समाचारं

किं पुनः आपूर्तिशृङ्खलायां तनावः आगच्छति ? अमेरिकी बन्दरगाहकर्मचारिणः करघाम् हड़तालं कुर्वन्ति

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकादेशस्य ३० तः अधिकेषु बन्दरगाहेषु प्रहाराः "गन्तुं सज्जाः" सन्ति, सम्भाव्यः आपूर्तिशृङ्खलासंकटः च शान्ततया समीपं गच्छति ।

अन्तर्राष्ट्रीय-लॉन्गशोरमेन्स् एसोसिएशन् (ila) इत्यनेन अद्यैव उक्तं यत् यदि ३० सितम्बर् दिनाङ्के अनुबन्धस्य समाप्तेः पूर्वं संयुक्तराज्यस्य समुद्रीयसङ्घेन (usmx) सह नूतनः श्रमसम्झौता न भवितुं शक्नोति तर्हि तस्य २५,००० सदस्याः हड़तालं करिष्यन्ति। १७ सितम्बर् दिनाङ्के ila इत्यनेन "निष्पक्षं अनुबन्धं प्राप्तुं अन्तिमकार्याणि कर्तुं सज्जा अस्ति, अक्टोबर् १ दिनाङ्के प्रहारः भविष्यति" इति घोषणापत्रं प्रकाशितम् ।

अमेरिकादेशस्य बृहत्तमेषु आपूर्तिशृङ्खलारसदसञ्चालकेषु अन्यतमस्य फ्लेक्सपोर्ट्-संस्थायाः मुख्याधिकारी चेतवति यत् आगामिनि बन्दरगाह-हड़तालेन "निर्वाचनात् ३६ दिवसपूर्वं पूर्वतटस्य खाड़ीतटस्य च सर्वाणि बन्दरगाहाः बन्दाः भवितुम् अर्हन्ति, येन राष्ट्रपतिनिर्वाचने सर्वाधिकं दुःखं भवति ." निर्धारककारकाः” इति ।

निर्वाचनात् पूर्वं हड़तालस्य किं जातम् ?

संयुक्तराज्यस्य समुद्रीयगठबन्धनम् (usmx) वाहकानाम्, टर्मिनल्-सञ्चालकानां च प्रतिनिधित्वं करोति, यदा तु अन्तर्राष्ट्रीय-लॉन्गशोरमेन्-सङ्घः (ila) पूर्वतटस्य खाड़ीतटस्य च ८५,००० श्रमिकाणां प्रतिनिधित्वं करोति संघः स्वसदस्यानां वेतनस्य महतीं वृद्धिं कर्तुं आग्रहं कुर्वन् अस्ति तथा च स्वचालनस्य कारणेन श्रमिकाः "रोजगारस्य खतराणां" सामना न कुर्वन्ति इति सुनिश्चितं करोति।

जूनमासे ila-सङ्घः सौदामिकी-मेजतः निवृत्तः, अलाबामा-राज्यस्य मोबाईल-बन्दरे प्रवर्तितायाः स्वचालित-व्यवस्थायाः वर्तमान-अनुबन्धस्य उल्लङ्घनं कृतम् इति दावान् अकरोत्

अनुबन्धे मेनतः टेक्सासपर्यन्तं सर्वाणि बन्दरगाहानि समाविष्टानि सन्ति, यत्र न्यूयॉर्क, सवाना, ह्यूस्टन्, मियामी, न्यू ऑरलियन्स् च सन्ति, येषु अमेरिकीबन्दरगाहस्य ४१% भागः भवति

कार्यकारीणां अर्थशास्त्रज्ञानाञ्च अपेक्षा आसीत् यत् वाशिङ्गटनं हस्तक्षेपं करिष्यति यथा २०२२ तमे वर्षे मालवाहनरेलहड़तालं निवारयिष्यति, परन्तु राष्ट्रपतिः जो बाइडेन् गतसप्ताहे अवदत् यत् सः बन्दरगाहेषु श्रमिककार्याणि न अवरुद्धं करिष्यति।

यूएसएमएक्स इत्यनेन गतमङ्गलवासरे नवीनतमवक्तव्ये उक्तं यत् -

"एतत् निराशाजनकं यत् वयं तावत्पर्यन्तं प्राप्तवन्तः यत्र ila यावत् सर्वाणि आग्रहाणि न पूर्यन्ते तावत् संवादं पुनः आरभुं न इच्छति। एतस्य गतिरोधस्य समाधानस्य एकमात्रः उपायः अस्ति यत् पुनः वार्तायां आरम्भः करणीयः तथा च वयं तदर्थं सज्जाः स्मः।

एकदा प्रहारः जातः तदा तस्य "विनाशकारी प्रभावः" भविष्यति ।

मेनतः टेक्सासपर्यन्तं बन्दरगाहाः प्रभाविताः भविष्यन्ति तथा च कोरोनावायरसस्य बन्दीकरणात् परं यत् आसीत् तस्मात् अधिकं आपूर्तिशृङ्खलाः लकवाग्रस्ताः भविष्यन्ति इति संघस्य सूचना अस्ति। १७७ व्यापारसमूहानां गठबन्धनेन गतसप्ताहे चेतावनी दत्ता यत् "एतेषां बन्दरगाहानां बन्दीकरणेन अमेरिकी-अर्थव्यवस्थायां 'विनाशकारी प्रभावः' भविष्यति" इति ।

प्रतिवर्षं २४० अरब अमेरिकी-डॉलर्-रूप्यकाणां मालः द्वयोः बन्दरगाहयोः माध्यमेन गच्छति, एतादृशः व्यापारः ६,००,००० तः अधिकानां स्थानीयकार्यस्य समर्थनं करोति । आक्सफोर्ड इकोनॉमिक्स इत्यनेन एकस्मिन् प्रतिवेदने उक्तं यत् -

"१९७७ तमे वर्षात् प्रथमः अयं बन्दः अमेरिकी-नौकायान-यातायातस्य ६०% भागं भवति इति बन्दरगाहेषु ४५,००० यावत् श्रमिकाः सम्मिलिताः भवितुम् अर्हन्ति, येन मालवाहने महती बाधा भवति

राबोबैङ्कस्य माइकल एवरी इत्यनेन अपि उक्तं यत् "अमेरिकीकम्पनयः महत्त्वपूर्णानि शिखरविक्रयकालानि त्यक्तुम् अर्हन्ति" इति ।

आँकडा दर्शयति यत् अमेरिकी-बन्दरगाह-व्यापारस्य परिमाणं प्रायः २.१२ खरब-डॉलर्-रूप्यकाणि अस्ति, यस्य ७२% भागः स्थगितः भविष्यति, यदा तु एकदिवसीय-हड़तालस्य पुनः आरम्भार्थं षड्दिनानि यावत् समयः स्यात्, अक्टोबर्-मासे सप्ताह-व्यापी हड़तालः च अटङ्कं सृजति यत् स्थास्यति नवम्बरमासस्य मध्यभागपर्यन्तं अस्मिन् लालसागरे हुथी-जनानाम् कारणेन जहाजयानस्य बाधाः न समाविष्टाः ।

अन्तिमः प्रमुखः बन्दः २००२ तमे वर्षे पश्चिमतटस्य बन्दरगाहेषु ११ दिवसीयः बन्दः आसीत्, यस्य कृते प्रतिदिनं एकबिलियन डॉलरस्य व्ययः अभवत्, षड्मासस्य पश्चात्तापः च उत्पन्नः

राबोबैङ्कस्य अनुमानं यत् यदि मालवाहनानि अमेरिकीपश्चिमतटबन्दरगाहेषु गन्तुं बाध्यन्ते तर्हि एशिया-अमेरिकनमालवाहनदराः २०,००० डॉलरपर्यन्तं कूर्दितुं शक्नुवन्ति, यत् अन्तिमस्य आपूर्तिशृङ्खलासंकटस्य शिखरात् बहु उपरि अस्ति विश्लेषकाः मन्यन्ते यत् अस्य अर्थः अस्ति यत् न्यूनलाभमार्जिनयुक्ताः कम्पनयः आयातं सर्वथा न कर्तुं चयनं कर्तुं शक्नुवन्ति, यस्य परिणामेण रिक्ताः अलमारयः भवन्ति ।

व्यापारसमूहाः चिन्तयन्ति यत् एतादृशाः तीव्राः आपूर्तिशृङ्खलाविघ्नः आयातितसामग्रीणां, निर्यातितानां उत्पादानाम्, गोदामस्य, परिवहनस्य च व्ययस्य महतीं वृद्धिं करिष्यति, तस्मात् उपभोक्तृमूल्यानि वर्धयिष्यन्ति। तदतिरिक्तं नवम्बर्-मासस्य ५ दिनाङ्के हैरिस्-महोदयस्य विजयस्य सम्भावना न्यूनीभवति इति चेतावनीः सन्ति ।

पोर्ट् अथॉरिटी : प्रभावस्य प्रतिक्रियायाः समन्वयः, बाइडेन् : हस्तक्षेपः नास्ति

न्यूयॉर्क-न्यूजर्सी-नगरयोः बन्दरगाह-प्राधिकरणयोः प्रवक्ता शुक्रवासरे अवदत् यत् पोर्ट्-प्राधिकरणं सम्पूर्णे आपूर्तिशृङ्खले भागिनैः सह समन्वयं कुर्वन् अस्ति यत् ila-usmx-योः वार्तायां सम्भाव्य-निरोधस्य किमपि प्रभावं सम्बोधयितुं शक्यते। स आह-

"वयं उभयपक्षेभ्यः आग्रहं कुर्मः यत् ते सामान्यभूमिं अन्वेष्टुम्, मालस्य प्रवाहं च कुर्वन्तु, येन राष्ट्रिय-अर्थव्यवस्थायाः लाभः भवति।"

परन्तु बन्दरगाहप्राधिकरणं तेषां मध्ये वार्तायां न सम्मिलितं भवति, तस्य स्थाने बन्दरगाहस्य स्थानं जहाजकम्पनीभ्यः पट्टे ददाति । न्यूयॉर्क-न्यूजर्सी-नगरयोः पोर्ट् अथॉरिटी-निदेशकः रूनी इत्ययं कथयति यत् टर्मिनल्-सञ्चालकाः समुद्र-नौकायान-कम्पनयः च "हड़तालात् पूर्वं यथासंभवं अधिकानि जहाजानि आनेतुं परिश्रमं कुर्वन्ति" इति उपायासु ट्रकचालकैः रेलवाहकैः च सह कार्यं कृत्वा यथासम्भवं शीघ्रं मालवाहनं चालयितुं शक्यते ।

रूनी अवदत् यत् -

"सम्प्रति एतयोः बन्दरगाहयोः प्रतिसप्ताहं प्रायः २० बृहत्-कंटेनर-जहाजान् अवतरणं भवति, हड़ताल-समय-समयात् पूर्वं १५०,००० कंटेनर-जहाजान् अवतारयितुं शक्यते । तस्मिन् एव काले समुद्र-नौका-कम्पनयः निर्यात-मालस्य उपरि प्रतिबन्धं कर्तुं आरब्धाः येन मालः पूर्वदिशि न प्रविशति तटं खाड़ीतटं च बन्दरगाहं कृत्वा ततः तत्र अटत्” इति ।

हड़तालस्य समये न्यूजर्सी-नगरस्य न्यूयॉर्क-नगरस्य पोर्ट्-एलिजाबेथ्-नगरस्य, न्यूयॉर्क-नगरस्य स्टेटन्-द्वीपस्य च बन्दरगाहं प्रति गच्छन्तः आयातित-माल-वाहकाः कंटेनर-जहाजाः न्यूयॉर्क-बन्दरस्य अथवा तटस्य समीपे निर्दिष्टेषु स्थानेषु बर्थं करिष्यन्ति, अथवा यावत् ते समुद्रे एव तिष्ठन्ति पोर्ट् प्रविष्टुं शक्नोति। हड़तालस्य समाप्तेः अनन्तरं तट रक्षकदलः, अमेरिकी सीमाशुल्कं सीमासंरक्षणं च बन्दरगाहसुविधायां आगच्छन्तानाम् जहाजानां निरीक्षणं करिष्यति।

तथा च राष्ट्रपतिः बाइडेन् गतसप्ताहे अवदत् यत् सः बन्दरगाहेषु श्रमकार्याणि न अवरुद्धं करिष्यति। यद्यपि टैफ्ट्-हार्ट्ले-अधिनियमेन राष्ट्रपतिं हड़तालं स्थगयितुं ८० दिवसीयं शीतलन-कालः आरोपयितुं अधिकारः दत्तः तथापि सः अवदत् यत् एतादृशस्य कदमस्य संघ-मतेषु प्रभावः भवितुम् अर्हति इति कारणतः सः तत् कर्तुं योजनां न कृतवान्