समाचारं

किं "प्राइम" क्वालकॉम् "वृद्ध" इन्टेल् अधिग्रहीतुं शक्नोति न्यासविरोधी इत्यादीनां बाधानां अभावे अपि सफलः भवितुम् अर्हति?

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकीसञ्चारविशालकायः मोबाईलचिप्-नेता च क्वालकॉम्-कम्पनी २३ सितम्बर्-दिनाङ्के सीपीयू-चिप्-निर्मातृणां दिग्गजं इन्टेल्-इत्यस्य अधिग्रहणं कर्तुं शक्नोति इति अद्यतन-वार्तायाः विषये इन्टेल्-संस्थायाः बीजिंग-न्यूज-शेल्-वित्त-सम्वादकस्य प्रतिक्रियारूपेण उक्तं यत्, एतेषु अफवेषु टिप्पणीं न करिष्यति इति प्रेससमयपर्यन्तं क्वाल्कॉम् इत्यनेन प्रतिक्रिया न दत्ता आसीत् ।
यदि एतत् अधिग्रहणं सफलं भवति तर्हि प्रौद्योगिक्याः इतिहासे बृहत्तमेषु अधिग्रहणेषु अन्यतमं भविष्यति, वैश्विकचिप-उद्योगं च प्रभावितं करिष्यति । अधिग्रहणवार्ता बहिः आगमनस्य परदिने अधिग्रहणकर्तुः क्वालकॉम् इत्यस्य शेयरमूल्यं २.८७% न्यूनीकृतम्, अधिग्रहीतस्य इन्टेल् इत्यस्य शेयरमूल्यं ३.३१% वर्धितम्, यत् अभिप्रेतस्य अधिग्रहणकर्तुः विषये विपण्यस्य दृष्टिकोणं अपि प्रतिनिधियति यद्यपि ते द्वौ अपि चिप्-निर्माणकम्पनयः स्तः तथापि मोबाईल-अन्तर्जालस्य युगे एआइ-इत्यस्य क्रमिक-उदयस्य च स्मार्टफोन-चिप्स्-इत्यस्य गहनतया संलग्नस्य क्वालकॉम्-इत्यस्य भविष्यं उज्ज्वलं वर्तते, यदा तु सीपीयू-इत्यस्य महत्त्वं क्रमेण जीपीयू-इत्यनेन प्रतिस्थाप्यते
एतत् अधिग्रहणं विश्लेषकैः क्वालकॉमस्य पीसी-विपण्ये प्रवेशः इति मन्यते तथापि औद्योगिकशृङ्खलायाम् उन्नयनार्थं विन्यासः इति मन्यते तथापि तस्य अतिरिक्तं द्वयोः प्रमुखयोः चिप्-दिग्गजयोः अधिग्रहणयोः अनेकाः बाधाः सन्ति इति विश्वासः अस्ति न्यासविरोधी अन्वेषणात्।
निवेशकाः "पादैः मतदानं कुर्वन्ति"।, क्वालकॉमस्य शेयरस्य मूल्यं दबावे अस्तिपृष्ठतः
समाचारानुसारं क्वालकॉम्-सङ्घस्य मुख्यकार्यकारी क्रिस्टियानो अमोनः व्यक्तिगतरूपेण इन्टेल्-अधिकारार्थं वार्तायां भागं गृहीतवान्, लेनदेनस्य विविधविकल्पानां अध्ययनं च कृतवान् । परन्तु क्वाल्कॉम्-इण्टेल्-योः मध्ये वार्ता अद्यापि प्रारम्भिकपदे एव अस्ति, क्वाल्कॉम्-इत्यनेन इन्टेल्-सङ्घस्य कृते औपचारिकं प्रस्तावः न कृतः ।
क्वालकॉमस्य शेयरमूल्यस्य प्रवृत्तितः न्याय्यं चेत् क्वालकॉमस्य अधिकांशनिवेशकाः स्पष्टतया अस्य अधिग्रहणस्य विषये आशावादीः न सन्ति। द्वयोः कम्पनीयोः मौलिकतायाः तुलनां कृत्वा, बीजिंगसमये २३ सितम्बर् दिनाङ्कपर्यन्तं क्वालकॉम् इत्यस्य विपण्यमूल्यं १८८.२ अरब अमेरिकीडॉलर् आसीत्, तस्य नकदं, नगदसमकक्षं, विपण्यप्रतिभूतिषु च प्रायः १३ अरब अमेरिकीडॉलर् आसीत्, यदा तु इन्टेल् इत्यस्य विपण्यमूल्यं प्रायः आसीत् ९३.४ अब्ज अमेरिकी-डॉलर् ।
तियानफेङ्ग-अन्तर्राष्ट्रीय-विश्लेषकः मिंग-ची-कुओ इत्यनेन विश्लेषितं यत् यदि अधिग्रहण-प्रीमियमः, सम्बद्धाः व्ययः, ऋण-अनुमानाः, अनुवर्तन-प्रबन्धन-व्ययः इत्यादयः अवहेलिताः भवन्ति चेदपि, इन्टेल्-संस्थायाः विपण्यमूल्यं प्रायः ९३.४ अरब-अमेरिकीय-डॉलर्-रूप्यकाणि एव क्वालकॉम्-इत्यत्र विशाल-वित्तीय-दबावं स्थापयितुं पर्याप्तम् अस्ति . एतेन तत्क्षणमेव लाभप्रदतायां नकारात्मकः प्रभावः भविष्यति, सम्भाव्यतया वर्तमानतः २०% तः अधिकस्य शुद्धलाभमार्जिनस्य न्यूनीकरणं एकाङ्कं वा हानिः अपि भवति (फाउंड्रीव्यापारः सर्वाधिकं गम्भीरः कर्षणः भवति)।
केचन अन्तःस्थजनाः टिप्पणीं कृतवन्तः यत् इन्टेल् ७० वर्षीयः पुरुषः यः पीसी युगस्य लाभांशं लब्धवान्, क्वाल्कॉम्, एएमडी च ४० वर्षीयः यः मोबाईलफोनयुगस्य लाभांशं लब्धवान् तस्य विपरीतम् एनवीडिया १८ वर्षीयः युवकः अस्ति यः एआइ युगस्य सम्भावनाः दर्शयति ।
अवगम्यते यत् इन्टेल् कृत्रिमबुद्धिप्रोसेसरेषु बलं दत्त्वा फाउण्ड्रीव्यापारस्य स्थापना च सहितं परिवर्तनरणनीत्यां केन्द्रीभूता अस्ति अस्मिन् वर्षे अगस्तमासे इन्टेल्-संस्थायाः वैश्विकपरिच्छेदस्य १५% भागः घोषितः, यत्र दशसहस्राणि जनाः स्वकार्यं त्यक्तुं शक्नुवन्ति, तथा च १० अरब अमेरिकी-डॉलर्-रूप्यकाणां व्ययस्य कटौतीं कर्तुं योजना अस्ति
अतः क्वाल्कॉम् इन्टेल् इत्यस्य अधिग्रहणं किमर्थं कर्तुम् इच्छति ?
huaxin securities इत्यनेन एकं शोधप्रतिवेदनं प्रकाशितं यत् qualcomm सम्प्रति मुख्यतया चिपनिर्माणप्रक्रियायां बाह्यफाउण्ड्रीषु निर्भरं भवति, अतः अस्य अधिग्रहणस्य माध्यमेन स्वस्य चिप् डिजाइनं निर्माणक्षमतां च वर्धयितुं आधारेण स्वस्य औद्योगिकशृङ्खलाविन्यासे अधिकं सुधारं कर्तुं आशास्ति। यदि क्वालकॉमः इन्टेल् इत्यस्य सफलतापूर्वकं अधिग्रहणं करोति तर्हि अर्धचालक-उद्योगस्य एकीकरण-प्रक्रियाम् त्वरयिष्यति तथा च लाभप्रद-कम्पनीभ्यः संसाधनानाम् एकाग्रतां प्रवर्धयिष्यति तदतिरिक्तं, अधिग्रहणस्य अनन्तरं क्वालकॉम् इत्यस्य तकनीकीशक्तिः, मार्केट्-भागः च अधिकः सशक्तः भविष्यति, अपि च अधिकं कब्जां करिष्यति इति अपेक्षा अस्ति वैश्विकचिपविपण्ये महत्त्वपूर्णं स्थानं।
मिंग-ची कुओ इत्यनेन उक्तं यत् इन्टेल् इत्यस्य अधिग्रहणेन केवलं क्वालकॉम् इत्यस्य एआइ पीसी चिप् व्यापारे एव सहायता भविष्यति, परन्तु माइक्रोसॉफ्ट इत्यस्य woa प्रति प्रतिबद्धतायाः आधारेण (तस्य नवीनतमाः सरफेस् मॉडल् सर्वेऽपि क्वालकॉम् प्रोसेसर/एआरएम आर्किटेक्चर इत्यस्य उपयोगं कुर्वन्ति), पीसी मार्केट् इत्यस्मिन् क्वालकॉम इत्यस्य वृद्धिः केवलं विषयः एव कालस्य । यद्यपि इन्टेल् इत्यस्य अधिग्रहणेन क्वालकॉम् इत्यस्य पीसी मार्केट् भागं शीघ्रं वर्धयितुं शक्यते तथापि एतत् महता मूल्येन अपि आगमिष्यति स्म । अधिग्रहणं विना अपि क्वालकॉम् एआइ पीसी-विपण्ये वृद्धिं प्राप्तुं शक्नोति ।
संचार-उद्योगस्य दिग्गजः दाई हुई इत्यस्य मतं यत् इन्टेल्-संस्थायाः एआइ अपि निवेश-पदे अस्ति । क्रोमबुक्-इत्यस्य बहूनां अनुप्रयोगानाम् कारणात् नोटबुक-सङ्गणक-विपण्यं क्षीणं जातम् अतः यदि चिप्-डिजाइन-क्षेत्रं क्वालकॉम्-इत्यनेन सह विलीनं कर्तुं शक्यते तर्हि तत् बहिः गन्तुं मार्गः भवितुम् अर्हति
मिंग-ची कुओ इत्यनेन विश्लेषितं यत् आगामिनि एआइ युगे समृद्ध्यर्थं क्वालकॉमस्य सर्वोत्तमा रणनीतिः अस्ति यत् एआइ स्मार्टफोनचिप्सतः शीघ्रं नकदप्रवाहं जनयितुं शक्नोति तथा च अस्मिन् क्षेत्रे स्वस्य वर्चस्वं विस्तारयति। कम्पनी एआइ पीसी चिप्स् इत्यस्य विकासं अपि प्रवर्धयेत् तथा च स्मार्टफोन्, पर्सनल कम्प्यूटर् च आच्छादयन् एकं सशक्तं डिवाइस-साइड् ए आई इकोसिस्टम् स्थापनीयम्। तदतिरिक्तं क्वालकॉम् इत्यस्य सामरिकनिवेशानां अधिग्रहणानां च माध्यमेन स्वस्य सर्वर एआइ चिप् क्षमतां शीघ्रं वर्धयितुं अपि आवश्यकम् अस्ति ।
न्यासविरोधी तरङ्गस्य मध्ये अधिग्रहणेषु बहवः बाधाः सन्ति
यदि एतत् अधिग्रहणं सफलं भवति तर्हि २०१८ तमे वर्षे ब्रॉडकॉमस्य क्वालकॉम् इत्यस्य अधिग्रहणं असफलं जातं ततः परं प्रौद्योगिकी-उद्योगे अयं बृहत्तमः अधिग्रहण-प्रयासः भविष्यति । परन्तु यथा ब्रॉडकॉमस्य क्वालकॉमस्य अधिग्रहणं असफलं जातम्, तथैव क्वालकॉम् इत्यस्य इन्टेल् इत्यस्य अधिग्रहणं अपि कष्टानां सामनां करिष्यति यत् प्रथमं भारं वहति सः अधिग्रहणस्य सम्मुखीभूता न्यासविरोधी अन्वेषणम्।
मिंग-ची कुओ इत्यनेन विश्लेषितं यत् विभिन्नेषु देशेषु यत् न्यासविरोधी अन्वेषणं सम्मुखीभवितुं शक्यते तत् विचार्य अल्पकालीनरूपेण एतत् अधिग्रहणं पूर्णं कर्तुं कठिनं भविष्यति। विलय-अधिग्रहणयोः कारणतः वित्तीय-प्रबन्धन-दबावस्य न्यूनीकरणार्थं क्वालकॉम्-इत्यस्य इन्टेल्-संस्थायाः काश्चन सम्पत्तिः विक्रयति चेदपि एतत् क्षणमात्रेण अन्तिमरूपेण निर्धारयितुं न शक्यते उपर्युक्ता अनिश्चितता क्वालकॉमस्य शेयरमूल्ये अतीव हानिकारकम् अस्ति।
"एतेषां विचाराणां कारणात् क्वालकॉम् इत्यस्य इन्टेल्-अधिग्रहणस्य प्रेरणा प्रबलं नास्ति। यदि एतत् अधिग्रहणं सफलं भवति तर्हि क्वालकॉम् इत्यस्य कृते विनाशकारी भवितुम् अर्हति। मम अन्वेषणस्य अवगमनस्य च अनुसारं क्वालकॉम् इत्यनेन आन्तरिकचर्चासु इन्टेल् इत्यस्य अधिग्रहणस्य विरोधः अपि प्रकटितः अस्ति। रूढिवादी मनोवृत्तिः। एतेन मया श्रुता अफवाः पुष्टीकृताः सन्ति यत् क्वालकॉमः सावधानीपूर्वकं निष्क्रियतया च कस्यचित् "बाह्यबलस्य" दबावस्य कारणात् इन्टेल्-अधिग्रहणस्य व्यवहार्यतायाः मूल्याङ्कनं करोति
अस्य अधिग्रहणस्य विषये मिन्शेङ्ग् सिक्योरिटीज इत्यनेन टिप्पणी कृता यत् एकतः क्वालकॉम् इत्यस्य इन्टेल् इत्यस्य अधिग्रहणस्य लेनदेनव्ययः तुल्यकालिकरूपेण अधिकः अस्ति, अपरतः च चिप् दिग्गजानां विशालपरिमाणं दृष्ट्वा क्वालकॉम् इत्यनेन औपचारिकरूपेण अधिग्रहणप्रस्तावः न कृतः अयं व्यवहारः अर्धचालकक्षेत्रे पूर्वाधिग्रहणस्य परिणामेभ्यः न्याय्यः सख्तविनियमानाम् अङ्गीकारं कर्तुं बाध्यः अस्ति, यद्यपि पक्षद्वयस्य रुचिः अस्ति तथापि न्यासविरोधी-राष्ट्रसुरक्षायाः दबावेन अधिग्रहणं सफलतया सम्पन्नं न भवितुम् अर्हति microsoft इत्यस्य activision blizzard इत्यस्य अधिग्रहणस्य, ubisoft इत्यस्मै क्लाउड् गेमिंग् अधिकारस्य स्थानान्तरणस्य च उल्लेखं कृत्वा, qualcomm इत्यनेन सौदान् प्राप्तुं intel इत्यस्य काश्चन सम्पत्तिः अथवा व्यापारः अन्येभ्यः क्रेतृभ्यः विक्रेतव्यः भवितुम् अर्हति
बीजिंग न्यूज शेल् वित्तस्य संवाददाता लुओ यिदान
सम्पादक युए कैझोउ
मु क्षियाङ्गटोङ्ग द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया