समाचारं

६० वर्षीयायाः महिलायाः प्रातःकाले एव स्वस्य वञ्चकं पतिं छूरेण मारयित्वा आजीवनकारावासस्य दण्डः प्राप्तः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुआङ्ग्क्सी-प्रान्तस्य लिउझौ-नगरे एकया महिलायाः प्रातःकाले एव स्वस्य वञ्चकपतिं छूरेण मारयित्वा आजीवनकारावासस्य दण्डः दत्तः । अद्यैव चीननिर्णयदस्तावेजजालपुटे प्रकाशितेन आपराधिकनिर्णये अस्य प्रकरणस्य तथ्यं प्रकाशितम्।

२०२४ तमस्य वर्षस्य मे-मासे गुआङ्ग्क्सी-लिउझौ-मध्यन्यायालयेन अस्य प्रकरणस्य विषये प्रथमपदस्य निर्णयः कृतः । आपराधिकनिर्णयस्य अनुसारं लोकाभियोजनसंस्थायाः आरोपः अस्ति यत् हुआङ्ग मौमोउ तस्याः पतिः फू मौमौ (पीडितः, ६५ वर्षे मृतः) च लिउझोउनगरस्य चेङ्गझोङ्गमण्डले एकत्र निवसतः २०२३ तमस्य वर्षस्य मार्चमासे हुआङ्ग् इत्यनेन ज्ञातं यत् फू-झी (महिला, ४७ वर्षीयः) च विवाहेतरं सम्बन्धं कुर्वतः, अतः सः फू इत्यनेन क्षी इत्यस्मै व्यक्तिगतरूपेण सम्पर्कं कृत्वा सम्बन्धं विच्छेदं कर्तुं पृष्टवान् समयः कस्यचित् शारीरिकविवादेन सह कलहः अभवत्।

२०२३ तमस्य वर्षस्य अगस्तमासस्य मध्यभागे हुआङ्ग् मौमौ एकं तीक्ष्णं छूरीम् क्रीतवान्, तत् च स्कन्धपुटे स्थापितवान् यत् सः प्रायः वहति । तस्मिन् एव वर्षे सेप्टेम्बर्-मासस्य २२ दिनाङ्के हुआङ्गः शय्याकक्षे शय्यायाः तकियायाः अधः छूरीम् अङ्गीकृतवान् । परदिने प्रायः ०:०० वादने हुआङ्गः छूरीम् बहिः निष्कास्य फू इत्यस्य मृत्युधर्जनं दत्तवान्, फू इत्यस्य वक्षःस्थले, कण्ठे च छूरेण अनेकवारं छूरेण प्रहारं कृतवान् । फू मौमौ भूमौ पतित्वा हुआङ्ग मौमोउ इत्यनेन साहाय्यं याचितवान्, परन्तु हुआङ्ग मौमोउ उद्धाराय न आगतः । फू मौमौ मृतः इति चिन्तयित्वा हुआङ्ग मौमौ प्रायः प्रातः ३ वादने तीक्ष्णं छूरीम् स्कन्धपुटे स्थापयित्वा लिउजियाङ्गनद्याः तटबन्धं प्रति नीत्वा नदीयां परित्यजति स्म ततः सः गृहं प्रत्यागत्य झोङ्गनान् पुलिसस्थानकात् पुलिसं आहूतवान् of the liuzhou city public security bureau, lying that he यदा अहं भ्रमणात् गृहं प्रत्यागच्छम्, तदा अहं ज्ञातवान् यत् मम पतिः फू मौमौ मृतः अस्ति गृहे अहं गृहे जनसुरक्षाकर्मचारिणां प्रतीक्षमाणः आसम् तस्य निवारणार्थं घटनास्थले आगच्छन्तु।

पहिचानस्य अनन्तरं फू मौमौ इत्यस्य दक्षिणकण्ठे एकधारिणः छूराप्रहारयन्त्रेण छूरापातः कृतः, येन दक्षिणबाह्यकण्ठनाडी विच्छिन्ना, दक्षिणाभ्यन्तरे कण्ठनाडी च विदारिता, यस्य परिणामेण विशालः रक्तस्रावः, मृत्युः च अभवत्

huang moumou इत्यस्य जन्म १९६४ तमे वर्षे अभवत् ।सः chengzhong district, liuzhou city इत्यत्र निवसति सः आग्नेयस्य कृते २०१९ तमस्य वर्षस्य मे-मासस्य २९ दिनाङ्के त्रयः वर्षाणि कारावासस्य दण्डं प्राप्नोत्, ततः २०२१ तमस्य वर्षस्य अक्टोबर्-मासस्य १२ दिनाङ्के मुक्तः अभवत् चोरी-अपराधः इति कारणतः २०२२ तमस्य वर्षस्य डिसेम्बर्-मासस्य १३ दिनाङ्के मासत्रयस्य निरोधस्य दण्डः दत्तः, षड्मासपर्यन्तं निलम्बितः, २००० युआन्-दण्डः च दत्तः ।

प्रथमे क्रमे हुआङ्ग मौमो इत्यस्य अभियोगपत्रे आरोपेषु कोऽपि आक्षेपः नासीत्, तस्मात् सः नम्रव्यवहारं कर्तुं प्रार्थितवान् । हुआङ्ग मौमौ इत्यस्य रक्षकः प्रस्तावम् अयच्छत् यत् हुआङ्ग मौमौ अपराधं कृत्वा स्वेच्छया आत्मसमर्पणं कृतवान् तथा च सः आत्मसमर्पणं कृतवान् तथा च कानूनानुसारं हल्कं दण्डं दातुं शक्नोति विधिः विवाहस्य पारिवारिकविग्रहस्य च तीव्रतायाः कारणेन अयं प्रकरणः आसीत् , विग्रहस्य तीव्रतायां च पीडितेः किञ्चित् दोषः अस्ति । सारांशेन न्यायालयेन हुआङ्ग मौमोउ इत्यनेन सह नम्रतापूर्वकं व्यवहारः करणीयः इति अनुशंसितम् ।

अस्य प्रकरणस्य कारणस्य विषये लिउझौ-मध्यम-जनन्यायालयेन प्रथमे स्तरे ज्ञातं यत् साक्षिणां ज़ी-झू-आदीनां साक्ष्यं च हुआङ्गस्य स्वीकारपत्रेण च हुआङ्ग-फू-योः वैवाहिकसम्बन्धविवादः इति पुष्टिः कृता, तथा च अयं प्रकरणः हुआङ्गस्य इट्-सम्बद्धः इति फू मौमौ विवाहातिरिक्तं सम्बन्धं करोति इति आविष्कारेण प्रेरितम् ।

लिउझौ-मध्यमजनन्यायालयेन हुआङ्ग-मौमोउ इत्यनेन अन्येषां प्राणानां जानी-बुझकर अवैधरूपेण च वंचितः इति निर्णयः कृतः, येन एकस्य व्यक्तिस्य मृत्युः अभवत्, तस्य व्यवहारः इच्छया हत्यायाः अपराधः इति लोकाभियोजकसंस्थायाः आरोपितानि तथ्यानि अपराधानि च स्थापितानि । एकदा हुआङ्ग मौमो इत्यस्य इच्छित-अपराधस्य कृते नियत-काल-कारावासस्य वा अधिकं वा दण्डः दत्तः आसीत् । पुनरावृत्तिः स तु विधिना भृशं दण्डं दातव्यम्। यद्यपि हुआङ्ग मौमौ अपराधं कृत्वा पुलिसं आहूतवान् तथापि सः अपराधी इति न सूचितवान्, परन्तु न्यायिकाधिकारिभिः प्रश्नं कृत्वा सः स्वस्य अपराधं स्वीकुर्वितुं समर्थः अभवत्, यत् स्वेच्छया आत्मसमर्पणं इति गणनीयम् .सः अपि न्यायालये आनयनानन्तरं स्वस्य अपराधं सत्यं स्वीकृतवान् एतत् समर्पणम्, सः विधिनानुसारं कर्तुं शक्नोति। हुआङ्ग मौमो स्वेच्छया अपराधं स्वीकृत्य दण्डं स्वीकुर्वति, कानूनानुसारं च नम्रतां दातुं शक्यते । एषः प्रकरणः विवाहे पारिवारिकजीवने च विग्रहैः उत्पन्नः आसीत्, विवाहकाले पीडितः फू मौमौ अन्यैः सह विवाहातिरिक्तः सम्बन्धः आसीत्, अतः अस्य प्रकरणस्य प्रवर्तनार्थं तस्य निश्चितदोषः आसीत् हुआङ्गस्य अपराधस्य तथ्यं, अपराधस्य स्वरूपं, परिस्थितिः च, समाजस्य हानिः कियती च इति व्यापकरूपेण विचार्य न्यायालयेन तस्मै लघुतरं दण्डं दातुं निर्णयः कृतः न्यायालयेन रक्षकेण प्रस्तावितानां अस्य अनुरूपाः रक्षामताः स्वीकृताः । लोकाभियोजनसंस्थायाः दण्डनिर्णयस्य अनुशंसा उचिता आसीत्, न्यायालयेन च तत् स्वीकृतम्।

तदनुसारं लिउझौ मध्यवर्ती जनन्यायालयेन अस्मिन् प्रकरणे प्रथमस्तरीयः निर्णयः कृतः यत् हुआङ्ग मौमो इच्छया हत्यायाः दोषी आसीत्, तस्मात् आजीवनकारावासस्य दण्डः अपि दत्तः