समाचारं

दुःखदरूपेण विक्रयणं यातायातस्य गुप्तशब्दः नास्ति एवं धनं प्राप्तुं अन्ते भ्रष्टः भविष्यति।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अन्तर्जाल-प्रसिद्धा जिओयिङ्ग् इत्यस्याः गृहं ध्वस्तं जातम् इति शङ्का वर्तते, येन ध्यानं आकर्षितम् अस्ति । अपस्ट्रीम-वार्ता-समाचार-अनुसारं लघु-वीडियो-मञ्चे xiaoying-इत्यनेन अभिलेखितं दैनन्दिनजीवनं अनन्त-गृहकार्यं, पालयितुम् अनन्त-बालानां, आलस्य-पतिः च केन्द्रीक्रियते एतादृशेन "दुःखद" चरित्रेण क्षियाओयिंग् बहु ध्यानं आकर्षितवान्, कोटि-कोटि-प्रशंसकैः सह अन्तर्जाल-प्रसिद्धः च अभवत् । परन्तु क्षियाओयिंग् विषये विविधाः विवादाः अधुना एव अन्तर्जालस्य उपरि प्रकटितुं आरब्धाः सन्ति, यथा "तस्याः पुत्रीं परित्यज्य यातायातप्राप्त्यर्थं क्षुधार्ताः कृशाः च पारिवारिकपशवः" इत्यादयः द्रुतगत्या किण्वनं कृतवन्तः यद्यपि क्षियाओयिंग् विषये विविधाः अफवाः सम्प्रति अनिर्णायकाः सन्ति be seen if they are false characters सत्यापनस्य सत्यापनस्य च अनन्तरं एषा घटना पुनः अन्तर्जालप्रसिद्धानां दुःखदब्लॉगविक्रयणस्य विषये जनानां संशयं चर्चां च प्रेरितवती। (upstream news "एकं दुःखदं जीवनं सर्वं पटकथा एव? अन्तर्जालस्य प्रसिद्धस्य xiaoying इत्यस्याः व्यक्तित्वं पतितं इति शङ्का अस्ति, सा च अन्तर्जालमञ्चे "दुःखदरूपेण विक्रयं कर्तुं" आरब्धा अस्ति")
अन्तिमेषु वर्षेषु अन्तर्जाल-प्रसिद्धाः बहु सन्ति ये धनविक्रयेण भाग्यं कृतवन्तः, अवश्यं च बहवः जनाः अपि सन्ति येषां गृहाणि नष्टानि सन्ति न बहुकालपूर्वं, xiao moumou, कोटिकोटिप्रशंसकैः सह ऑनलाइन एंकरः, "लिटिल् हार्ड लाइफ" च त्रयः सहकारिणः च लाइवप्रसारणस्य समये स्थले एव गृहीताः, मिथ्या जीवनस्य अनुभवं कल्पयित्वा, लाभाय दुःखं विक्रयणं कृत्वा सार्वजनिकव्यवस्थां बाधितुं शङ्कायां इत्यादि। किं आक्रोशजनकं यत् भिडियायां तथाकथिता दत्तकमाता तस्याः जैविकमाता एव अभवत्। पूर्वं "लिआङ्गशान् मेन्ग्याङ्ग्" इति नामकं युवती "मातापितरौ मृतौ परिवारस्य पोषणार्थं विद्यालयं त्यक्तवन्तौ" इति दुःखदं विवरणं प्राप्य एकदा तस्याः ३६.५ लक्षाधिकाः प्रशंसकाः आसन् पश्चात् स्थानीयपुलिसस्य अन्वेषणम् found that the account was carefully एकः उष्ण-विक्रय-अन्तर्जाल-प्रसिद्धः तया उत्पन्नः बहुसंख्याकाः नकली-उत्पादाः विक्रीय एककोटि-युआन्-अधिकं अवैधलाभं प्राप्तवान्
एकं दुःखदं जीवनं सर्वं निर्मितम् अस्ति यत् अन्तर्जालस्य प्रसिद्धाः दुर्भाग्यं विक्रेतुं किमर्थम् एतावन्तः उत्सुकाः सन्ति अवश्यं तस्य पृष्ठतः यातायातव्यापारः अस्ति। परन्तु अन्तर्जालः कानूनात् बहिः स्थानं नास्ति। कानूनीदृष्ट्या अन्येषां सहानुभूतेः उपयोगेन उत्पादविक्रयणार्थं मिथ्याव्यक्तित्वं निर्मातुं धोखाधड़ीयाः मिथ्याप्रचारस्य च शङ्का भवितुं शक्नोति, अन्येषां बहूनां सम्पत्तिं वञ्चनं कर्तुं, धोखाधड़ी अपि भवितुम् अर्हति, आपराधिकदायित्वं च भवितुम् अर्हति नैतिकदृष्ट्या सहानुभूतिप्राप्त्यर्थं मिथ्याव्यक्तित्वस्य निर्माणं न केवलं जनप्रेमस्य निन्दनम्, अपितु येषां वास्तविकरूपेण साहाय्यस्य आवश्यकता वर्तते तेषां परोक्षं हानिः अपि भवति न केवलं, अपितु एतादृशानां निर्दयानां अन्तर्जाल-प्रसिद्धानां अन्तर्जाल-माध्यमेन आडम्बर-प्रलापं कर्तुं अनुमतिः दत्तः चेत् साइबर-अन्तरिक्षं गडबडं करिष्यति, अपि च "रोदन् वृकः" इति प्रभावः अपि जनयिष्यति, येन सम्पूर्णस्य समाजस्य विश्वास-तन्त्रं, उद्धार-मानसिकता च नष्टा, उपभोगः च भविष्यति
अवश्यं दुःखदविक्रयणं यातायातस्य गुप्तशब्दः नास्ति, सर्वेषां नकलीव्यक्तित्वं ताडयितुं शक्यते । अधुना एव गतमासे चीनदेशस्य केन्द्रीयसाइबरस्पेस् प्रशासनेन "अनलाईन-लाइव-प्रसारणस्य क्षेत्रे मिथ्या-अश्लीलतां, अराजकतां च स्वच्छं कर्तुं" राष्ट्रव्यापीं एकमासात्मकं विशेष-अभियानं नियोक्तुं सूचना जारीकृतवती तेषु पञ्चसु उत्कृष्टसमस्यासु एकं यत् सुधारणं प्रति केन्द्रितम् अस्ति तत् "मिथ्यादृश्यानि पात्राणि च निर्मातुं, तलरेखां विना विपणनं च" इति
ध्यानं प्राप्तुं दुःखं विक्रीय धनं प्राप्तुं अन्ते भ्रष्टं भविष्यति इति द्रष्टुं शक्यते । "liangshan mengyang" इत्यादीनां अन्तर्जाल-प्रसिद्धानां पतनम् अन्येषां कृते चेतावनीरूपेण कार्यं करोति ये अनुसरणं कर्तुं असफलाः सन्ति: यद्यपि यातायातः उत्तमः अस्ति तथापि बुद्धिमान् प्रकारेण प्राप्तव्यः अन्येषां सहानुभूतिम् उपयुज्य मिथ्याव्यक्तित्वस्य निर्माणं कुर्वन्तु personas collapse, सर्वं नष्टं भविष्यति तथा च कानूनी अनुमोदनस्य सामना अपि कर्तुं शक्नोति।
अधुना अन्तर्जालः सर्वविधैः अन्तर्जाल-प्रसिद्धैः समृद्धः अस्ति, तेषु विविधव्यक्तित्वेषु जनसमूहः अपि अधिकं सजगः भवेत्, येषां विषये यथार्थतया ध्यानं दातव्यम्, येषां यथार्थतया साहाय्यस्य आवश्यकता वर्तते, तेषां साहाय्यं कर्तव्यम्, तत्सह सावधानता च भवेत् ये अस्माकं सद्भावनायाः लाभं ग्रहीतुं प्रयतन्ते तेषां।
अपस्ट्रीम समाचार टिप्पणीकार लांग चुनहुई
प्रतिवेदन/प्रतिक्रिया