समाचारं

झोउ होङ्गी इत्यस्य नूतना परिचयः अस्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

३६० समूहस्य संस्थापकः, अध्यक्षः, मुख्यकार्यकारी च झोउ होङ्गी इत्यनेन अद्यैव नूतना परिचयः प्राप्तः ।
शीआन् जियाओटोङ्ग विश्वविद्यालयस्य पूर्वविद्यार्थीसङ्घस्य समाचारानुसारं २२ सितम्बर् दिनाङ्के झोउ होङ्गयी १९ सितम्बर् तः २० सितम्बर् पर्यन्तं आदानप्रदानार्थं स्वस्य अल्मा मेटर क्षियान् जियाओटोङ्ग विश्वविद्यालयं गतः।तथा च आधिकारिकतया विद्यालये अंशकालिकप्रोफेसररूपेण नियुक्तः आसीत् ।
झोउ होङ्गी इत्यस्य जन्म १९७० तमे वर्षे हेनान्-प्रान्तस्य झूमादियन-नगरे अभवत् ।सः क्षियान् जियाओटोङ्ग-विश्वविद्यालयस्य कम्प्यूटर-विज्ञानविभागात् स्नातकपदवीं प्राप्तवान् । १९९५ तमे वर्षे सः क्षियान् जियाओटोङ्ग विश्वविद्यालयस्य प्रबन्धनविद्यालयस्य प्रणालीइञ्जिनीयरिङ्गविभागात् स्नातकोत्तरपदवीं प्राप्तवान् ।
नियुक्तिसमारोहे क्षियान् जियाओटोङ्ग विश्वविद्यालयस्य अध्यक्षः झाङ्ग लिकुन् इत्यनेन झोउ होङ्गी इत्यस्मै नियुक्तिपत्रं जारीकृत्य तस्य कृते विद्यालयस्य बिल्लां धारितम्।
अंशकालिकप्रोफेसरस्य स्थितिः अस्य अर्थः अस्ति यत् झोउ होङ्गी इत्यस्य न केवलं मानदः उपाधिः अस्ति, सः विद्यालयस्य अध्यापन-वैज्ञानिक-संशोधन-क्रियाकलापयोः अपि योगदानं करिष्यति तथा च किञ्चित् पारिश्रमिकं भोक्ष्यति, यत् समाजे अंशकालिक-कार्यस्य सदृशं भवति, परन्तु आगन्तुकप्रोफेसरात् अथवा मानदप्रोफेसरात् भिन्नः, तस्य अधिकानि दायित्वं दायित्वं च भवति ।
विद्यालये स्थित्वा झोउ होङ्गी इत्यनेन स्नातकछात्रेभ्यः "देशाय विज्ञानं प्रौद्योगिक्याः च प्रतिवेदनं: "सुरक्षा + एआइ" इत्यनेन सह नवीनउत्पादकताविकासस्य सेवा" इति शीर्षकेण विशेषप्रतिवेदनं दत्तम्, एआइ-बृहत्-माडल-विकासस्य विषये स्वस्य अन्वेषणं च स्वस्य प्रगतेः विषये च साझां कृतवान् जालसुरक्षायाः कृत्रिमबुद्धेः च क्षेत्रेषु ।

स्रोतः : क्षियान जियाओटोङ्ग विश्वविद्यालय पूर्व छात्र संघ, jingchu.com

प्रतिवेदन/प्रतिक्रिया