषये पुष्टिः अभवत् ।
टोनी बन्हम् इत्यस्य द सिङ्किङ्ग् आफ् द लिस्बन् मारू इत्यस्य आङ्ग्लसंस्करणस्य पुस्तकस्य आवरणम् ।
मेसो-स्केल-युद्ध-इतिहास-घटनानां अर्थे यद्यपि "लिस्बन्-मारु"-इत्यस्य दुःखदघटनायाः विषये अत्यल्प-परिमाणे सीमितं ध्यानं प्राप्तम्, तथापि प्रायः सामान्यतया विद्वांसैः इतिहासकारैः च द्वितीय-विश्वयुद्धस्य समये अनेकेषु युद्ध-दुःखदघटनासु अन्यतमम् इति वर्णितम् . तथाकथितस्य "युद्धविरोधी" मानवतावादस्य च मूलभूतः नैतिकदुविधा अत्र अस्ति - यदा सर्वे जटिलाः क्रीडासम्बन्धाः देशानाम् आधारेण एकैकक्रीडासु, अथवा केचन अमूर्तराजनैतिकसंरचनायाः विषयेषु न्यूनीकृताः भवन्ति, तदा जनाः तस्मिन् आग्रहं कुर्वन्ति वा? क्रीडकः वा शतरंजस्य खण्डः एव वा ? कः कस्मै के ऐतिहासिकपाठान् दातुम् इच्छति ? युद्धविरोधी मानवतावादी च वृत्तिः सर्वप्रथमं मानवीयं वृत्तिः वा देशस्य वृत्तिः वा ? विद्वान् ताङ्ग होङ्गसेन् इत्यस्य शोधं अस्मान् स्मारयति यत् युद्धबन्दीनां तटे उद्धारितस्य अनन्तरं "केवलं भाषाबाधायाः कारणात् मत्स्यजीविनां च परस्परविवरणं न ज्ञात्वा, मत्स्यजीविः च न जानन्ति स्म यत् एते विदेशिनः कुतः आगताः, तेषां समाप्तिः कथं भवेत्" इति एतादृशे लज्जाजनकस्थितौ उपरि” इति । ——एतत् न केवलं क्रीडायां जनानां विकल्पान् पीडयति, अपितु विलम्बितानां कथात्मकप्रेरणानां, स्थितिनां च निकटतया परीक्षणं करोति।
सूक्ष्मपरिमाणे व्यक्तिगत-इतिहासस्य अर्थे ते कुत्र सन्ति, के सन्ति, किं घटितम् इति कथमपि तुच्छं न भवति ।
"द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्मात् अद्यापि । फाङ्ग ली (वामभागे) सैन्यसल्लाहकारः फी एन्की (दक्षिणे) च "लिस्बन् मारू" जहाजदुर्घटनायाः घटनायाः सूचनां समीक्षयन्ति ।
केवलं भवन्तः यत् वदन्ति तत् कुर्वन्तु, परन्तु यत्र जहाजः डुबत् तत्र सर्वदा तान्त्रिकसमस्या एव भवति, या अवश्यमेव अतिक्रान्तव्या। दिष्ट्या निर्देशकः न केवलं कलात्मकः पुरुषः, अपितु तान्त्रिकगुरुः अपि अस्ति । फाङ्ग ली इत्यनेन स्वस्य "यी शी" इति भाषणे परिचयः कृतः यत् जापानीसैन्येन त्यक्तस्य "लिस्बन् मारू" इति डुबितस्य जहाजस्य निर्देशाङ्कानुसारं हाङ्गकाङ्गस्य जलान्तरपुरातत्वदलेन जहाजस्य कोऽपि लेशः न प्राप्तः, परन्तु पृथिव्याः अन्वेषणस्य समुद्रविज्ञानस्य च अयं विशेषज्ञः mapping सः स्वस्य दलस्य नेतृत्वं कृत्वा प्रथमवारं समुद्रतलस्य सोनार-स्कैनिङ्ग-प्रतिबिम्बस्य माध्यमेन तस्य यथार्थं स्थानं निर्धारयति स्म: 30°13′44.42′′n, 122°45′31.14′′e ८०० जनाः ये समुद्रतलस्य उपरि मृताः ।
शहीदाः "अज्ञाताः शहीदाः" न भवेयुः, अपराधिनः इतिहासस्य निर्णयात् न पलायेयुः, उद्धारकार्य्ये भागं गृहीतवन्तः डोङ्गजीद्वीपस्य मत्स्यजीविनः अस्मिन् इतिहासे स्वनामानि स्थापयितुं अर्हन्ति तेषां नामानि ज्ञातुं, तेषां स्वरस्य वर्णनं कर्तुं, तेषां व्यक्तिगतसम्बन्धान् क्रमेण स्थापयितुं, तेषां कथाः कथयितुं च अस्माकं सर्वोत्तमप्रयत्नस्य अर्थः न केवलं अद्यतनजनानाम् इतिहासस्य च प्रति उत्तरदायित्वम्, अपितु प्रत्येकस्य मृतस्य, जीवितस्य, उद्धारकस्य च प्रति अपि जीवनस्य गौरवस्य सम्मानः तस्य भक्तिः च ।
अस्मिन् वृत्तचित्रे निर्देशकस्य सम्पूर्णं कार्यं समन्वयकं अन्वेष्टुं, रहस्यस्य समाधानं कर्तुं, समाधिशिलारहितस्य प्रेमस्य जीवनस्य च पुष्टिः, तेषां कृते एकं requiem रचयितुं च भवति, येन "भविष्यः न भविष्यति" इति भवति it becomes "there will be a समय पश्चात्"। वक्तुं शक्यते यत् टोनी बन्हम् इत्यस्मात् आरभ्य नेल्सन मार् इत्यस्मै, ताङ्ग होङ्गसेन्, शेन् जियान् इत्यस्मात् आरभ्य फाङ्ग ली इत्यस्मै, शैक्षणिकविषयेभ्यः लोकप्रियचलच्चित्रेभ्यः यावत्, २० वर्षाणाम् अधिकं कालात् अनेके विद्वांसः कलाकाराः च स्वस्वकृतीनां सह एकान्ते हठपूर्वकं च कार्यं कृतवन्तः efforts are a relay to save history and fight against time जीवितः मत्स्यजीवि, पूर्वमेव सन्ध्यावर्षेषु अस्ति तथा च "मम बहुकालः अवशिष्टः नास्ति।"
"द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्मात् अद्यापि । फाङ्ग ली (दक्षिणे) तथा लिन् एगेन् (मध्यम्) इति मत्स्यजीविः यः मित्रराष्ट्रानां युद्धबन्दीनां उद्धारं कृतवान् ।
मौनं द्विगुणं भित्तिः अस्ति
चलचित्रस्य आरम्भे उक्तं यत् "इदं चलच्चित्रं पूर्णतया ऐतिहासिकतथ्येषु आधारितम् अस्ति (everything in this film is true)", तथा च वृत्तचित्रस्वरूपं जनान् सर्वदा वस्तुनिष्ठानि सत्यानि च मनोवैज्ञानिकानि अपेक्षाः दास्यति परन्तु वस्तुतः सटीकं वक्तुं शक्यते यत् एतत् निर्मातृभिः अभिलेखसामग्रीणां बृहत् परिमाणेन पठित्वा प्रासंगिकजीवितानां तथा ३८० तः अधिकानां युद्धबन्दीनां वंशजानां स्मृतिः श्रुत्वा (माध्यमविज्ञापनस्य उपयोगेन अपि, निजीजासूसानाम् आज्ञापनेन, इत्यादि) इतिहासस्य एकप्रकारस्य अवगमनं प्रस्तुतीकरणं च यत् जटिलं बहुस्वरं च भवति। पर्दापृष्ठे निर्देशकस्य व्यक्तिगत-ऐतिहासिक-तर्कस्य, कलात्मक-प्रभाव-अपेक्षायाः, अथवा सत्य-वस्तुनिष्ठ-प्रस्तुतितः उत्पद्यमानस्य सामग्री-विमर्शस्य विचारस्य कारणेन सामग्रीं गोपनं सम्पादनं च अनिवार्यम् द पेपर इत्यस्य साक्षात्कारे फाङ्ग ली इत्यनेन स्पष्टतया उक्तं यत् "दृश्ये केचन प्रश्नाः उत्तराणि च आसन् येषां सम्पादनं मया चलच्चित्रे न कृतम्" इति उत्तरं त्वरया न आगमिष्यति।
एकदा ऐतिहासिकविषयाणि सम्मिलिताः भवन्ति तदा विलम्बेन आगच्छन्तः "ऐतिहासिकतथ्यानां" "ऐतिहासिकस्मृतेः", "तथ्यात्मकवास्तविकता" तथा "भावनात्मकवास्तविकता" इत्येतयोः मध्ये जटिलं परस्परं संयोजनं परिहरितुं न शक्नुवन्ति सत्यस्य अन्वेषणस्य यात्रा अनिवार्यतया केचन दागाः उद्घाटयिष्यति वेदना, लज्जा, कटुता च यत् प्रवृत्ताः तेषां वंशजाः च अनिच्छन्ति। अतः प्रतिरोधस्य, चोरी, चकमा, रक्षा च कल्पना कर्तुं कठिनं न भवति, येषु सर्वेषु कण्टकयुक्ताः शैक्षणिक/कला नैतिकविषयाः सन्ति।
फाङ्ग ली इत्यस्य चलच्चित्रे युद्धस्य साक्षिणः, तेषां बालकानां पीढी च युद्धस्मृतीनां उत्तराधिकारे ये भूमिकाः निर्वहन्ति, ते ध्यानस्य, चिन्तनस्य च योग्याः प्रकरणाः सन्ति डेनिस् मोर्ले इत्यनेन साक्षात्कारे उक्तं यत्, "अधुना अहं किमपि स्मर्तुं न इच्छामि। मम कृते एतत् सर्वं पूर्वकालम् एव। यद्यपि कदाचित्, यदा अहं शान्ततया उपविश्य चिन्तयामि तदा मम सहचरानाम् मुखानि मम नेत्रयोः पुरतः दृश्यन्ते . युद्धम् अतीव दूरम् अस्ति, जगतः परे पार्श्वे।”
"द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्मात् अद्यापि । फाङ्ग ली (दक्षिणे) तथा लिस्बन् मारू जहाजदुष्टया जीवितः डेनिस् मोर्ले (वामभागे) च ।
युद्धस्मृतीनां पीढीान्तरसञ्चारस्य एषः अन्तरः अपराधिनः पक्षे अपि दृश्यते । चलच्चित्रे "लिस्बन् मारू" इत्यस्य कप्तानस्य शिगेरु त्सुडा इत्यस्य बालकाः, यः टार्पीडो इत्यनेन आहतः भूत्वा जहाजं त्यक्त्वा मित्रराष्ट्रानां युद्धबन्दीनां जीवनस्य अवहेलनां कृतवान्, सः एकस्मिन् साक्षात्कारे अवदन् यत् ते "लिस्बन् मारू इत्यस्य विषये कदापि न श्रुतवन्तः , (शिगेरु सुएडा) सः कदापि तस्य विषये न श्रुतवान् आसीत् अतः वयं सम्पूर्णतया अन्धकारे आसन् तथा च एतत् प्रथमं वयं श्रुतवन्तः।
जापानी-अमेरिका-विद्वान् अकिको हाशिमोटो इत्यनेन स्वस्य पुस्तके "द लॉन्ग् डिफेट्: कल्चरल ट्रॉमा, मेमोरी, एण्ड् आइडेंटिटी इन जापान" इति पूर्वसंशोधनस्य उद्धरणं दत्त्वा सूचितं यत् "एतत् (मौनम्) केवलं सिद्धयति यत् कठिन-अनुभवानाम् निवारणाय बहुकालस्य, ऊर्जायाः आवश्यकता भवति , तथा दूरं आत्मजागरूकतां च, ततः एते अनुभवाः पारयितुं शक्यन्ते।" इजरायलस्य मनोवैज्ञानिकस्य दान बाओन् इत्यस्य "मौनस्य द्विभित्तिः" इति सिद्धान्तस्य आधारेण अपि सा सूचितवती यत् "मौनं स्थापयितुं द्वौ जनाः आवश्यकौ - एकः डॉन् 't tell, don't ask.'
"द लॉन्ग हार: जापान के सांस्कृतिक आघात, स्मृति एवं पहचान", लेखक: (अमेरिका) अकिको हाशिमोटो, अनुवादक: ली पेंगचेंग, यूटोपिया |.
अकिको हाशिमोटो इत्यनेन ज्ञातं यत् "जापानस्य युद्धोत्तरपीढी स्वस्य 'नवीनस्मृतिदत्तांशस्य' विकासं न कृतवती, परन्तु सामान्यतया पूर्वपीढीतः उत्तराधिकाररूपेण प्राप्ताः स्मृतयः स्वस्य पारिवारिक-इतिहासः इति मन्यन्ते स्म" तथा च "ते स्वमातापितृणां कथां श्रुतुं मुक्ताः न आसन्" इति युद्धं लज्जाजनकं घटना अस्ति, परन्तु एते बालकाः अद्यापि मातापितृणां पापानां विषये पूर्णतया अवगताः न इति वदन्ति।" "ते मातापितृणां दुःखस्य विषये कथयन्ते सति ते अत्यन्तं रक्षात्मकाः भवन्ति। "युद्धकथाः श्रुत्वा वर्धमानानां प्रौढानां साक्ष्यात् वयं केचन महत्त्वपूर्णाः प्रवृत्तयः ज्ञातुं शक्नुमः: (१) बालकाः प्रायः पारिवारिक-इतिहासस्य रिक्तस्थानानि अस्पष्टानि च स्वमातापितृणां सकारात्मकप्रतिमैः पूरयन्ति; (२) ) ते सामान्यतया तत् पूरयन्ति युद्धकाले स्वमातापितरौ असहायः इति वर्णयन्ति तथा च बहुधा निर्दोषाः (३) परित्यागः, विश्वासघातः, भयम्, अपराधबोधः, लज्जा च इत्यादीनां गहनः भावनात्मकः प्रभावः "अस्याः अन्वेषणस्य सार्वभौमिकव्याख्यात्मकशक्तिः, भेदकशक्तिः च अस्ति
चलचित्रे युद्धबन्दीनां बहवः वंशजाः स्वपितृणां दयालुतायाः, शौर्यस्य, निर्भयस्य च, तथैव टार्पीडो-प्रहारस्य शत्रुस्य क्रूरतायाः, निर्दयतायाः च सकारात्मक-नकारात्मक-कल्पनाः, वर्णनानि च दत्तवन्तः at the "lisbon maru" पनडुब्बी "पर्च" इत्यस्य कप्तानस्य रोबर्ट् मेक्ग्लेड् इत्यस्य पुत्री, पनडुब्ब्याः यान्त्रिकस्य गार्फील्ड् इत्यस्य पुत्रः च उभौ स्वपितृभिः कृतानां "कट्टरपंथी" विकल्पानां विषये स्वस्य "तर्कसंगतं" निर्णयं कृतवन्तौ तस्मिन् समये युद्धक्षेत्रम् । तस्मादपि उल्लेखनीयं यत् शिगेरु त्सुडा इत्यस्य बालकाः न्यायालये कैमरे पुरतः स्वपितुः आत्मरक्षाभाषणं पठित्वा अपि ते अवदन् यत् “जापानदेशः एकः देशः यत्र अन्येभ्यः भिन्नानि मतं व्यक्तं कर्तुं कठिनं भवति” तथा च ते एव आसन् इति युद्धकालव्यवस्थायाः अन्तर्गतं प्रतिरोधं कर्तुं असमर्थाः केवलं सम्झौतां, आज्ञापालनम् इत्यादीनि सामान्यवाक्पटुतानि एव पितुः अपराधबोधं क्षमायितुं शक्नुवन्ति। अस्मिन् अर्थे युद्धस्मृतीनां परितः व्यक्तिगतपारिवारिकतर्कस्य राजनैतिकतर्कस्य च, व्यक्तिगतदैनिकजीवनस्य, राष्ट्रराज्यस्य च हितस्य च विग्रहः एतादृशाः विषयाः सन्ति येषां अवहेलना कर्तुं न शक्यते एतत् चलच्चित्रं पश्यन्
"द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्मात् अद्यापि । मित्रराष्ट्रानां युद्धबन्दीनां वंशजाः वृद्धः च लिन् एजेन्।
युद्धोत्तर जापानदेशे युद्धस्मृतीनां युद्धदायित्वस्य च क्रमिकक्षरणं केनचित् राजनैतिकबलेन एकपक्षीयविनियमनस्य नियन्त्रणस्य च परिणामः न भवेत् घटने मृदा । चलच्चित्रे रॉयल आर्टिलरी सार्जन्ट् विलियम बैरो इत्यस्य पुत्री कष्टेन वदति यत् "मम पितरं विना वर्धितव्यम् आसीत्। अहं न जानामि यत् अन्यत् किं वक्तव्यम्, अहं तत् कर्तुं न शक्नोमि : "मम पितामहस्य मृत्योः समये मम पिता केवलं सप्तवर्षीयः आसीत्। मम पितुः कृते मम पितामहस्य हानिः तस्य हृदये सर्वदा छिद्रं भविष्यति तथापि एतानि साक्ष्याणि अनुभवजन्यरूपेण महत्त्वपूर्णानि न भवेयुः। तत्र "भावनात्मकं सत्यं" प्रवहति यत् शब्देषु उपेक्षितुं न शक्यते, गहनं ऐतिहासिकं पाठं बोधयति। तेषां पितृणां कल्पना च कथनेन च "१९४५" इत्यनेन विच्छिन्नं इव भासमानं अधिकाधिकं दूरस्थं युद्धं पुनः तस्मिन् जीवनस्तरं प्रति आनयत् यत् वयं युद्धोत्तरपीढीः ज्ञातुं शक्नुमः, अनुभूय च शक्नुमः, "तेभ्यः" कथायाः परिचयं दत्त्वा। "अस्माकं" कृते ”, समानं हृदयं आत्मा च स्पर्शप्रदौ स्तः। अन्येषां कृते वक्तुं न साहसं करोमि, परन्तु प्रत्यक्षतया वक्तुं शक्यते यत् मया नाट्यगृहे अधिकांशः अश्रुपातः अस्य कारणात् एव आसीत्, न तु जहाजक्षतिविषये चलच्चित्रे जीवनस्य भावः विना फ्रेम-दर-फ्रेम-स्थिरचित्रेषु
आच्छादनं वा मोचनं वा, दण्डः वा सहिष्णुता वा, स्मृतिः वा विस्मरणं वा, एते अद्यापि कठिनाः प्रश्नाः सन्ति येषां सामना युद्धकाले युद्धोत्तरपीढीभिः एकत्र कर्तव्यं भवति ते अपि प्रोफेसर तेत्सुया ताकाहाशी इत्यनेन "युद्धोत्तरदायित्व" इत्यस्मिन् प्रस्तूयमाणाः गहनाः प्रस्तावाः सन्ति।
विस्मरणं कथं प्रतिरोधयितव्यम्
ऐतिहासिकवास्तविकताम् पुनः सृजितुं उद्दिश्यमानस्य वृत्तचित्रस्य रूपेण प्रेक्षकाणां भावनात्मकप्रतिध्वनिं उत्तेजितुं शीर्षकस्य भागः अस्ति, परन्तु स्पष्टतया, "विस्मरणस्य प्रतिरोधः" इति फाङ्ग ली इत्यस्य वृत्तचित्रस्य उद्देश्यम् अस्ति परन्तु वस्तुतः स्मृतिविस्मरणयोः सम्बद्धः एकः आयामः अस्ति यत् सूचनायाः मुख्यस्रोतः इति नाम्ना घटनायाः अनन्तरं जनसञ्चारमाध्यमानां प्रतिवेदनैः कीदृशी ऐतिहासिकस्मृतिः, अवगमनं च आकारितं भवितुम् अर्हति
लेफ्टिनेंट हावेल् इत्यस्य पुत्री लेफ्टिनेंट् इत्यस्य साक्ष्यं कैमरे पठितवती यत् "लिस्बन् मारू" इत्यस्य डुबनेन २३ घण्टानन्तरं केबिने युद्धबन्दिनः क्रमेण अवगच्छन् यत् "जापानीसेना अस्मान् न केवलं अस्माकं पलायनस्य भयात् बिलजमध्ये निरुद्धवती । but also to a deliberate massacre, used to drown us unpopular prisoners." चलच्चित्रे फाङ्ग ली जापानीयानां विदेशमन्त्रालयं गत्वा तस्मिन् समये जापान-ब्रिटेन-योः प्रतिक्रियायाः विषये तत्सम्बद्धं सञ्चिका-अनुसन्धानं कृतवान् परिणामेषु ज्ञायते यत् १९४३ तमे वर्षे आरम्भे ब्रिटिशविदेशकार्यालयेन स्विसदूतावासद्वारा जापानदेशस्य विदेशमन्त्रालयाय विरोधतारपत्रं प्रेषितम् यत् "टार्पीडोप्रहारानन्तरं जापानदेशस्य व्यवहारः भयंकरः आसीत्, नौसैनिकपरम्पराणां च अपमानजनकः" इति of a modern civilized country." जापान फाङ्गः तत्क्षणमेव प्रतिक्रियाम् अददात् यत् आरोपः शुद्धः कल्पितः निन्दा च अस्ति इति ।
एषा एव आधिकारिकप्रतिक्रिया आसीत्, परन्तु वस्तुतः तस्य घटनायाः किञ्चित्कालानन्तरं जापानी-माध्यमेषु १९४२ तमे वर्षे अक्टोबर्-मासस्य २ दिनाङ्के युद्धबन्दीनां अमानवीय-नरसंहारस्य विषये सूचना दत्ता अक्टोबर्-मासस्य ८ दिनाङ्के असही-शिम्बन्-पत्रिकायाः ​​प्रतिवेदने शाही-जापानी-नौसेनायाः ब्रिटिश-बन्दीनां उद्धारस्य, उत्तरार्धस्य च अक्टोबर्-मासस्य ११ दिनाङ्के अमेरिकी-पनडुब्बी-यानेन अमानवीय-आक्रमणस्य निन्दायाः उपरि बलं दत्तम्, अर्थात् डोङ्गजी-द्वीपे पुनः ब्रिटिश-सैनिकाः गृहीताः कैदिनः मोजी इत्यनेन जहाजेन जापानदेशे अवतरन्ति स्म, "योमिउरी शिम्बुन" इत्यनेन एकस्य "मेजर हावेल्" (उपरि उल्लिखितस्य समानः कोऽस्ति इति अज्ञातम्) विषये "अमेरिकनसैन्यस्य विश्वासघातेन दुःखितः क्रुद्धः च, we tearfully thank our bushido" (is lieutenant "howell" the same person)'s words: "अमेरिकी पनडुब्बी मित्रराष्ट्रेषु अमानवीय-आक्रमणानि कृतवती, परन्तु जापान-देशः अस्माकं स्नेहेन पालनं कृतवान् अहं केवलं भवन्तं धन्यवादं दातुं शक्नोमि युनाइटेड् किङ्ग्डम्, शत्रुबन्दीनां चिकित्सां कुर्वन्तः किं ते अस्मान् जापानदेशे यथा उपचारं प्राप्नुमः तथा एव दातुं शक्नुवन्ति? तादृशं प्राधान्यं प्राप्नुवन्तु” इति ।
१९४२ तमे वर्षे अक्टोबर्-मासस्य ८ दिनाङ्के जापानदेशस्य "योमिउरी शिम्बन्" (तदा तस्य नाम "योमिउरी न्यूज" इति) "लिस्बन् मारू" इत्यस्य डुबनस्य विषये सूचनां दत्तवान् । अस्य लेखस्य लेखकेन चित्रं प्रदत्तम्।
द्रष्टुं शक्यते यत् घटनायाः अनन्तरं दिनेषु असही, योमिउरी इति प्रमुखपत्रिकाद्वये कतिपयानि प्रतिवेदनानि आधिकारिकनारेण समानसैन्यवादात् अधिकं किमपि न पुनरावृत्तिम् अकरोत् - अमेरिकी-पनडुब्बी-यानेन आक्रमणं अमानवीयम् आसीत्, जापानी-जनाः च नौसेना यथाशक्ति कृतवती .
जापानी-नौसेनायाः युद्धबन्दीनां नरसंहारस्य साक्षीरूपेण जापानीसैन्येन नियन्त्रितमाध्यमानां कृते चीनीयमत्स्यजीविनां कर्मणां सूचनां दातुं न शक्यते, अन्यथा स्वस्य नरसंहारस्य दुष्कृतं आच्छादयितुं कठिनं भविष्यति। किं विचित्रं यत् युद्धस्य अनन्तरं सैन्यवादीराजनैतिकसत्तायाः पतनस्य अभावेऽपि जापानस्य भाषणक्षेत्रे "लिस्बन् मारू" इति त्रासदी अदृश्या एव अस्ति जापानस्य त्रीणि प्रमुखपत्राणि अन्वेष्टुम्: "असाही शिम्बुन", "योमिउरी शिम्बुन", "मैनिची शिम्बुन" च। "स्वस्वदत्तांशकोषद्वारा एतत् निराशाजनकं तथ्यं पुष्टयितुं न कठिनम्। अन्वेषणव्याप्तिः चलच्चित्रदूरदर्शनमाध्यमानां समावेशार्थं विस्तारिता अपि स्थितिः प्रायः समाना एव अस्ति।
अस्माकं देशस्य "राष्ट्रीयपत्रसूचकाङ्कं" अन्वेष्य वयं पश्यामः यत् तस्मिन् समये चीनदेशे आङ्ग्लैः स्थापितं पाश्चात्यजनानाम् आङ्ग्लभाषायाः वृत्तपत्रं "the north-china daily news" इत्येतत् विहाय अस्य विषयस्य संक्षेपेण उल्लेखः कृतः the chinese इति युद्धस्य समये पश्चात् च मीडिया "लिस्बन् मारू" इत्यस्य डुबनस्य उल्लेखं दुर्लभतया एव अकरोत् । सौभाग्येन विगत २० वर्षेषु स्थितिः परिवर्तिता अस्ति । वाङ्ग ज़िन् इत्यस्य चलच्चित्रं "ईस्टर्न पोल रेस्क्यू" (२००८) वा बीजिंग-टीवी-स्थानकेन निर्मितं वृत्तचित्रं वा "जापानीसेनायाः "षड्यंत्र-निर्माणम्" तथा "लिस्बन् मारू" डुबन्, चीनीयमत्स्यजीविनः झोउशान् ब्रिटिश-युद्धबन्दीनां उद्धारं कृतवन्तः" (२०१५) इति वृत्तचित्रं वा, ते... have begun to focus on this युद्ध-इतिहासस्य विषयः अस्ति, परन्तु उभयोः आख्यानयोः केन्द्रबिन्दुः डोङ्गजी-द्वीपे मत्स्यजीविनां उद्धार-कार्यक्रमे पतति, तेषां व्यापकं जन-अवधानं न आकृष्टम् अपरपक्षे यूके-देशस्य, चीनदेशस्य हाङ्गकाङ्ग-देशस्य च वृत्तपत्रेषु, माध्यमेषु च १९४० तमे वर्षे अद्यपर्यन्तं घटितस्य घटनायाः द्विसहस्रात् न्यूनानि निरन्तरं प्रतिवेदनानि प्रकाशितानि सन्ति, येषु बहवः व्यक्तिगत-लापता-सूचनाः, मृत्यु-सूचनाः इत्यादयः सूचनाः, तत्र च सन्ति are also some सम्पूर्णस्य घटनायाः कवरेजः, जापानीसेनाद्वारा कृतानां अत्याचारानाम् उदघाटनं निन्दनं च, चीनीयमत्स्यजीविनां उद्धारकार्यस्य कृते कृतज्ञता च। तदपि अस्य चलच्चित्रस्य विषयवस्तुतः द्रष्टुं न कठिनं यत् अद्यपर्यन्तं यूके-देशे अत्यल्पाः जनाः अस्य विषयस्य विषये जानन्ति ।
१९४२ तमे वर्षे डिसेम्बर्-मासस्य २३ दिनाङ्के ब्रिटिश-वृत्तपत्रे "द स्कॉट्स्मैन्" इति "लिस्बन्-मारु"-नौकायाः ​​डुबनस्य विषये समाचारः अभवत् । अस्य लेखस्य लेखकेन चित्रं प्रदत्तम्।
१९४२ तमे वर्षे डिसेम्बर्-मासस्य २३ दिनाङ्के ब्रिटिश-"वेस्टर्न्-मेल"-पत्रिकायाः ​​"लिस्बन्-मारु"-नौकायाः ​​डुबनस्य विषये सूचना दत्ता । अस्य लेखस्य लेखकेन चित्रं प्रदत्तम्।
दीर्घकालीन मौनम्, उदासीनता, वर्धमानः मौसमः वा, तत्र सम्बद्धेषु देशेषु तथाकथितं "विस्मरणम्" एकरूपं न भवति प्रत्येकस्य देशस्य स्वकीया आख्यानस्थानं, केन्द्रीकरणं च अस्ति इति भासते। सामान्यीकरणं कर्तुं न शक्यते। फाङ्ग ली इत्यस्य चलच्चित्रस्य महत्त्वं राष्ट्रियतायाः आधारेण एकपक्षीयकथास्थितिं अतिक्रम्य, घटनायां सम्बद्धानां सर्वेषां पक्षानाम् सञ्चिकाः, पात्राणि, स्मृतयः च एकस्मिन् व्यापककथायां समावेशयितुं, तथा च विश्वस्य सर्वेभ्यः पुनरागमनस्य प्रेक्षकान् एकत्र आनयितुं च अस्ति संज्ञानस्य समानस्य आरम्भबिन्दुपर्यन्तं वयं "सहानुभूतिबोधस्य" "साक्षात्कारपरिणामानां" च मध्ये सुकुमारं सन्तुलनं अन्विष्यामः । एतेन जनान् किञ्चित्पर्यन्तं राजनैतिकवैचारिककारकैः बुनितस्य सूचनाकोषस्य सूचना-अन्धकारस्य च मुक्तिः भवति युद्धोत्तरकालः यदा "जनाः" व्यक्तिगतपारिवारिकतर्केन राष्ट्रियराजनैतिकतर्केन च बहुवारं विदीर्णाः निपीडिताः च आसन्, तदा वयं स्वसहितानाम् "जनानाम्" अपि पहिचानं कृतवन्तः ये ऐतिहासिकदुःखदघटनानां विषये अज्ञानिनः अन्धाः च सन्ति।
आम्, एषा "जनानाम्" विषये कथा अस्ति। यथा फाङ्ग ली स्वयमेव बोधयति स्म यत् "इतिहासस्य विषये न, अपितु जनानां कथानां विषये अस्ति। इतिहासः केवलं चलच्चित्रस्य अत्यल्पः भागः अस्ति, यस्य भागः २०% तः न्यूनः अस्ति । एतत् जनानां भाग्यस्य विषये अधिकं वर्तते, तेषां भाग्यस्य विषये च "द एन्काउण्टर् " एकस्मिन् विशाले युद्धे परिवारस्य, पारिवारिकसम्बन्धस्य, प्रेमस्य, मैत्रीयाः, मानवस्वभावस्य च महिमाविषये कथां कथयति। एषः जनानां इतिहासः अस्ति, न केवलं युद्धस्य इतिहासः। ""लिस्बन् मारू इत्यस्य डुबकी" भङ्गं करोति क certain kind of history. किन्तु अतीतः धूमः इव उत्तमः नास्ति ।
"द सिन्किंग आफ् द लिस्बन् मारू" इत्यस्मात् अद्यापि । मित्रराष्ट्रानां युद्धबन्दीनां वंशजाः समुद्रक्षेत्रे यत्र जहाजस्य दुर्घटना आसीत् तत्र स्वबन्धुभ्यः श्रद्धांजलिम् अयच्छन्ति ।
वाङ्ग शेङ्गयुआन द्वारा लिखित
सम्पादक/ली योंगबो झू तियान्युआन
प्रूफरीडिंग/वांग ज़िन
प्रतिवेदन/प्रतिक्रिया