समाचारं

स्तनपानं कुर्वन्ती एकः महिला शिक्षकः स्वकार्यतः निष्कासितः अभवत् न्यायालयेन उक्तं यत् विद्यालयेन कानूनस्य उल्लङ्घनं कृत्वा १,३०,००० युआन् अधिकं क्षतिपूर्तिः दातुं आदेशः दत्तः।

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२० तमे वर्षे सुश्री ली सिचुआन्-नगरस्य क्षिडे-मण्डले एकस्मिन् मध्यविद्यालये अध्यापनार्थं चयनिता, यस्य वार्षिकवेतनं २,००,००० युआन् आसीत् । गतवर्षे सा स्वसन्ततिं प्रसवार्थं मातृत्वावकाशं प्राप्य अद्यापि स्तनपानं कुर्वती आसीत्, परन्तु विद्यालयेन सा निष्कासिता...

२३ सितम्बर् दिनाङ्के रेड स्टार न्यूजस्य एकः संवाददाता साक्षात्कारात् ज्ञातवान् यत् सिचुआन्-नगरस्य ज़िडे-मण्डलस्य जनन्यायालयेन अद्यैव सिविल-निर्णयः जारीकृतः यत् विद्यालयस्य सुश्री-ली-महोदयेन सह श्रम-अनुबन्धस्य एकपक्षीय-समाप्तिः अवैध-कार्यम् इति पुष्टिः अभवत्, तथा च सुश्री ली इत्यनेन १,३०,००० युआन् आर्थिकक्षतिपूर्तिः दातव्या आसीत् ।

▲चित्रैः सह सूचना। icphoto इत्यस्य अनुसारम्

२०२० तमस्य वर्षस्य जुलैमासे पुनः ज़िडे-मण्डलेन सार्वजनिकरूपेण एकस्य मध्यविद्यालयस्य प्राचार्यस्य, उपप्रधानाध्यापकस्य, विषयस्य अग्रणीशिक्षकस्य च चयनं कृतम् । घोषणायाम् उक्तं यत्, "विषयशिक्षकाणां सेवाकालः ३ वर्षाणि भवति, यस्य वार्षिकवेतनं २,००,००० युआन् भवति। ते स्थानीयशिक्षकाणां समानं 'पञ्चबीमाः एकः आवासनिधिः च' आनन्दयन्ति। उत्तमं व्यापकं मूल्याङ्कनं संस्थायाः समाधानं प्रदास्यति रोजगारकालस्य कालखण्डे, नियोजक-इकाई शिक्षकान् एकं कारोबार-कक्षं प्रदास्यति, येषां कर्मचारिणां नियुक्तिः भविष्यति, पश्चात्, तेषां व्यवस्थापनं तेषां व्यावसायिक-तकनीकी-पदानां स्तरस्य अनुसारं कर्तुं शक्यते, येषां कृते ते मूलतः नियुक्ताः आसन्.

२०२० तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १ दिनाङ्के चयनानन्तरं विषयनेतृत्वेन मध्यविद्यालये सम्मिलितवती, तस्याः वार्षिकवेतनं प्रतिवर्षं २,००,००० युआन्, मासिकवेतनं च १६,६६६.६७ युआन् आसीत् तथापि यदा सा सम्मिलितवती तदा सा लिखितरूपेण रोजगारसन्धिं न कृतवती कार्यं वेतनपत्रं प्राप्तवान्। तस्मिन् एव वर्षे डिसेम्बर्-मासस्य ७ दिनाङ्के विद्यालयेन प्रथमवारं ली-महोदयायाः वेतनं दत्तम् । २०२३ तमस्य वर्षस्य जुलै-मासस्य ६ दिनाङ्के ली-महोदयायाः बालकस्य जन्मनः अनन्तरं सा २०२३ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १ दिनाङ्कात् २०२४ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं प्रसूति-अवकाशं गृहीतवती ।

२०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य २४ दिनाङ्के विद्यालयेन ली-महोदयाय तस्याः निष्कासनस्य विषये दूरभाषेण सूचितम्, तस्याः वेतनं २०२४ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं दास्यति । २०२० तमस्य वर्षस्य सितम्बर-मासात् २०२४ तमस्य वर्षस्य फेब्रुवरी-मासपर्यन्तं विद्यालयेन चयनित-कर्मचारिणां मूल्याङ्कनस्य आयोजनं न कृतम् । ११ मार्च दिनाङ्के ली सुश्री क्षिडे काउण्टी श्रम तथा कार्मिकविवाद मध्यस्थता समितिं प्रति मध्यस्थतायाः आवेदनं कृतवती, विद्यालयस्य तस्याः च श्रमसम्बन्धस्य निर्धारणाय निर्णयस्य अनुरोधं कृतवती, विद्यालयं च सुश्री ली इत्यस्याः कृते १३३,३३३ आर्थिकक्षतिपूर्तिं दातुं आदेशं दत्तवती तस्याः अवैधनिवृत्त्यर्थं युआन् इति। १८ एप्रिल दिनाङ्के ज़ाइड्-मण्डलस्य श्रम-कार्मिक-विवाद-मध्यस्थता-समित्या तस्याः मध्यस्थता-अनुरोधं अङ्गीकृत्य निर्णयः जारीकृतः ।

मे-मासस्य ७ दिनाङ्के ली-महोदयेन क्षिड्-मण्डलस्य जनन्यायालये मुकदमा कृतः । न्यायालयेन ज्ञातं यत् श्रमसम्बन्धं स्थापयितुं लिखितश्रमसन्धिः करणीयः यद्यपि पक्षद्वयस्य मध्ये लिखितश्रमसन्धिः नास्ति तथापि चीनगणराज्यस्य श्रमसन्धिकानूनस्य अनुच्छेदस्य ७ अनुसारं "नियोक्ता करिष्यति" इति नियोजितदिनात् आरभ्य कर्मचारिणा सह श्रमसम्बन्धं स्थापयति।" "नियोक्ता सन्दर्भार्थं कर्मचारिणां सूचीं स्थापयिष्यति," तथा च पक्षद्वयस्य मध्ये श्रमसम्बन्धः स्थापितः अस्ति।

सुश्री ली २०२० तमस्य वर्षस्य सितम्बर्-मासस्य प्रथमे दिने मध्यविद्यालये सम्मिलितवती, परन्तु यावत् मध्यविद्यालयेन २०२४ तमस्य वर्षस्य फेब्रुवरी-मासस्य २४ दिनाङ्के एकपक्षीयरूपेण सुश्री-ली-महोदयेन सह श्रम-सम्बन्धः न समाप्तः, तावत्पर्यन्तं सुश्री-ली-महोदयेन सह लिखित-श्रम-अनुबन्धः न कृतः इति the "labor contract of the people's republic of china" paragraph 3 of article 14 of the law "यदि नियोक्ता नियोजकतिथितः एकवर्षपर्यन्तं कर्मचारिणा सह लिखितश्रमसन्धिं कर्तुं असफलः भवति तर्हि नियोक्ता कर्मचारी च गण्यन्ते अनियतकालीनश्रमसन्धिं कृतवान् इति।" श्रमसम्बन्धः अनिश्चितकालीनश्रमसन्धिरूपेण समाप्तः इति गण्यते।

तस्मिन् एव काले मध्यविद्यालयः प्रमाणं दातुं असफलः अभवत् यत् तस्य एकपक्षीयरूपेण श्रमसन्धिं समाप्तुं कानूनी कारणानि सन्ति, अपि च, सुश्री ली अद्यापि स्तनपानं कुर्वती आसीत्, तथा च श्रमसन्धिसमाप्त्यर्थं तस्याः प्रक्रिया (वादीं दूरभाषेण सूचयति स्म) कानूनी प्रक्रियाणां अनुपालनं न कृतवान् । सारांशेन मध्यविद्यालयस्य लीमहोदयेन सह श्रमसन्धिस्य एकपक्षीयसमाप्तिः अवैधः आसीत् अतः विद्यालयस्य श्रमसम्बन्धस्य समाप्तिः अवैधः इति पुष्टयितुं लीमहोदयायाः अनुरोधः न्यायालयेन पुष्टिः अभवत्

विद्यालयेन अवैधरूपेण सुश्री ली इत्यनेन सह श्रमसन्धिः समाप्तः "चीनगणराज्यस्य श्रमसन्धिकानूनम्" इत्यस्य अनुच्छेदस्य ८७ अनुसारं विद्यालयेन वादीं आर्थिकक्षतिपूर्तिः दातव्या कार्ये सम्मिलितस्य ३ वर्षाणि यावत् सा निष्कासिता न अभवत् तावत् शून्यम् ६ मासाः। आर्थिकक्षतिपूर्तिः ४ वर्षेषु गणनीया, तथा च सुश्रीमायाः मासिकवेतनं १६,६६६.६७ युआन् आसीत् अतः विद्यालये आर्थिकक्षतिपूर्तिरूपेण १३३,३३३ युआन् दातुं सुश्री ली इत्यस्याः अनुरोधः न्यायालयेन समर्थितः

अन्ते न्यायालयेन निर्णयः कृतः यत् क्षिडे काउण्टी इत्यस्मिन् एकेन मध्यविद्यालयेन सुश्री ली इत्यनेन सह श्रमसन्धिस्य एकपक्षीयः समाप्तिः अवैधरूपेण कृता इति विद्यालयेन सुश्री ली इत्यस्मै १३३,३३३ युआन् इत्यस्य आर्थिकक्षतिपूर्तिः दत्ता; सुश्री ली इत्यस्याः श्रमसन्धिस्य समाप्तिः तथा च हैण्डल् सञ्चिकायाः ​​सामाजिकबीमास्थानांतरणप्रक्रियाः च सुश्री ली इत्यस्याः अन्यदावानां अस्वीकारं कुर्वन्ति।

रेड स्टार न्यूज रिपोर्टर जियांग लांग

सम्पादक हे xianfeng सम्पादक deng zhaoguang