समाचारं

जियांग गे इत्यस्य मातुः आपराधिकनिजी अभियोजनपक्षः लेखकः चेन् लान् प्रथमे एव पक्षयोः अफवाः, मानहानिः च प्रसारितवान् इति कारणेन निष्कासितः

2024-09-23

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२३ सितम्बर् दिनाङ्के बीजिंग-नगरस्य हैडियन-जिल्ला-जनन्यायालयेन लेखकस्य चेन्-लान्-इत्यस्य विरुद्धं मानहानिकृत्य जियाङ्ग-किउलियान्-इत्यस्य आपराधिक-अभियोजन-प्रकरणं खारिजं कृतम् । जियाङ्ग किउलियान् रेड स्टार न्यूज् इत्यस्मै अवदत् यत् सा निर्णयेन असन्तुष्टा अस्ति, अपीलं कर्तुं योजना च अस्ति।

▲न्याय सामग्री

प्रकरणनिर्णयसामग्री दर्शयति यत् न्यायालयस्य अन्वेषणानन्तरं निजी अभियोजकेन जियाङ्ग किउलियान् इत्यनेन प्रदत्ताः प्रमाणाः यद्यपि प्रतिवादी चेन् लान् इत्यनेन प्रासंगिकाः टिप्पण्याः कृताः इति सिद्धं कर्तुं शक्नुवन्ति तथापि तत् सिद्धं कर्तुं न शक्नुवन्ति यत् प्रासंगिकटिप्पणीनां सामग्री चेन् लान् इत्यनेन निर्मितं काल्पनिकं च आसीत्। विद्यमानसाक्ष्यं सिद्धं कर्तुं न शक्नोति यत् चेन् लान् कृशवायुतः कृतानि प्रासंगिकानि टिप्पण्यानि कल्पितवान्, अथवा ज्ञात्वा मिथ्या इति ज्ञात्वा अग्रे प्रेषितवान्। न्यायालयेन उक्तं यत् चेन् लान् इत्यस्य विरुद्धं मानहानिकारणात् जियाङ्ग किउलियान् इत्यस्य मुकदमे प्रमाणानां अभावः अस्ति, पूरकसाक्ष्यं दातुं न शक्नोति, अतः न्यायालयः तस्य समर्थनं न करिष्यति इति।

जियांग् किउलियान् रेड स्टार न्यूज इत्यस्मै अवदत् यत् प्रथमस्तरीयन्यायालयेन स्वस्य निर्णयं कर्तुं पूर्वं क्रॉस्-एक्जामिनेशनं न कृतम्। जियाङ्ग किउलियान् इत्यनेन निर्णये असन्तुष्टिः प्रकटिता, वकीलः प्रकरणसामग्रीः सज्जीकरिष्यति इति उल्लेखं कृतवती, सा च अपीलं कर्तुं योजनां कृतवती।

चेन् लान् रेड स्टार न्यूज इत्यस्मै अवदत् यत् तस्याः विश्वासः अस्ति यत् न्यायालयेन सावधानीपूर्वकं गम्भीरं च अन्वेषणं कृत्वा निर्णयः कृतः, यत् जियांग् किउलियान् इत्यनेन सह सम्बद्धेषु केषुचित् परिस्थितिषु नागरिकानां सामान्यप्रश्नानां टिप्पणीनां च समर्थनं करोति। यदि जियांग् किउलियान् अपीलं करोति तर्हि सा सक्रियरूपेण प्रतिक्रियां दास्यति, प्रक्रियानुसारं न्यायालयस्य सहकार्यं च करिष्यति।

रेड स्टार न्यूज रिपोर्टर चेन किङ्ग्युआन्