समाचारं

स्मार्ट-यन्त्राणि ये कचराणां धनेन आदान-प्रदानं कर्तुं शक्नुवन्ति, ते चेङ्गडु-समुदायस्य "अन्तर्जाल-पुनःप्रयोगः" इति प्रविश्य हरित-कम्-कार्बन-जीवने सहायतां कुर्वन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

01:24
कवर न्यूज रिपोर्टर झांग युएक्सी
अद्यतने चेङ्गडु-नगरे घरेलु-अपशिष्ट-वर्गीकरणार्थं "द्वि-जाल-एकीकरण" सुविधाजनक-विनिमय-बिन्दुस्य निर्माणस्य प्रतिक्रियारूपेण किङ्ग्याङ्ग-मण्डले न्यून-मूल्यक-पुनःप्रयोगयोग्य-बुद्धिमान्-पुनःप्रयोग-उपकरणानाम् प्रथमः बैचः जिन्शा-वीथिकायां कार्यान्वितः अभवत् निवासी स्वयमेव घरेलु अपशिष्टेषु विविधप्रकारस्य पुनःप्रयोगयोग्यवस्तूनि वितरितुं शक्नुवन्ति तथा च वितरणभारस्य आधारेण तदनुरूपं बिन्दून् प्राप्तुं शक्नुवन्ति यदा बिन्दवः निश्चितराशिं प्राप्नुवन्ति तदा ते नगदं अपि निष्कासयितुं शक्नुवन्ति।
अल्पमूल्येन पुनःप्रयोगयोग्यानां कृते स्मार्टपुनःप्रयोगसाधनानाम् अस्य समूहस्य उपयोगः कथं भवति? "अन्तर्जाल + पुनःप्रयोगः" कियत् प्रभावी अस्ति ? २२ सितम्बर् दिनाङ्के अयं संवाददाता चेङ्गडु-नगरस्य किङ्ग्याङ्ग-मण्डलस्य गोङ्गयुआन्क्सी-समुदायस्य भ्रमणं कृतवान् ।
चेङ्गडु-नगरस्य किङ्ग्याङ्ग-मण्डलस्य गोङ्गयुआन्क्सी-समुदाये संवाददाता दृष्टवान् यत् समुदाये बुद्धिमान् पुनःप्रयोग-उपकरणद्वयं स्थापितं अस्ति । निवासी wechat मार्गेण यन्त्रसङ्केतं स्कैन कृत्वा निर्दिष्टप्रकारस्य कचरान् यथा वस्त्रं कागदस्य च गोलाकारं मन्त्रिमण्डले पातयन्ति पुनःप्रयोगसाधनं भारस्य आधारेण तत्सम्बद्धशुल्कस्य गणनां करिष्यति, निवासी च wechat मार्गेण वास्तविकसमये नकदं निष्कासयितुं शक्नुवन्ति।
एकेन संवाददात्रेण सह साक्षात्कारे एकया निवासी प्रकटितवती यत् सा अस्मिन् पुनःप्रयोगस्य आदर्शेन अतीव सन्तुष्टा अस्ति, "एतत् यन्त्रं सर्वं दिवसं वितरितुं शक्यते। विभिन्नप्रकारस्य पुनःप्रयोगयोग्यवस्तूनि एकत्र स्थापयितुं शक्यन्ते तथा च स्वचालितं तौलनं अपि अतीव सुलभम् अस्ति।" सर्वेभ्यः पर्यावरणसौहृदं भवितुं प्रेरयति न तु कचरान्” इति ।
घटनास्थले मन्त्रिमण्डलेषु स्थापितानां वितरणचिह्नानां कृते संवाददाता ज्ञातवान् यत् निवासिनः न्यूनातिन्यूनं २४ प्रकारस्य दैनिकं कचरान् वितरितुं शक्नुवन्ति, यत्र सर्वाधिकसामान्यपुस्तकानि, कागदपुटकानि, दुग्धस्य कार्टूनाः, डिब्बा, थर्मसकपाः, रजतानि, कम्बलानि, आलीशानक्रीडासामग्रीः, तथा प्लास्टिकफेनम् इत्यादयः, लघुगृहोपकरणानाम् अपि पुनः प्रयोगं कर्तुं शक्नुवन्ति। लव रीसाइक्लिंग् एण्ड् लव क्लासिफिकेशन इत्यस्य चेङ्गडु इत्यस्य अग्रभागस्य प्रबन्धकः वेन हैक्सिया इत्यनेन उक्तं यत् यदा पुनःप्रयोगयन्त्रं पूर्णक्षमतायाः समीपे भवति तदा पृष्ठभागप्रणाली स्वयमेव वास्तविकसमयसञ्चालनस्थितेः, वाहनस्य च आधारेण सर्वाधिकं उपयुक्तं स्वच्छकं प्रति आदेशं प्रेषयिष्यति स्थितिनिर्धारणं, यातायातस्य स्थितिः अन्यसूचनाः च, योजना च इष्टतमं समाशोधनमार्गं स्थापयन्तु येन सुनिश्चितं भवति यत् पुनःप्रयोगयन्त्रे पुनःप्रयोगयोग्यानि गोदामस्य पूर्णत्वे आर्धघण्टायाः अन्तः समये एव स्वच्छानि कर्तुं शक्यन्ते। परिवहनस्य समये पुनःप्रयोगयोग्यवस्तूनाम् संकुलाः अद्वितीयपरिचययोग्याः qr-सङ्केतैः अपि संलग्नाः भवन्ति, येषां तौलनं स्कैनिङ्गं च प्रत्येकं वारं लोड्-अनलोड्-करणयोः भवति, येन स्रोतःतः विक्रयपर्यन्तं पुनःप्रयोगयोग्यानां पूर्ण-प्रक्रिया-अनुसन्धानक्षमतायाः समर्थनं भवति तदतिरिक्तं "प्रेमपुनःप्रयोगः·प्रेमवर्गीकरणं" आँकडानां सम्पूर्णप्रक्रियायाः नियन्त्रणार्थं विविधबुद्धिमान् साधनानां उपयोगं करोति, यत् अपशिष्टस्य अग्रभागस्य संग्रहणं, मध्यान्तसङ्ग्रहणं तथा परिवहनं तथा च रेखासमाप्तिनिस्तारणदत्तांशं प्रभावीरूपेण प्रबन्धयितुं शक्नोति वर्गीकरणं, वर्गीकरणपरिणामानां परिमाणं च निर्धारयति।
पुनःप्रयुक्तः अपशिष्टः कुत्र गच्छति ? निवासिनः वितरितानां पुनःप्रयोगयोग्यानां टर्मिनलवितरणकेन्द्रं प्रति परिवहनानन्तरं तेषां भिन्नवर्गानुसारं सूक्ष्मरूपेण क्रमणं भविष्यति, ततः पुनर्जननप्रक्रियायै तत्सम्बद्धेषु पुनःप्रयोगप्रजननसंस्थानेषु प्रविष्टं भविष्यति, अन्ततः "अपशिष्टं निधिरूपेण परिणमयिष्यते" इति कथ्यते
"प्लास्टिकस्य शीशकानि वयं पुनः प्रयुञ्ज्महे उदाहरणरूपेण गृह्यताम्। पुनर्जन्मानन्तरं तानि छत्राणि, टी-शर्ट्, हस्तपुटम् इत्यादीनि वस्तूनि निर्मातुं शक्यन्ते।" /३ अपशिष्टस्य एतेषां नवीकरणीयसम्पदां अन्यैः अपशिष्टैः सह दग्धं, भूमिनिक्षेपणं च निवारयिष्यति, येन तेषां उत्तमप्रयोगे पुनः प्रयोगः च कर्तुं शक्यते” इति ।
स्मार्ट-पुनःप्रयोगयन्त्रेषु निवेशं कृत्वा निवासिनः न्यूनमूल्येन पुनःप्रयोगयोग्यानां कृते स्मार्ट-पुनःप्रयोग-उपकरणानाम् उपयोगे अधिकं उत्साहिताः अभवन् । न्यूनमूल्येन पुनःप्रयोगयोग्यवस्तूनाम् स्मार्टपुनःप्रयोगसाधनानाम् समुदाये प्रवेशानन्तरं बहुसंख्यकनिवासिनः कचरावर्गीकरणस्य सद्भावं विकसितुं, स्रोततः अपशिष्टस्य न्यूनीकरणं प्रवर्धयितुं, सामुदायिकवातावरणस्य संयुक्तरूपेण सुधारं कर्तुं च प्रोत्साहितवान् अपि च, पुनःप्रयोगयोग्यवस्तूनि समये संसाधितुं शक्यन्ते इति कारणतः मलिनसञ्चयस्य कारणेन सुरक्षासंकटाः अपि न्यूनीभवन्ति ।
वेन हैक्सिया इत्यनेन परिचयः कृतः यत् चेङ्गडुनगरे वर्तमानकाले स्मार्टपुनःप्रयोगसाधनानाम् औसतदैनिकपुनःप्रयोगस्य मात्रा ६५ टनपर्यन्तं प्राप्ता अस्ति, येषु ५०% अधिकाः न्यूनमूल्येन पुनःप्रयोगयोग्याः सन्ति, येन प्रभावीरूपेण आच्छादितसमुदाये कचरे २०% न्यूनीकरणं प्राप्तुं शक्यते। chengdu has covered jinniu district , chenghua district, wuhou district and qingyang district, अपेक्षा अस्ति यत् chengdu मध्ये प्रक्षेपितानां यूनिट्-सङ्ख्या वर्षस्य अन्ते 1,500 यावत् भविष्यति।
प्रतिवेदन/प्रतिक्रिया